TITUS
Ramayana
Part No. 379
Chapter: 54
Adhyāya
54
Verse: 1
Halfverse: a
tatas
tu
śiṃśapāmūle
jānakīṃ
paryavastʰitām
tatas
tu
śiṃśapā-mūle
jānakīṃ
paryavastʰitām
/
Halfverse: c
abʰivādyābravīd
diṣṭyā
paśyāmi
tvām
ihākṣatām
abʰivādya
_abravīd
diṣṭyā
paśyāmi
tvām
iha
_akṣatām
/1/
Verse: 2
Halfverse: a
tatas
taṃ
prastʰitaṃ
sītā
vīkṣamāṇā
punaḥ
punaḥ
tatas
taṃ
prastʰitaṃ
sītā
vīkṣamāṇā
punaḥ
punaḥ
/
Halfverse: c
bʰartr̥snehānvitaṃ
vākyaṃ
hanūmantam
abʰāṣata
bʰartr̥-sneha
_anvitaṃ
vākyaṃ
hanūmantam
abʰāṣata
/2/
Verse: 3
Halfverse: a
kāmam
asya
tvam
evaikaḥ
kāryasya
parisādʰane
kāmam
asya
tvam
eva
_ekaḥ
kāryasya
parisādʰane
/
Halfverse: c
paryāptaḥ
paravīragʰna
yaśasyas
te
balodayaḥ
paryāptaḥ
para-vīragʰna
yaśasyas
te
bala
_udayaḥ
/3/
Verse: 4
Halfverse: a
balais
tu
saṃkulāṃ
kr̥tvā
laṅkāṃ
parabalārdanaḥ
balais
tu
saṃkulāṃ
kr̥tvā
laṅkāṃ
para-bala
_ardanaḥ
/
Halfverse: c
māṃ
nayed
yadi
kākutstʰas
tasya
tat
sādr̥śaṃ
bʰavet
māṃ
nayed
yadi
kākutstʰas
tasya
tat
sādr̥śaṃ
bʰavet
/4/
Verse: 5
Halfverse: a
tad
yatʰā
tasya
vikrāntam
anurūpaṃ
mahātmanaḥ
tad
yatʰā
tasya
vikrāntam
anurūpaṃ
mahātmanaḥ
/
Halfverse: c
bʰavaty
āhavaśūrasya
tattvam
evopapādaya
bʰavaty
āhava-śūrasya
tattvam
eva
_upapādaya
/5/
Verse: 6
Halfverse: a
tad
artʰopahitaṃ
vākyaṃ
praśritaṃ
hetusaṃhitam
tad
artʰa
_upahitaṃ
vākyaṃ
praśritaṃ
hetu-saṃhitam
/
Halfverse: c
niśamya
hanumāṃs
tasyā
vākyam
uttaram
abravīt
niśamya
hanumāṃs
tasyā
vākyam
uttaram
abravīt
/6/
Verse: 7
Halfverse: a
kṣipram
eṣyati
kākutstʰo
haryr̥kṣapravarair
vr̥taḥ
kṣipram
eṣyati
kākutstʰo
hary-r̥kṣa-pravarair
vr̥taḥ
/
Halfverse: c
yas
te
yudʰi
vijityārīñ
śokaṃ
vyapanayiṣyati
yas
te
yudʰi
vijitya
_arīn
śokaṃ
vyapanayiṣyati
/7/
Verse: 8
Halfverse: a
evam
āśvāsya
vaidehīṃ
hanūmān
mārutātmajaḥ
evam
āśvāsya
vaidehīṃ
hanūmān
mārut-ātmajaḥ
/
Halfverse: c
gamanāya
matiṃ
kr̥tvā
vaidehīm
abʰyavādayat
gamanāya
matiṃ
kr̥tvā
vaidehīm
abʰyavādayat
/8/
Verse: 9
Halfverse: a
tataḥ
sa
kapiśārdūlaḥ
svāmisaṃdarśanotsukaḥ
tataḥ
sa
kapi-śārdūlaḥ
svāmi-saṃdarśana
_utsukaḥ
/
Halfverse: c
āruroha
giriśreṣṭʰam
ariṣṭam
arimardanaḥ
āruroha
giri-śreṣṭʰam
ariṣṭam
ari-mardanaḥ
/9/
Verse: 10
Halfverse: a
tuṅgapadmakajuṣṭābʰir
nīlābʰir
vanarājibʰiḥ
tuṅga-padmaka-juṣṭābʰir
nīlābʰir
vana-rājibʰiḥ
/
Halfverse: c
sālatālāśvakarṇaiś
ca
vaṃśaiś
ca
bahubʰir
vr̥tam
sāla-tāla
_aśva-karṇaiś
ca
vaṃśaiś
ca
bahubʰir
vr̥tam
/10/
Verse: 11
Halfverse: a
latāvitānair
vitataiḥ
puṣpavadbʰir
alaṃkr̥tam
latā-vitānair
vitataiḥ
puṣpavadbʰir
alaṃkr̥tam
/
Halfverse: c
nānāmr̥gagaṇākīrṇaṃ
dʰātuniṣyandabʰūṣitam
nānā-mr̥ga-gaṇa
_ākīrṇaṃ
dʰātu-niṣyanda-bʰūṣitam
/11/
Verse: 12
Halfverse: a
bahuprasravaṇopetaṃ
śilāsaṃcayasaṃkaṭam
bahu-prasravaṇa
_upetaṃ
śilā-saṃcaya-saṃkaṭam
/
Halfverse: c
maharṣiyakṣagandʰarvakiṃnaroragasevitam
maharṣi-yakṣa-gandʰarva-kiṃnara
_uraga-sevitam
/12/
{Pāda}
Verse: 13
Halfverse: a
latāpādapasaṃbādʰaṃ
siṃhākulitakandaram
latā-pādapa-saṃbādʰaṃ
siṃha
_ākulita-kandaram
/
Halfverse: c
vyāgʰrasaṃgʰasamākīrṇaṃ
svādumūlapʰaladrumam
vyāgʰra-saṃgʰa-samākīrṇaṃ
svādu-mūla-pʰala-drumam
/13/
Verse: 14
Halfverse: a
tam
ārurohātibalaḥ
parvataṃ
plavagottamaḥ
tam
āruroha
_atibalaḥ
parvataṃ
plavaga
_uttamaḥ
/
Halfverse: c
rāmadarśanaśīgʰreṇa
praharṣeṇābʰicoditaḥ
rāma-darśana-śīgʰreṇa
praharṣeṇa
_abʰicoditaḥ
/14/
Verse: 15
Halfverse: a
tena
pādatalākrāntā
ramyeṣu
girisānuṣu
tena
pāda-tala
_ākrāntā
ramyeṣu
giri-sānuṣu
/
Halfverse: c
sagʰoṣāḥ
samaśīryanta
śilāś
cūrṇīkr̥tās
tataḥ
sagʰoṣāḥ
samaśīryanta
śilāś
cūrṇī-kr̥tās
tataḥ
/15/
Verse: 16
Halfverse: a
sa
tam
āruhya
śailendraṃ
vyavardʰata
mahākapiḥ
sa
tam
āruhya
śaila
_indraṃ
vyavardʰata
mahā-kapiḥ
/
Halfverse: c
dakṣiṇād
uttaraṃ
pāraṃ
prārtʰayam̐l
lavaṇāmbʰasaḥ
dakṣiṇād
uttaraṃ
pāraṃ
prārtʰayam̐l
lavaṇa
_ambʰasaḥ
/16/
Verse: 17
Halfverse: a
adʰiruhya
tato
vīraḥ
parvataṃ
pavanātmajaḥ
adʰiruhya
tato
vīraḥ
parvataṃ
pavana
_ātmajaḥ
/
Halfverse: c
dadarśa
sāgaraṃ
bʰīmaṃ
mīnoraganiṣevitam
dadarśa
sāgaraṃ
bʰīmaṃ
mīna
_uraga-niṣevitam
/17/
Verse: 18
Halfverse: a
sa
māruta
ivākāśaṃ
mārutasyātmasaṃbʰavaḥ
sa
māruta
iva
_ākāśaṃ
mārutasya
_ātma-saṃbʰavaḥ
/
Halfverse: c
prapede
hariśārdūlo
dakṣiṇād
uttarāṃ
diśam
prapede
hari-śārdūlo
dakṣiṇād
uttarāṃ
diśam
/18/
Verse: 19
Halfverse: a
sa
tadā
pīḍitas
tena
kapinā
parvatottamaḥ
sa
tadā
pīḍitas
tena
kapinā
parvata
_uttamaḥ
/
Halfverse: c
rarāsa
saha
tair
bʰūtaiḥ
prāviśad
vasudʰātalam
rarāsa
saha
tair
bʰūtaiḥ
prāviśad
vasudʰā-talam
/
Halfverse: e
kampamānaiś
ca
śikʰaraiḥ
patadbʰir
api
ca
drumaiḥ
kampamānaiś
ca
śikʰaraiḥ
patadbʰir
api
ca
drumaiḥ
/19/
Verse: 20
Halfverse: a
tasyoruvegān
matʰitāḥ
pādapāḥ
puṣpaśālinaḥ
tasya
_ūru-vegān
matʰitāḥ
pādapāḥ
puṣpa-śālinaḥ
/
Halfverse: c
nipetur
bʰūtale
rugṇāḥ
śakrāyudʰahatā
iva
nipetur
bʰū-tale
rugṇāḥ
śakra
_āyudʰa-hatā
iva
/20/
Verse: 21
Halfverse: a
kandarodarasaṃstʰānāṃ
pīḍitānāṃ
mahaujasām
kandara
_udara-saṃstʰānāṃ
pīḍitānāṃ
mahā
_ojasām
/
Halfverse: c
siṃhānāṃ
ninado
bʰīmo
nabʰo
bʰindan
sa
śuśruve
siṃhānāṃ
ninado
bʰīmo
nabʰo
bʰindan
sa
śuśruve
/21/
Verse: 22
Halfverse: a
srastavyāviddʰavasanā
vyākulīkr̥tabʰūṣaṇā
srasta-vyāviddʰa-vasanā
vyākulī-kr̥ta-bʰūṣaṇā
/
{!}
Halfverse: c
vidyādʰaryaḥ
samutpetuḥ
sahasā
dʰaraṇīdʰarāt
vidyādʰaryaḥ
samutpetuḥ
sahasā
dʰaraṇī-dʰarāt
/22/
Verse: 23
Halfverse: a
atipramāṇā
balino
dīptajihvā
mahāviṣāḥ
atipramāṇā
balino
dīpta-jihvā
mahā-viṣāḥ
/
Halfverse: c
nipīḍitaśirogrīvā
vyaveṣṭanta
mahāhayaḥ
nipīḍita-śiro-grīvā
vyaveṣṭanta
mahā-hayaḥ
/23/
Verse: 24
Halfverse: a
kiṃnaroragagandʰarvayakṣavidyādʰarās
tatʰā
kiṃnara
_uraga-gandʰarva-yakṣa-vidyā-dʰarās
tatʰā
/
Halfverse: c
pīḍitaṃ
taṃ
nagavaraṃ
tyaktvā
gaganam
āstʰitāḥ
pīḍitaṃ
taṃ
naga-varaṃ
tyaktvā
gaganam
āstʰitāḥ
/24/
Verse: 25
Halfverse: a
sa
ca
bʰūmidʰaraḥ
śrīmān
balinā
tena
pīḍitaḥ
sa
ca
bʰūmi-dʰaraḥ
śrīmān
balinā
tena
pīḍitaḥ
/
Halfverse: c
savr̥kṣaśikʰarodagrāḥ
praviveśa
rasātalam
savr̥kṣa-śikʰara
_udagrāḥ
praviveśa
rasā-talam
/25/
Verse: 26
Halfverse: a
daśayojanavistāras
triṃśadyojanam
uccʰritaḥ
daśa-yojana-vistāras
triṃśad-yojanam
uccʰritaḥ
/
Halfverse: c
dʰaraṇyāṃ
samatāṃ
yātaḥ
sa
babʰūva
dʰarādʰaraḥ
dʰaraṇyāṃ
samatāṃ
yātaḥ
sa
babʰūva
dʰarā-dʰaraḥ
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.