TITUS
Ramayana
Part No. 380
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1 
Halfverse: a    sacandrakumudaṃ ramyaṃ   sārkakāraṇḍavaṃ śubʰam
   
sacandra-kumudaṃ ramyaṃ   sārka-kāraṇḍavaṃ śubʰam /
Halfverse: c    
tiṣyaśravaṇakadambam   abʰraśaivalaśādvalam
   
tiṣya-śravaṇa-kadambam   abʰra-śaivala-śādvalam /1/

Verse: 2 
Halfverse: a    
punarvasu mahāmīnaṃ   lohitāṅgamahāgraham
   
punarvasu mahā-mīnaṃ   lohita_aṅga-mahā-graham /
Halfverse: c    
airāvatamahādvīpaṃ   svātīhaṃsaviloḍitam
   
airāvata-mahā-dvīpaṃ   svātī-haṃsa-viloḍitam /2/

Verse: 3 
Halfverse: a    
vātasaṃgʰātajātormiṃ   candrāṃśuśiśirāmbumat
   
vāta-saṃgʰāta-jāta_ūrmiṃ   candra_aṃśu-śiśira_ambumat /
Halfverse: c    
bʰujaṃgayakṣagandʰarvaprabuddʰakamalotpalam
   
bʰujaṃga-yakṣa-gandʰarva-prabuddʰa-kamala_utpalam / {Pāda}

Verse: 4 
Halfverse: a    
grasamāna ivākāśaṃ   tārādʰipam ivālikʰan
   
grasamāna iva_ākāśaṃ   tārā_adʰipam iva_ālikʰan /
Halfverse: c    
harann iva sanakṣatraṃ   gaganaṃ sārkamaṇḍalam
   
harann iva sanakṣatraṃ   gaganaṃ sārka-maṇḍalam /4/

Verse: 5 
Halfverse: a    
mārutasyālayaṃ śrīmān   kapir vyomacaro mahān
   
mārutasya_ālayaṃ śrīmān   kapir vyoma-caro mahān /
Halfverse: c    
hanūmān megʰajālāni   vikarṣann iva gaccʰati
   
hanūmān megʰa-jālāni   vikarṣann iva gaccʰati /5/

Verse: 6 
Halfverse: a    
pāṇḍurāruṇavarṇāni   nīlamāñjiṣṭʰakāni ca
   
pāṇḍura_aruṇa-varṇāni   nīla-māñjiṣṭʰakāni ca /
Halfverse: c    
haritāruṇavarṇāni   mahābʰrāṇi cakāśire
   
harita_aruṇa-varṇāni   mahā_abʰrāṇi cakāśire /6/

Verse: 7 
Halfverse: a    
praviśann abʰrajālāni   niṣkramaṃś ca punaḥ punaḥ
   
praviśann abʰra-jālāni   niṣkramaṃś ca punaḥ punaḥ /
Halfverse: c    
praccʰannaś ca prakāśaś ca   candramā iva lakṣyate
   
praccʰannaś ca prakāśaś ca   candramā iva lakṣyate /7/

Verse: 8 
Halfverse: a    
nadan nādena mahatā   megʰasvanamahāsvanaḥ
   
nadan nādena mahatā   megʰa-svana-mahā-svanaḥ /
Halfverse: c    
ājagāma mahātejāḥ   punar madʰyena sāgaram
   
ājagāma mahā-tejāḥ   punar madʰyena sāgaram /8/

Verse: 9 
Halfverse: a    
parvatendraṃ sunābʰaṃ ca   samupaspr̥śya vīryavān
   
parvata_indraṃ sunābʰaṃ ca   samupaspr̥śya vīryavān /
Halfverse: c    
jyāmukta iva nārāco   mahāvego 'bʰyupāgataḥ
   
jyā-mukta iva nārāco   mahā-vego_abʰyupāgataḥ /9/

Verse: 10 
Halfverse: a    
sa kiṃ cid anusaṃprāptaḥ   samālokya mahāgirim
   
sa kiṃcid anusaṃprāptaḥ   samālokya mahā-girim /
Halfverse: c    
mahendramegʰasaṃkāśaṃ   nanāda haripuṃgavaḥ
   
mahā_indra-megʰa-saṃkāśaṃ   nanāda hari-puṃgavaḥ /10/

Verse: 11 
Halfverse: a    
niśamya nadato nādaṃ   vānarās te samantataḥ
   
niśamya nadato nādaṃ   vānarās te samantataḥ /
Halfverse: c    
babʰūvur utsukāḥ sarve   suhr̥ddarśanakāṅkṣiṇaḥ
   
babʰūvur utsukāḥ sarve   suhr̥d-darśana-kāṅkṣiṇaḥ /11/

Verse: 12 
Halfverse: a    
jāmbavān sa hariśreṣṭʰaḥ   prītisaṃhr̥ṣṭamānasaḥ
   
jāmbavān sa hari-śreṣṭʰaḥ   prīti-saṃhr̥ṣṭa-mānasaḥ /
Halfverse: c    
upāmantrya harīn sarvān   idaṃ vacanam abravīt
   
upāmantrya harīn sarvān   idaṃ vacanam abravīt /12/

Verse: 13 
Halfverse: a    
sarvatʰā kr̥takāryo 'sau   hanūmān nātra saṃśayaḥ
   
sarvatʰā kr̥ta-kāryo_asau   hanūmān na_atra saṃśayaḥ /
Halfverse: c    
na hy asyākr̥takāryasya   nāda evaṃvidʰo bʰavet
   
na hy asya_akr̥ta-kāryasya   nāda evaṃ-vidʰo bʰavet /13/

Verse: 14 
Halfverse: a    
tasyā bāhūruvegaṃ ca   ninādaṃ ca mahātmanaḥ
   
tasyā bāhu_ūru-vegaṃ ca   ninādaṃ ca mahātmanaḥ /
Halfverse: c    
niśamya harayo hr̥ṣṭāḥ   samutpetus tatas tataḥ
   
niśamya harayo hr̥ṣṭāḥ   samutpetus tatas tataḥ /14/

Verse: 15 
Halfverse: a    
te nagāgrān nagāgrāṇi   śikʰarāc cʰikʰarāṇi ca
   
te naga_agrān naga_agrāṇi   śikʰarāt śikʰarāṇi ca /
Halfverse: c    
prahr̥ṣṭāḥ samapadyanta   hanūmantaṃ didr̥kṣavaḥ
   
prahr̥ṣṭāḥ samapadyanta   hanūmantaṃ didr̥kṣavaḥ /15/

Verse: 16 
Halfverse: a    
te prītāḥ pādapāgreṣu   gr̥hya śākʰāḥ supuṣpitāḥ
   
te prītāḥ pādapa_agreṣu   gr̥hya śākʰāḥ supuṣpitāḥ /
Halfverse: c    
vāsāṃsīva prakāśāni   samāvidʰyanta vānarāḥ
   
vāsāṃsi_iva prakāśāni   samāvidʰyanta vānarāḥ /16/

Verse: 17 
Halfverse: a    
tam abʰragʰanasaṃkāśam   āpatantaṃ mahākapim
   
tam abʰra-gʰana-saṃkāśam   āpatantaṃ mahā-kapim /
Halfverse: c    
dr̥ṣṭvā te vānarāḥ sarve   tastʰuḥ prāñjalayas tadā
   
dr̥ṣṭvā te vānarāḥ sarve   tastʰuḥ prāñjalayas tadā /17/

Verse: 18 
Halfverse: a    
tatas tu vegavāṃs tasya   girer girinibʰaḥ kapiḥ
   
tatas tu vegavāṃs tasya   girer giri-nibʰaḥ kapiḥ /
Halfverse: c    
nipapāta mahendrasya   śikʰare pādapākule
   
nipapāta mahā_indrasya   śikʰare pādapa_ākule /18/

Verse: 19 
Halfverse: a    
tatas te prītamanasaḥ   sarve vānarapuṃgavāḥ
   
tatas te prīta-manasaḥ   sarve vānara-puṃgavāḥ /
Halfverse: c    
hanūmantaṃ mahātmānaṃ   parivāryopatastʰire
   
hanūmantaṃ mahātmānaṃ   parivārya_upatastʰire /19/

Verse: 20 
Halfverse: a    
parivārya ca te sarve   parāṃ prītim upāgatāḥ
   
parivārya ca te sarve   parāṃ prītim upāgatāḥ /
Halfverse: c    
prahr̥ṣṭavadanāḥ sarve   tam arogam upāgatam
   
prahr̥ṣṭa-vadanāḥ sarve   tam arogam upāgatam /20/

Verse: 21 
Halfverse: a    
upāyanāni cādāya   mūlāni ca pʰalāni ca
   
upāyanāni ca_ādāya   mūlāni ca pʰalāni ca /
Halfverse: c    
pratyarcayan hariśreṣṭʰaṃ   harayo mārutātmajam
   
pratyarcayan hari-śreṣṭʰaṃ   harayo māruta_ātmajam /21/

Verse: 22 
Halfverse: a    
vinedur muditāḥ ke cic   cakruḥ kila kilāṃ tatʰā
   
vinedur muditāḥ kecic   cakruḥ kila kilāṃ tatʰā /
Halfverse: c    
hr̥ṣṭāḥ pādapaśākʰāś ca   āninyur vānararṣabʰāḥ
   
hr̥ṣṭāḥ pādapa-śākʰāś ca   āninyur vānara-r̥ṣabʰāḥ /22/

Verse: 23 
Halfverse: a    
hanūmāṃs tu gurūn vr̥ddʰāñ   jāmbavat pramukʰāṃs tadā
   
hanūmāṃs tu gurūn vr̥ddʰān   jāmbavat pramukʰāṃs tadā /
Halfverse: c    
kumāram aṅgadaṃ caiva   so 'vandata mahākapiḥ
   
kumāram aṅgadaṃ caiva   so_avandata mahā-kapiḥ /23/

Verse: 24 
Halfverse: a    
sa tābʰyāṃ pūjitaḥ pūjyaḥ   kapibʰiś ca prasāditaḥ
   
sa tābʰyāṃ pūjitaḥ pūjyaḥ   kapibʰiś ca prasāditaḥ /
Halfverse: c    
dr̥ṣṭā devīti vikrāntaḥ   saṃkṣepeṇa nyavedayat
   
dr̥ṣṭā devī_iti vikrāntaḥ   saṃkṣepeṇa nyavedayat /24/

Verse: 25 
Halfverse: a    
niṣasāda ca hastena   gr̥hītvā vālinaḥ sutam
   
niṣasāda ca hastena   gr̥hītvā vālinaḥ sutam /
Halfverse: c    
ramaṇīye vanoddeśe   mahendrasya gires tadā
   
ramaṇīye vana_uddeśe   mahā_indrasya gires tadā /25/

Verse: 26 
Halfverse: a    
hanūmān abravīd dʰr̥ṣṭas   tadā tān vānararṣabʰān
   
hanūmān abravīdd^hr̥ṣṭas   tadā tān vānara-r̥ṣabʰān /
Halfverse: c    
aśokavanikāsaṃstʰā   dr̥ṣṭā janakātmajā
   
aśoka-vanikā-saṃstʰā   dr̥ṣṭā janaka_ātmajā /26/

Verse: 27 
Halfverse: a    
rakṣyamāṇā sugʰorābʰī   rākṣasībʰir aninditā
   
rakṣyamāṇā sugʰorābʰī   rākṣasībʰir aninditā /
Halfverse: c    
ekaveṇīdʰarā bālā   rāmadarśanalālasā
   
eka-veṇī-dʰarā bālā   rāma-darśana-lālasā /
Halfverse: e    
upavāsapariśrāntā   malinā jaṭilā kr̥śā
   
upavāsa-pariśrāntā   malinā jaṭilā kr̥śā /27/

Verse: 28 
Halfverse: a    
tato dr̥ṣṭeti vacanaṃ   mahārtʰam amr̥topamam
   
tato dr̥ṣṭā_iti vacanaṃ   mahā_artʰam amr̥ta_upamam /
Halfverse: c    
niśamya māruteḥ sarve   muditā vānarā bʰavan
   
niśamya māruteḥ sarve   muditā vānarā bʰavan /28/

Verse: 29 
Halfverse: a    
kṣveḍanty anye nadanty anye   garjanty anye mahābalāḥ
   
kṣveḍanty anye nadanty anye   garjanty anye mahā-balāḥ /
Halfverse: c    
cakruḥ kila kilām anye   pratigarjanti cāpare
   
cakruḥ kila kilām anye   pratigarjanti ca_apare /29/

Verse: 30 
Halfverse: a    
ke cid uccʰritalāṅgūlāḥ   prahr̥ṣṭāḥ kapikuñjarāḥ
   
kecid uccʰrita-lāṅgūlāḥ   prahr̥ṣṭāḥ kapi-kuñjarāḥ /
Halfverse: c    
añcitāyatadīrgʰāṇi   lāṅgūlāni pravivyadʰuḥ
   
añcita_āyata-dīrgʰāṇi   lāṅgūlāni pravivyadʰuḥ /30/

Verse: 31 
Halfverse: a    
apare tu hanūmantaṃ   vānarā vāraṇopamam
   
apare tu hanūmantaṃ   vānarā vāraṇa_upamam /
Halfverse: c    
āplutya giriśr̥ṅgebʰyaḥ   saṃspr̥śanti sma harṣitāḥ
   
āplutya giri-śr̥ṅgebʰyaḥ   saṃspr̥śanti sma harṣitāḥ /31/

Verse: 32 
Halfverse: a    
uktavākyaṃ hanūmantam   aṅgadas tu tadābravīt
   
ukta-vākyaṃ hanūmantam   aṅgadas tu tadā_abravīt /
Halfverse: c    
sarveṣāṃ harivīrāṇāṃ   madʰye vācam anuttamām
   
sarveṣāṃ hari-vīrāṇāṃ   madʰye vācam anuttamām /32/

Verse: 33 
Halfverse: a    
sattve vīrye na te kaś cit   samo vānaravidyate
   
sattve vīrye na te kaścit   samo vānara-vidyate /
Halfverse: c    
yad avaplutya vistīrṇaṃ   sāgaraṃ punar āgataḥ
   
yad avaplutya vistīrṇaṃ   sāgaraṃ punar āgataḥ /33/

Verse: 34 
Halfverse: a    
diṣṭyā dr̥ṣṭā tvayā devī   rāmapatnī yaśasvinī
   
diṣṭyā dr̥ṣṭā tvayā devī   rāma-patnī yaśasvinī /
Halfverse: c    
diṣṭyā tyakṣyati kākutstʰaḥ   śokaṃ sītā viyogajam
   
diṣṭyā tyakṣyati kākutstʰaḥ   śokaṃ sītā viyogajam /34/

Verse: 35 
Halfverse: a    
tato 'ṅgadaṃ hanūmantaṃ   jāmbavantaṃ ca vānarāḥ
   
tato_aṅgadaṃ hanūmantaṃ   jāmbavantaṃ ca vānarāḥ /
Halfverse: c    
parivārya pramuditā   bʰejire vipulāḥ śilāḥ
   
parivārya pramuditā   bʰejire vipulāḥ śilāḥ /35/

Verse: 36 
Halfverse: a    
śrotukāmāḥ samudrasya   laṅgʰanaṃ vānarottamāḥ
   
śrotu-kāmāḥ samudrasya   laṅgʰanaṃ vānara_uttamāḥ /
Halfverse: c    
darśanaṃ cāpi laṅkāyāḥ   sītāyā rāvaṇasya ca
   
darśanaṃ ca_api laṅkāyāḥ   sītāyā rāvaṇasya ca /
Halfverse: e    
tastʰuḥ prāñjalayaḥ sarve   hanūmad vadanonmukʰāḥ
   
tastʰuḥ prāñjalayaḥ sarve   hanūmad vadana_unmukʰāḥ /36/

Verse: 37 
Halfverse: a    
tastʰau tatrāṅgadaḥ śrīmān   vānarair bahubʰir vr̥taḥ
   
tastʰau tatra_aṅgadaḥ śrīmān   vānarair bahubʰir vr̥taḥ /
Halfverse: c    
upāsyamāno vibudʰair   divi devapatir yatʰā
   
upāsyamāno vibudʰair   divi deva-patir yatʰā /37/

Verse: 38 


Halfverse: a    
hanūmatā kīrtimatā yaśasvinā    hanūmatā kīrtimatā yaśasvinā
   
hanūmatā kīrtimatā yaśasvinā    hanūmatā kīrtimatā yaśasvinā / {Gem}
Halfverse: b    
tatʰāṅgadenāṅgadabaddʰabāhunā    tatʰāṅgadenāṅgadabaddʰabāhunā
   
tatʰā_aṅgadena_aṅgada-baddʰa-bāhunā    tatʰā_aṅgadena_aṅgada-baddʰa-bāhunā / {Gem}
Halfverse: c    
mudā tadādʰyāsitam unnataṃ mahan    mudā tadādʰyāsitam unnataṃ mahan
   
mudā tadā_adʰyāsitam unnataṃ mahan    mudā tadā_adʰyāsitam unnataṃ mahan / {Gem}
Halfverse: d    
mahīdʰarāgraṃ jvalitaṃ śriyābʰavat    mahīdʰarāgraṃ jvalitaṃ śriyābʰavat
   
mahī-dʰara_agraṃ jvalitaṃ śriyā_abʰavat    mahī-dʰara_agraṃ jvalitaṃ śriyā_abʰavat /38/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.