TITUS
Ramayana
Part No. 379
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1 
Halfverse: a    tatas tu śiṃśapāmūle   jānakīṃ paryavastʰitām
   
tatas tu śiṃśapā-mūle   jānakīṃ paryavastʰitām /
Halfverse: c    
abʰivādyābravīd diṣṭyā   paśyāmi tvām ihākṣatām
   
abʰivādya_abravīd diṣṭyā   paśyāmi tvām iha_akṣatām /1/

Verse: 2 
Halfverse: a    
tatas taṃ prastʰitaṃ sītā   vīkṣamāṇā punaḥ punaḥ
   
tatas taṃ prastʰitaṃ sītā   vīkṣamāṇā punaḥ punaḥ /
Halfverse: c    
bʰartr̥snehānvitaṃ vākyaṃ   hanūmantam abʰāṣata
   
bʰartr̥-sneha_anvitaṃ vākyaṃ   hanūmantam abʰāṣata /2/

Verse: 3 
Halfverse: a    
kāmam asya tvam evaikaḥ   kāryasya parisādʰane
   
kāmam asya tvam eva_ekaḥ   kāryasya parisādʰane /
Halfverse: c    
paryāptaḥ paravīragʰna   yaśasyas te balodayaḥ
   
paryāptaḥ para-vīragʰna   yaśasyas te bala_udayaḥ /3/

Verse: 4 
Halfverse: a    
balais tu saṃkulāṃ kr̥tvā   laṅkāṃ parabalārdanaḥ
   
balais tu saṃkulāṃ kr̥tvā   laṅkāṃ para-bala_ardanaḥ /
Halfverse: c    
māṃ nayed yadi kākutstʰas   tasya tat sādr̥śaṃ bʰavet
   
māṃ nayed yadi kākutstʰas   tasya tat sādr̥śaṃ bʰavet /4/

Verse: 5 
Halfverse: a    
tad yatʰā tasya vikrāntam   anurūpaṃ mahātmanaḥ
   
tad yatʰā tasya vikrāntam   anurūpaṃ mahātmanaḥ /
Halfverse: c    
bʰavaty āhavaśūrasya   tattvam evopapādaya
   
bʰavaty āhava-śūrasya   tattvam eva_upapādaya /5/

Verse: 6 
Halfverse: a    
tad artʰopahitaṃ vākyaṃ   praśritaṃ hetusaṃhitam
   
tad artʰa_upahitaṃ vākyaṃ   praśritaṃ hetu-saṃhitam /
Halfverse: c    
niśamya hanumāṃs tasyā   vākyam uttaram abravīt
   
niśamya hanumāṃs tasyā   vākyam uttaram abravīt /6/

Verse: 7 
Halfverse: a    
kṣipram eṣyati kākutstʰo   haryr̥kṣapravarair vr̥taḥ
   
kṣipram eṣyati kākutstʰo   hary-r̥kṣa-pravarair vr̥taḥ /
Halfverse: c    
yas te yudʰi vijityārīñ   śokaṃ vyapanayiṣyati
   
yas te yudʰi vijitya_arīn   śokaṃ vyapanayiṣyati /7/

Verse: 8 
Halfverse: a    
evam āśvāsya vaidehīṃ   hanūmān mārutātmajaḥ
   
evam āśvāsya vaidehīṃ   hanūmān mārut-ātmajaḥ /
Halfverse: c    
gamanāya matiṃ kr̥tvā   vaidehīm abʰyavādayat
   
gamanāya matiṃ kr̥tvā   vaidehīm abʰyavādayat /8/

Verse: 9 
Halfverse: a    
tataḥ sa kapiśārdūlaḥ   svāmisaṃdarśanotsukaḥ
   
tataḥ sa kapi-śārdūlaḥ   svāmi-saṃdarśana_utsukaḥ /
Halfverse: c    
āruroha giriśreṣṭʰam   ariṣṭam arimardanaḥ
   
āruroha giri-śreṣṭʰam   ariṣṭam ari-mardanaḥ /9/

Verse: 10 
Halfverse: a    
tuṅgapadmakajuṣṭābʰir   nīlābʰir vanarājibʰiḥ
   
tuṅga-padmaka-juṣṭābʰir   nīlābʰir vana-rājibʰiḥ /
Halfverse: c    
sālatālāśvakarṇaiś ca   vaṃśaiś ca bahubʰir vr̥tam
   
sāla-tāla_aśva-karṇaiś ca   vaṃśaiś ca bahubʰir vr̥tam /10/

Verse: 11 
Halfverse: a    
latāvitānair vitataiḥ   puṣpavadbʰir alaṃkr̥tam
   
latā-vitānair vitataiḥ   puṣpavadbʰir alaṃkr̥tam /
Halfverse: c    
nānāmr̥gagaṇākīrṇaṃ   dʰātuniṣyandabʰūṣitam
   
nānā-mr̥ga-gaṇa_ākīrṇaṃ   dʰātu-niṣyanda-bʰūṣitam /11/

Verse: 12 
Halfverse: a    
bahuprasravaṇopetaṃ   śilāsaṃcayasaṃkaṭam
   
bahu-prasravaṇa_upetaṃ   śilā-saṃcaya-saṃkaṭam /
Halfverse: c    
maharṣiyakṣagandʰarvakiṃnaroragasevitam
   
maharṣi-yakṣa-gandʰarva-kiṃnara_uraga-sevitam /12/ {Pāda}

Verse: 13 
Halfverse: a    
latāpādapasaṃbādʰaṃ   siṃhākulitakandaram
   
latā-pādapa-saṃbādʰaṃ   siṃha_ākulita-kandaram /
Halfverse: c    
vyāgʰrasaṃgʰasamākīrṇaṃ   svādumūlapʰaladrumam
   
vyāgʰra-saṃgʰa-samākīrṇaṃ   svādu-mūla-pʰala-drumam /13/

Verse: 14 
Halfverse: a    
tam ārurohātibalaḥ   parvataṃ plavagottamaḥ
   
tam āruroha_atibalaḥ   parvataṃ plavaga_uttamaḥ /
Halfverse: c    
rāmadarśanaśīgʰreṇa   praharṣeṇābʰicoditaḥ
   
rāma-darśana-śīgʰreṇa   praharṣeṇa_abʰicoditaḥ /14/

Verse: 15 
Halfverse: a    
tena pādatalākrāntā   ramyeṣu girisānuṣu
   
tena pāda-tala_ākrāntā   ramyeṣu giri-sānuṣu /
Halfverse: c    
sagʰoṣāḥ samaśīryanta   śilāś cūrṇīkr̥tās tataḥ
   
sagʰoṣāḥ samaśīryanta   śilāś cūrṇī-kr̥tās tataḥ /15/

Verse: 16 
Halfverse: a    
sa tam āruhya śailendraṃ   vyavardʰata mahākapiḥ
   
sa tam āruhya śaila_indraṃ   vyavardʰata mahā-kapiḥ /
Halfverse: c    
dakṣiṇād uttaraṃ pāraṃ   prārtʰayam̐l lavaṇāmbʰasaḥ
   
dakṣiṇād uttaraṃ pāraṃ   prārtʰayam̐l lavaṇa_ambʰasaḥ /16/

Verse: 17 
Halfverse: a    
adʰiruhya tato vīraḥ   parvataṃ pavanātmajaḥ
   
adʰiruhya tato vīraḥ   parvataṃ pavana_ātmajaḥ /
Halfverse: c    
dadarśa sāgaraṃ bʰīmaṃ   mīnoraganiṣevitam
   
dadarśa sāgaraṃ bʰīmaṃ   mīna_uraga-niṣevitam /17/

Verse: 18 
Halfverse: a    
sa māruta ivākāśaṃ   mārutasyātmasaṃbʰavaḥ
   
sa māruta iva_ākāśaṃ   mārutasya_ātma-saṃbʰavaḥ /
Halfverse: c    
prapede hariśārdūlo   dakṣiṇād uttarāṃ diśam
   
prapede hari-śārdūlo   dakṣiṇād uttarāṃ diśam /18/

Verse: 19 
Halfverse: a    
sa tadā pīḍitas tena   kapinā parvatottamaḥ
   
sa tadā pīḍitas tena   kapinā parvata_uttamaḥ /
Halfverse: c    
rarāsa saha tair bʰūtaiḥ   prāviśad vasudʰātalam
   
rarāsa saha tair bʰūtaiḥ   prāviśad vasudʰā-talam /
Halfverse: e    
kampamānaiś ca śikʰaraiḥ   patadbʰir api ca drumaiḥ
   
kampamānaiś ca śikʰaraiḥ   patadbʰir api ca drumaiḥ /19/

Verse: 20 
Halfverse: a    
tasyoruvegān matʰitāḥ   pādapāḥ puṣpaśālinaḥ
   
tasya_ūru-vegān matʰitāḥ   pādapāḥ puṣpa-śālinaḥ /
Halfverse: c    
nipetur bʰūtale rugṇāḥ   śakrāyudʰahatā iva
   
nipetur bʰū-tale rugṇāḥ   śakra_āyudʰa-hatā iva /20/

Verse: 21 
Halfverse: a    
kandarodarasaṃstʰānāṃ   pīḍitānāṃ mahaujasām
   
kandara_udara-saṃstʰānāṃ   pīḍitānāṃ mahā_ojasām /
Halfverse: c    
siṃhānāṃ ninado bʰīmo   nabʰo bʰindan sa śuśruve
   
siṃhānāṃ ninado bʰīmo   nabʰo bʰindan sa śuśruve /21/

Verse: 22 
Halfverse: a    
srastavyāviddʰavasanā   vyākulīkr̥tabʰūṣaṇā
   
srasta-vyāviddʰa-vasanā   vyākulī-kr̥ta-bʰūṣaṇā / {!}
Halfverse: c    
vidyādʰaryaḥ samutpetuḥ   sahasā dʰaraṇīdʰarāt
   
vidyādʰaryaḥ samutpetuḥ   sahasā dʰaraṇī-dʰarāt /22/

Verse: 23 
Halfverse: a    
atipramāṇā balino   dīptajihvā mahāviṣāḥ
   
atipramāṇā balino   dīpta-jihvā mahā-viṣāḥ /
Halfverse: c    
nipīḍitaśirogrīvā   vyaveṣṭanta mahāhayaḥ
   
nipīḍita-śiro-grīvā   vyaveṣṭanta mahā-hayaḥ /23/

Verse: 24 
Halfverse: a    
kiṃnaroragagandʰarvayakṣavidyādʰarās   tatʰā
   
kiṃnara_uraga-gandʰarva-yakṣa-vidyā-dʰarās   tatʰā /
Halfverse: c    
pīḍitaṃ taṃ nagavaraṃ   tyaktvā gaganam āstʰitāḥ
   
pīḍitaṃ taṃ naga-varaṃ   tyaktvā gaganam āstʰitāḥ /24/

Verse: 25 
Halfverse: a    
sa ca bʰūmidʰaraḥ śrīmān   balinā tena pīḍitaḥ
   
sa ca bʰūmi-dʰaraḥ śrīmān   balinā tena pīḍitaḥ /
Halfverse: c    
savr̥kṣaśikʰarodagrāḥ   praviveśa rasātalam
   
savr̥kṣa-śikʰara_udagrāḥ   praviveśa rasā-talam /25/

Verse: 26 
Halfverse: a    
daśayojanavistāras   triṃśadyojanam uccʰritaḥ
   
daśa-yojana-vistāras   triṃśad-yojanam uccʰritaḥ /
Halfverse: c    
dʰaraṇyāṃ samatāṃ yātaḥ   sa babʰūva dʰarādʰaraḥ
   
dʰaraṇyāṃ samatāṃ yātaḥ   sa babʰūva dʰarā-dʰaraḥ /26/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.