TITUS
Ramayana
Part No. 380
Chapter: 55
Adhyāya
55
Verse: 1
Halfverse: a
sacandrakumudaṃ
ramyaṃ
sārkakāraṇḍavaṃ
śubʰam
sacandra-kumudaṃ
ramyaṃ
sārka-kāraṇḍavaṃ
śubʰam
/
Halfverse: c
tiṣyaśravaṇakadambam
abʰraśaivalaśādvalam
tiṣya-śravaṇa-kadambam
abʰra-śaivala-śādvalam
/1/
Verse: 2
Halfverse: a
punarvasu
mahāmīnaṃ
lohitāṅgamahāgraham
punarvasu
mahā-mīnaṃ
lohita
_aṅga-mahā-graham
/
Halfverse: c
airāvatamahādvīpaṃ
svātīhaṃsaviloḍitam
airāvata-mahā-dvīpaṃ
svātī-haṃsa-viloḍitam
/2/
Verse: 3
Halfverse: a
vātasaṃgʰātajātormiṃ
candrāṃśuśiśirāmbumat
vāta-saṃgʰāta-jāta
_ūrmiṃ
candra
_aṃśu-śiśira
_ambumat
/
Halfverse: c
bʰujaṃgayakṣagandʰarvaprabuddʰakamalotpalam
bʰujaṃga-yakṣa-gandʰarva-prabuddʰa-kamala
_utpalam
/
{Pāda}
Verse: 4
Halfverse: a
grasamāna
ivākāśaṃ
tārādʰipam
ivālikʰan
grasamāna
iva
_ākāśaṃ
tārā
_adʰipam
iva
_ālikʰan
/
Halfverse: c
harann
iva
sanakṣatraṃ
gaganaṃ
sārkamaṇḍalam
harann
iva
sanakṣatraṃ
gaganaṃ
sārka-maṇḍalam
/4/
Verse: 5
Halfverse: a
mārutasyālayaṃ
śrīmān
kapir
vyomacaro
mahān
mārutasya
_ālayaṃ
śrīmān
kapir
vyoma-caro
mahān
/
Halfverse: c
hanūmān
megʰajālāni
vikarṣann
iva
gaccʰati
hanūmān
megʰa-jālāni
vikarṣann
iva
gaccʰati
/5/
Verse: 6
Halfverse: a
pāṇḍurāruṇavarṇāni
nīlamāñjiṣṭʰakāni
ca
pāṇḍura
_aruṇa-varṇāni
nīla-māñjiṣṭʰakāni
ca
/
Halfverse: c
haritāruṇavarṇāni
mahābʰrāṇi
cakāśire
harita
_aruṇa-varṇāni
mahā
_abʰrāṇi
cakāśire
/6/
Verse: 7
Halfverse: a
praviśann
abʰrajālāni
niṣkramaṃś
ca
punaḥ
punaḥ
praviśann
abʰra-jālāni
niṣkramaṃś
ca
punaḥ
punaḥ
/
Halfverse: c
praccʰannaś
ca
prakāśaś
ca
candramā
iva
lakṣyate
praccʰannaś
ca
prakāśaś
ca
candramā
iva
lakṣyate
/7/
Verse: 8
Halfverse: a
nadan
nādena
mahatā
megʰasvanamahāsvanaḥ
nadan
nādena
mahatā
megʰa-svana-mahā-svanaḥ
/
Halfverse: c
ājagāma
mahātejāḥ
punar
madʰyena
sāgaram
ājagāma
mahā-tejāḥ
punar
madʰyena
sāgaram
/8/
Verse: 9
Halfverse: a
parvatendraṃ
sunābʰaṃ
ca
samupaspr̥śya
vīryavān
parvata
_indraṃ
sunābʰaṃ
ca
samupaspr̥śya
vīryavān
/
Halfverse: c
jyāmukta
iva
nārāco
mahāvego
'bʰyupāgataḥ
jyā-mukta
iva
nārāco
mahā-vego
_abʰyupāgataḥ
/9/
Verse: 10
Halfverse: a
sa
kiṃ
cid
anusaṃprāptaḥ
samālokya
mahāgirim
sa
kiṃcid
anusaṃprāptaḥ
samālokya
mahā-girim
/
Halfverse: c
mahendramegʰasaṃkāśaṃ
nanāda
haripuṃgavaḥ
mahā
_indra-megʰa-saṃkāśaṃ
nanāda
hari-puṃgavaḥ
/10/
Verse: 11
Halfverse: a
niśamya
nadato
nādaṃ
vānarās
te
samantataḥ
niśamya
nadato
nādaṃ
vānarās
te
samantataḥ
/
Halfverse: c
babʰūvur
utsukāḥ
sarve
suhr̥ddarśanakāṅkṣiṇaḥ
babʰūvur
utsukāḥ
sarve
suhr̥d-darśana-kāṅkṣiṇaḥ
/11/
Verse: 12
Halfverse: a
jāmbavān
sa
hariśreṣṭʰaḥ
prītisaṃhr̥ṣṭamānasaḥ
jāmbavān
sa
hari-śreṣṭʰaḥ
prīti-saṃhr̥ṣṭa-mānasaḥ
/
Halfverse: c
upāmantrya
harīn
sarvān
idaṃ
vacanam
abravīt
upāmantrya
harīn
sarvān
idaṃ
vacanam
abravīt
/12/
Verse: 13
Halfverse: a
sarvatʰā
kr̥takāryo
'sau
hanūmān
nātra
saṃśayaḥ
sarvatʰā
kr̥ta-kāryo
_asau
hanūmān
na
_atra
saṃśayaḥ
/
Halfverse: c
na
hy
asyākr̥takāryasya
nāda
evaṃvidʰo
bʰavet
na
hy
asya
_akr̥ta-kāryasya
nāda
evaṃ-vidʰo
bʰavet
/13/
Verse: 14
Halfverse: a
tasyā
bāhūruvegaṃ
ca
ninādaṃ
ca
mahātmanaḥ
tasyā
bāhu
_ūru-vegaṃ
ca
ninādaṃ
ca
mahātmanaḥ
/
Halfverse: c
niśamya
harayo
hr̥ṣṭāḥ
samutpetus
tatas
tataḥ
niśamya
harayo
hr̥ṣṭāḥ
samutpetus
tatas
tataḥ
/14/
Verse: 15
Halfverse: a
te
nagāgrān
nagāgrāṇi
śikʰarāc
cʰikʰarāṇi
ca
te
naga
_agrān
naga
_agrāṇi
śikʰarāt
śikʰarāṇi
ca
/
Halfverse: c
prahr̥ṣṭāḥ
samapadyanta
hanūmantaṃ
didr̥kṣavaḥ
prahr̥ṣṭāḥ
samapadyanta
hanūmantaṃ
didr̥kṣavaḥ
/15/
Verse: 16
Halfverse: a
te
prītāḥ
pādapāgreṣu
gr̥hya
śākʰāḥ
supuṣpitāḥ
te
prītāḥ
pādapa
_agreṣu
gr̥hya
śākʰāḥ
supuṣpitāḥ
/
Halfverse: c
vāsāṃsīva
prakāśāni
samāvidʰyanta
vānarāḥ
vāsāṃsi
_iva
prakāśāni
samāvidʰyanta
vānarāḥ
/16/
Verse: 17
Halfverse: a
tam
abʰragʰanasaṃkāśam
āpatantaṃ
mahākapim
tam
abʰra-gʰana-saṃkāśam
āpatantaṃ
mahā-kapim
/
Halfverse: c
dr̥ṣṭvā
te
vānarāḥ
sarve
tastʰuḥ
prāñjalayas
tadā
dr̥ṣṭvā
te
vānarāḥ
sarve
tastʰuḥ
prāñjalayas
tadā
/17/
Verse: 18
Halfverse: a
tatas
tu
vegavāṃs
tasya
girer
girinibʰaḥ
kapiḥ
tatas
tu
vegavāṃs
tasya
girer
giri-nibʰaḥ
kapiḥ
/
Halfverse: c
nipapāta
mahendrasya
śikʰare
pādapākule
nipapāta
mahā
_indrasya
śikʰare
pādapa
_ākule
/18/
Verse: 19
Halfverse: a
tatas
te
prītamanasaḥ
sarve
vānarapuṃgavāḥ
tatas
te
prīta-manasaḥ
sarve
vānara-puṃgavāḥ
/
Halfverse: c
hanūmantaṃ
mahātmānaṃ
parivāryopatastʰire
hanūmantaṃ
mahātmānaṃ
parivārya
_upatastʰire
/19/
Verse: 20
Halfverse: a
parivārya
ca
te
sarve
parāṃ
prītim
upāgatāḥ
parivārya
ca
te
sarve
parāṃ
prītim
upāgatāḥ
/
Halfverse: c
prahr̥ṣṭavadanāḥ
sarve
tam
arogam
upāgatam
prahr̥ṣṭa-vadanāḥ
sarve
tam
arogam
upāgatam
/20/
Verse: 21
Halfverse: a
upāyanāni
cādāya
mūlāni
ca
pʰalāni
ca
upāyanāni
ca
_ādāya
mūlāni
ca
pʰalāni
ca
/
Halfverse: c
pratyarcayan
hariśreṣṭʰaṃ
harayo
mārutātmajam
pratyarcayan
hari-śreṣṭʰaṃ
harayo
māruta
_ātmajam
/21/
Verse: 22
Halfverse: a
vinedur
muditāḥ
ke
cic
cakruḥ
kila
kilāṃ
tatʰā
vinedur
muditāḥ
kecic
cakruḥ
kila
kilāṃ
tatʰā
/
Halfverse: c
hr̥ṣṭāḥ
pādapaśākʰāś
ca
āninyur
vānararṣabʰāḥ
hr̥ṣṭāḥ
pādapa-śākʰāś
ca
āninyur
vānara-r̥ṣabʰāḥ
/22/
Verse: 23
Halfverse: a
hanūmāṃs
tu
gurūn
vr̥ddʰāñ
jāmbavat
pramukʰāṃs
tadā
hanūmāṃs
tu
gurūn
vr̥ddʰān
jāmbavat
pramukʰāṃs
tadā
/
Halfverse: c
kumāram
aṅgadaṃ
caiva
so
'vandata
mahākapiḥ
kumāram
aṅgadaṃ
caiva
so
_avandata
mahā-kapiḥ
/23/
Verse: 24
Halfverse: a
sa
tābʰyāṃ
pūjitaḥ
pūjyaḥ
kapibʰiś
ca
prasāditaḥ
sa
tābʰyāṃ
pūjitaḥ
pūjyaḥ
kapibʰiś
ca
prasāditaḥ
/
Halfverse: c
dr̥ṣṭā
devīti
vikrāntaḥ
saṃkṣepeṇa
nyavedayat
dr̥ṣṭā
devī
_iti
vikrāntaḥ
saṃkṣepeṇa
nyavedayat
/24/
Verse: 25
Halfverse: a
niṣasāda
ca
hastena
gr̥hītvā
vālinaḥ
sutam
niṣasāda
ca
hastena
gr̥hītvā
vālinaḥ
sutam
/
Halfverse: c
ramaṇīye
vanoddeśe
mahendrasya
gires
tadā
ramaṇīye
vana
_uddeśe
mahā
_indrasya
gires
tadā
/25/
Verse: 26
Halfverse: a
hanūmān
abravīd
dʰr̥ṣṭas
tadā
tān
vānararṣabʰān
hanūmān
abravīdd^hr̥ṣṭas
tadā
tān
vānara-r̥ṣabʰān
/
Halfverse: c
aśokavanikāsaṃstʰā
dr̥ṣṭā
sā
janakātmajā
aśoka-vanikā-saṃstʰā
dr̥ṣṭā
sā
janaka
_ātmajā
/26/
Verse: 27
Halfverse: a
rakṣyamāṇā
sugʰorābʰī
rākṣasībʰir
aninditā
rakṣyamāṇā
sugʰorābʰī
rākṣasībʰir
aninditā
/
Halfverse: c
ekaveṇīdʰarā
bālā
rāmadarśanalālasā
eka-veṇī-dʰarā
bālā
rāma-darśana-lālasā
/
Halfverse: e
upavāsapariśrāntā
malinā
jaṭilā
kr̥śā
upavāsa-pariśrāntā
malinā
jaṭilā
kr̥śā
/27/
Verse: 28
Halfverse: a
tato
dr̥ṣṭeti
vacanaṃ
mahārtʰam
amr̥topamam
tato
dr̥ṣṭā
_iti
vacanaṃ
mahā
_artʰam
amr̥ta
_upamam
/
Halfverse: c
niśamya
māruteḥ
sarve
muditā
vānarā
bʰavan
niśamya
māruteḥ
sarve
muditā
vānarā
bʰavan
/28/
Verse: 29
Halfverse: a
kṣveḍanty
anye
nadanty
anye
garjanty
anye
mahābalāḥ
kṣveḍanty
anye
nadanty
anye
garjanty
anye
mahā-balāḥ
/
Halfverse: c
cakruḥ
kila
kilām
anye
pratigarjanti
cāpare
cakruḥ
kila
kilām
anye
pratigarjanti
ca
_apare
/29/
Verse: 30
Halfverse: a
ke
cid
uccʰritalāṅgūlāḥ
prahr̥ṣṭāḥ
kapikuñjarāḥ
kecid
uccʰrita-lāṅgūlāḥ
prahr̥ṣṭāḥ
kapi-kuñjarāḥ
/
Halfverse: c
añcitāyatadīrgʰāṇi
lāṅgūlāni
pravivyadʰuḥ
añcita
_āyata-dīrgʰāṇi
lāṅgūlāni
pravivyadʰuḥ
/30/
Verse: 31
Halfverse: a
apare
tu
hanūmantaṃ
vānarā
vāraṇopamam
apare
tu
hanūmantaṃ
vānarā
vāraṇa
_upamam
/
Halfverse: c
āplutya
giriśr̥ṅgebʰyaḥ
saṃspr̥śanti
sma
harṣitāḥ
āplutya
giri-śr̥ṅgebʰyaḥ
saṃspr̥śanti
sma
harṣitāḥ
/31/
Verse: 32
Halfverse: a
uktavākyaṃ
hanūmantam
aṅgadas
tu
tadābravīt
ukta-vākyaṃ
hanūmantam
aṅgadas
tu
tadā
_abravīt
/
Halfverse: c
sarveṣāṃ
harivīrāṇāṃ
madʰye
vācam
anuttamām
sarveṣāṃ
hari-vīrāṇāṃ
madʰye
vācam
anuttamām
/32/
Verse: 33
Halfverse: a
sattve
vīrye
na
te
kaś
cit
samo
vānaravidyate
sattve
vīrye
na
te
kaścit
samo
vānara-vidyate
/
Halfverse: c
yad
avaplutya
vistīrṇaṃ
sāgaraṃ
punar
āgataḥ
yad
avaplutya
vistīrṇaṃ
sāgaraṃ
punar
āgataḥ
/33/
Verse: 34
Halfverse: a
diṣṭyā
dr̥ṣṭā
tvayā
devī
rāmapatnī
yaśasvinī
diṣṭyā
dr̥ṣṭā
tvayā
devī
rāma-patnī
yaśasvinī
/
Halfverse: c
diṣṭyā
tyakṣyati
kākutstʰaḥ
śokaṃ
sītā
viyogajam
diṣṭyā
tyakṣyati
kākutstʰaḥ
śokaṃ
sītā
viyogajam
/34/
Verse: 35
Halfverse: a
tato
'ṅgadaṃ
hanūmantaṃ
jāmbavantaṃ
ca
vānarāḥ
tato
_aṅgadaṃ
hanūmantaṃ
jāmbavantaṃ
ca
vānarāḥ
/
Halfverse: c
parivārya
pramuditā
bʰejire
vipulāḥ
śilāḥ
parivārya
pramuditā
bʰejire
vipulāḥ
śilāḥ
/35/
Verse: 36
Halfverse: a
śrotukāmāḥ
samudrasya
laṅgʰanaṃ
vānarottamāḥ
śrotu-kāmāḥ
samudrasya
laṅgʰanaṃ
vānara
_uttamāḥ
/
Halfverse: c
darśanaṃ
cāpi
laṅkāyāḥ
sītāyā
rāvaṇasya
ca
darśanaṃ
ca
_api
laṅkāyāḥ
sītāyā
rāvaṇasya
ca
/
Halfverse: e
tastʰuḥ
prāñjalayaḥ
sarve
hanūmad
vadanonmukʰāḥ
tastʰuḥ
prāñjalayaḥ
sarve
hanūmad
vadana
_unmukʰāḥ
/36/
Verse: 37
Halfverse: a
tastʰau
tatrāṅgadaḥ
śrīmān
vānarair
bahubʰir
vr̥taḥ
tastʰau
tatra
_aṅgadaḥ
śrīmān
vānarair
bahubʰir
vr̥taḥ
/
Halfverse: c
upāsyamāno
vibudʰair
divi
devapatir
yatʰā
upāsyamāno
vibudʰair
divi
deva-patir
yatʰā
/37/
Verse: 38
Halfverse: a
hanūmatā
kīrtimatā
yaśasvinā
hanūmatā
kīrtimatā
yaśasvinā
hanūmatā
kīrtimatā
yaśasvinā
hanūmatā
kīrtimatā
yaśasvinā
/
{Gem}
Halfverse: b
tatʰāṅgadenāṅgadabaddʰabāhunā
tatʰāṅgadenāṅgadabaddʰabāhunā
tatʰā
_aṅgadena
_aṅgada-baddʰa-bāhunā
tatʰā
_aṅgadena
_aṅgada-baddʰa-bāhunā
/
{Gem}
Halfverse: c
mudā
tadādʰyāsitam
unnataṃ
mahan
mudā
tadādʰyāsitam
unnataṃ
mahan
mudā
tadā
_adʰyāsitam
unnataṃ
mahan
mudā
tadā
_adʰyāsitam
unnataṃ
mahan
/
{Gem}
Halfverse: d
mahīdʰarāgraṃ
jvalitaṃ
śriyābʰavat
mahīdʰarāgraṃ
jvalitaṃ
śriyābʰavat
mahī-dʰara
_agraṃ
jvalitaṃ
śriyā
_abʰavat
mahī-dʰara
_agraṃ
jvalitaṃ
śriyā
_abʰavat
/38/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.