TITUS
Ramayana
Part No. 381
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1 
Halfverse: a    tatas tasya gireḥ śr̥ṅge   mahendrasya mahābalāḥ
   
tatas tasya gireḥ śr̥ṅge   mahā_indrasya mahā-balāḥ /
Halfverse: c    
hanumatpramukʰāḥ prītiṃ   harayo jagmur uttamām
   
hanumat-pramukʰāḥ prītiṃ   harayo jagmur uttamām /1/

Verse: 2 
Halfverse: a    
taṃ tataḥ pratisaṃhr̥ṣṭaḥ   prītimantaṃ mahākapim
   
taṃ tataḥ pratisaṃhr̥ṣṭaḥ   prītimantaṃ mahā-kapim /
Halfverse: c    
jāmbavān kāryavr̥ttāntam   apr̥ccʰad anilātmajam
   
jāmbavān kārya-vr̥tta_antam   apr̥ccʰad anila_ātmajam /2/

Verse: 3 
Halfverse: a    
katʰaṃ dr̥ṣṭā tvayā devī   katʰaṃ tatra vartate
   
katʰaṃ dr̥ṣṭā tvayā devī   katʰaṃ tatra vartate /
Halfverse: c    
tasyāṃ sa katʰaṃ vr̥ttaḥ   krūrakarmā daśānanaḥ
   
tasyāṃ sa katʰaṃ vr̥ttaḥ   krūra-karmā daśa_ānanaḥ /3/

Verse: 4 
Halfverse: a    
tattvataḥ sarvam etan naḥ   prabrūhi tvaṃ mahākape
   
tattvataḥ sarvam etan naḥ   prabrūhi tvaṃ mahā-kape /
Halfverse: c    
śrutārtʰāś cintayiṣyāmo   bʰūyaḥ kāryaviniścayam
   
śruta_artʰāś cintayiṣyāmo   bʰūyaḥ kārya-viniścayam /4/

Verse: 5 
Halfverse: a    
yaś cārtʰas tatra vaktavyo   gatair asmābʰir ātmavān
   
yaś ca_artʰas tatra vaktavyo   gatair asmābʰir ātmavān /
Halfverse: c    
rakṣitavyaṃ ca yat tatra   tad bʰavān vyākarotu naḥ
   
rakṣitavyaṃ ca yat tatra   tad bʰavān vyākarotu naḥ /5/

Verse: 6 
Halfverse: a    
sa niyuktas tatas tena   saṃprahr̥ṣṭatanūruhaḥ
   
sa niyuktas tatas tena   saṃprahr̥ṣṭa-tanū-ruhaḥ /
Halfverse: c    
namasyañ śirasā devyai   sītāyai pratyabʰāṣata
   
namasyan śirasā devyai   sītāyai pratyabʰāṣata /6/

Verse: 7 
Halfverse: a    
pratyakṣam eva bʰavatāṃ   mahendrāgrāt kʰam āplutaḥ
   
pratyakṣam eva bʰavatāṃ   mahā_indra_agrāt kʰam āplutaḥ /
Halfverse: c    
udadʰer dakṣiṇaṃ pāraṃ   kāṅkṣamāṇaḥ samāhitaḥ
   
udadʰer dakṣiṇaṃ pāraṃ   kāṅkṣamāṇaḥ samāhitaḥ /7/

Verse: 8 
Halfverse: a    
gaccʰataś ca hi me gʰoraṃ   vigʰnarūpam ivābʰavat
   
gaccʰataś ca hi me gʰoraṃ   vigʰna-rūpam iva_abʰavat /
Halfverse: c    
kāñcanaṃ śikʰaraṃ divyaṃ   paśyāmi sumanoharam
   
kāñcanaṃ śikʰaraṃ divyaṃ   paśyāmi sumano-haram /8/

Verse: 9 
Halfverse: a    
stʰitaṃ pantʰānam āvr̥tya   mene vigʰnaṃ ca taṃ nagam
   
stʰitaṃ pantʰānam āvr̥tya   mene vigʰnaṃ ca taṃ nagam /9/ {ab only}

Verse: 10 
Halfverse: a    
upasaṃgamya taṃ divyaṃ   kāñcanaṃ nagasattamam
   
upasaṃgamya taṃ divyaṃ   kāñcanaṃ naga-sattamam /
Halfverse: c    
kr̥tā me manasā buddʰir   bʰettavyo 'yaṃ mayeti ca
   
kr̥tā me manasā buddʰir   bʰettavyo_ayaṃ mayā_iti ca /10/

Verse: 11 
Halfverse: a    
prahataṃ ca mayā tasya   lāṅgūlena mahāgireḥ
   
prahataṃ ca mayā tasya   lāṅgūlena mahā-gireḥ /
Halfverse: c    
śikʰaraṃ sūryasaṃkāśaṃ   vyaśīryata sahasradʰā
   
śikʰaraṃ sūrya-saṃkāśaṃ   vyaśīryata sahasradʰā /11/

Verse: 12 
Halfverse: a    
vyavasāyaṃ ca me buddʰvā   sa hovāca mahāgiriḥ
   
vyavasāyaṃ ca me buddʰvā   sa ha_uvāca mahā-giriḥ /
Halfverse: c    
putreti madʰurāṃ bāṇīṃ   manaḥprahlādayann iva
   
putra_iti madʰurāṃ bāṇīṃ   manaḥ-prahlādayann iva /12/

Verse: 13 
Halfverse: a    
pitr̥vyaṃ cāpi māṃ viddʰi   sakʰāyaṃ mātariśvanaḥ
   
pitr̥vyaṃ ca_api māṃ viddʰi   sakʰā_ayaṃ mātariśvanaḥ /
Halfverse: c    
mainākam iti vikʰyātaṃ   nivasantaṃ mahodadʰau
   
mainākam iti vikʰyātaṃ   nivasantaṃ mahā_udadʰau /13/

Verse: 14 
Halfverse: a    
pakṣvavantaḥ purā putra   babʰūvuḥ parvatottamāḥ
   
pakṣvavantaḥ purā putra   babʰūvuḥ parvata_uttamāḥ /
Halfverse: c    
cʰandataḥ pr̥tʰivīṃ cerur   bādʰamānāḥ samantataḥ
   
cʰandataḥ pr̥tʰivīṃ cerur   bādʰamānāḥ samantataḥ /14/

Verse: 15 
Halfverse: a    
śrutvā nagānāṃ caritaṃ   mahendraḥ pākaśāsanaḥ
   
śrutvā nagānāṃ caritaṃ   mahā_indraḥ pāka-śāsanaḥ /
Halfverse: c    
ciccʰeda bʰagavān pakṣān   vajreṇaiṣāṃ sahasraśaḥ
   
ciccʰeda bʰagavān pakṣān   vajreṇa_eṣāṃ sahasraśaḥ /15/

Verse: 16 
Halfverse: a    
ahaṃ tu mokṣitas tasmāt   tava pitrā mahātmanā
   
ahaṃ tu mokṣitas tasmāt   tava pitrā mahātmanā /
Halfverse: c    
mārutena tadā vatsa   prakṣipto 'smi mahārṇave
   
mārutena tadā vatsa   prakṣipto_asmi mahā_arṇave /16/

Verse: 17 
Halfverse: a    
rāmasya ca mayā sāhye   vartitavyam ariṃdama
   
rāmasya ca mayā sāhye   vartitavyam ariṃ-dama /
Halfverse: c    
rāmo dʰarmabʰr̥tāṃ śreṣṭʰo   mahendrasamavikramaḥ
   
rāmo dʰarmabʰr̥tāṃ śreṣṭʰo   mahā_indra-sama-vikramaḥ /17/

Verse: 18 
Halfverse: a    
etac cʰrutvā mayā tasya   mainākasya mahātmanaḥ
   
etat śrutvā mayā tasya   mainākasya mahātmanaḥ /
Halfverse: c    
kāryam āvedya tu girer   uddʰataṃ ca mano mama
   
kāryam āvedya tu girer   uddʰataṃ ca mano mama /18/

Verse: 19 
Halfverse: a    
tena cāham anujñāto   mainākena mahātmanā
   
tena ca_aham anujñāto   mainākena mahātmanā /
Halfverse: c    
uttamaṃ javam āstʰāya   śeṣam adʰvānam āstʰitaḥ
   
uttamaṃ javam āstʰāya   śeṣam adʰvānam āstʰitaḥ /19/

Verse: 20 
Halfverse: a    
tato 'haṃ suciraṃ kālaṃ   vegenābʰyagamaṃ patʰi
   
tato_ahaṃ suciraṃ kālaṃ   vegena_abʰyagamaṃ patʰi /
Halfverse: c    
tataḥ paśyāmy ahaṃ devīṃ   surasāṃ nāgamātaram
   
tataḥ paśyāmy ahaṃ devīṃ   surasāṃ nāga-mātaram /20/

Verse: 21 
Halfverse: a    
samudramadʰye devī   vacanaṃ mām abʰāṣata
   
samudra-madʰye devī   vacanaṃ mām abʰāṣata /
Halfverse: c    
mama bʰakṣyaḥ pradiṣṭas tvam   amārair harisattamam
   
mama bʰakṣyaḥ pradiṣṭas tvam   amārair hari-sattamam /
Halfverse: e    
tatas tvāṃ bʰakṣayiṣyāmi   vihitas tvaṃ cirasya me
   
tatas tvāṃ bʰakṣayiṣyāmi   vihitas tvaṃ cirasya me /21/

Verse: 22 
Halfverse: a    
evam uktaḥ surasayā   prāñjaliḥ praṇataḥ stʰitaḥ
   
evam uktaḥ surasayā   prāñjaliḥ praṇataḥ stʰitaḥ /
Halfverse: c    
vivarṇavadano bʰūtvā   vākyaṃ cedam udīrayam
   
vivarṇa-vadano bʰūtvā   vākyaṃ ca_idam udīrayam /22/

Verse: 23 
Halfverse: a    
rāmo dāśaratʰiḥ śrīmān   praviṣṭo daṇḍakāvanam
   
rāmo dāśaratʰiḥ śrīmān   praviṣṭo daṇḍakā-vanam /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   sītayā ca paraṃtapaḥ
   
lakṣmaṇena saha bʰrātrā   sītayā ca paraṃ-tapaḥ /23/

Verse: 24 
Halfverse: a    
tasya sītā hr̥tā bʰāryā   rāvaṇena durātmanā
   
tasya sītā hr̥tā bʰāryā   rāvaṇena durātmanā /
Halfverse: c    
tasyāḥ sakāśaṃ dūto 'haṃ   gamiṣye rāmaśāsanāt
   
tasyāḥ sakāśaṃ dūto_ahaṃ   gamiṣye rāma-śāsanāt /24/

Verse: 25 
Halfverse: a    
kartum arhasi rāmasya   sāhyaṃ viṣayavāsini
   
kartum arhasi rāmasya   sāhyaṃ viṣaya-vāsini /25/ {ab only}

Verse: 26 
Halfverse: a    
atʰa maitʰilīṃ dr̥ṣṭvā   rāmaṃ cākliṣṭakāriṇam
   
atʰavā maitʰilīṃ dr̥ṣṭvā   rāmaṃ ca_akliṣṭa-kāriṇam /
Halfverse: c    
āgamiṣyāmi te vaktraṃ   satyaṃ pratiśr̥ṇoti me
   
āgamiṣyāmi te vaktraṃ   satyaṃ pratiśr̥ṇoti me /26/

Verse: 27 
Halfverse: a    
evam uktā mayā tu   surasā kāmarūpiṇī
   
evam uktā mayā tu   surasā kāma-rūpiṇī /
Halfverse: c    
abravīn nātivarteta   kaś cid eṣa varo mama
   
abravīn na_ativarteta   kaścid eṣa varo mama /27/

Verse: 28 
Halfverse: a    
evam uktaḥ surasayā   daśayojanam āyataḥ
   
evam uktaḥ surasayā   daśa-yojanam āyataḥ /
Halfverse: c    
tato 'rdʰaguṇavistāro   babʰūvāhaṃ kṣaṇena tu
   
tato_ardʰa-guṇa-vistāro   babʰūva_ahaṃ kṣaṇena tu /28/

Verse: 29 
Halfverse: a    
matpramāṇānurūpaṃ ca   vyāditaṃ tanmukʰaṃ tayā
   
mat-pramāṇa_anurūpaṃ ca   vyāditaṃ tan-mukʰaṃ tayā /
Halfverse: c    
tad dr̥ṣṭvā vyāditaṃ tv āsyaṃ   hrasvaṃ hy akaravaṃ vapuḥ
   
tad dr̥ṣṭvā vyāditaṃ tv āsyaṃ   hrasvaṃ hy akaravaṃ vapuḥ /29/

Verse: 30 
Halfverse: a    
tasmin muhūrte ca punar   babʰūvāṅguṣṭʰasaṃmitaḥ
   
tasmin muhūrte ca punar   babʰūva_aṅguṣṭʰa-saṃmitaḥ /
Halfverse: c    
abʰipatyāśu tad vaktraṃ   nirgato 'haṃ tataḥ kṣaṇāt
   
abʰipatya_āśu tad vaktraṃ   nirgato_ahaṃ tataḥ kṣaṇāt /30/

Verse: 31 
Halfverse: a    
abravīt surasā devī   svena rūpeṇa māṃ punaḥ
   
abravīt surasā devī   svena rūpeṇa māṃ punaḥ /
Halfverse: c    
artʰasiddʰyai hariśreṣṭʰa   gaccʰa saumya yatʰāsukʰam
   
artʰa-siddʰyai hari-śreṣṭʰa   gaccʰa saumya yatʰā-sukʰam /31/

Verse: 32 
Halfverse: a    
samānaya ca vaidehīṃ   rāgʰaveṇa mahātmanā
   
samānaya ca vaidehīṃ   rāgʰaveṇa mahātmanā /
Halfverse: c    
sukʰī bʰava mahābāho   prītāsmi tava vānara
   
sukʰī bʰava mahā-bāho   prītā_asmi tava vānara /32/

Verse: 33 
Halfverse: a    
tato 'haṃ sādʰu sādʰvīti   sarvabʰūtaiḥ praśaṃsitaḥ
   
tato_ahaṃ sādʰu sādʰvī_iti   sarva-bʰūtaiḥ praśaṃsitaḥ /
Halfverse: c    
tato 'ntarikṣaṃ vipulaṃ   pluto 'haṃ garuḍo yatʰā
   
tato_antarikṣaṃ vipulaṃ   pluto_ahaṃ garuḍo yatʰā /33/

Verse: 34 
Halfverse: a    
cʰāyā me nigr̥hītā ca   na ca paśyāmi kiṃ cana
   
cʰāyā me nigr̥hītā ca   na ca paśyāmi kiṃcana /
Halfverse: c    
so 'haṃ vigatavegas tu   diśo daśa vilokayan
   
so_ahaṃ vigata-vegas tu   diśo daśa vilokayan /
Halfverse: e    
na kiṃ cit tatra paśyāmi   yena me 'pahr̥tā gatiḥ
   
na kiṃcit tatra paśyāmi   yena me_apahr̥tā gatiḥ /34/

Verse: 35 
Halfverse: a    
tato me buddʰir utpannā   kiṃ nāma gamane mama
   
tato me buddʰir utpannā   kiṃ nāma gamane mama /
Halfverse: c    
īdr̥śo vigʰna utpanno   rūpaṃ yatra na dr̥śyate
   
īdr̥śo vigʰna utpanno   rūpaṃ yatra na dr̥śyate /35/

Verse: 36 
Halfverse: a    
adʰo bʰāgena me dr̥ṣṭiḥ   śocatā pātitā mayā
   
adʰo bʰāgena me dr̥ṣṭiḥ   śocatā pātitā mayā /
Halfverse: c    
tato 'drākṣam ahaṃ bʰīmāṃ   rākṣasīṃ salile śayām
   
tato_adrākṣam ahaṃ bʰīmāṃ   rākṣasīṃ salile śayām /36/

Verse: 37 
Halfverse: a    
prahasya ca mahānādam   ukto 'haṃ bʰīmayā tayā
   
prahasya ca mahā-nādam   ukto_ahaṃ bʰīmayā tayā /
Halfverse: c    
avastʰitam asaṃbʰrāntam   idaṃ vākyam aśobʰanam
   
avastʰitam asaṃbʰrāntam   idaṃ vākyam aśobʰanam /37/

Verse: 38 
Halfverse: a    
kvāsi gantā mahākāya   kṣudʰitāyā mamepsitaḥ
   
kva_asi gantā mahā-kāya   kṣudʰitāyā mama_īpsitaḥ /
Halfverse: c    
bʰakṣaḥ prīṇaya me dehaṃ   ciram āhāravarjitam
   
bʰakṣaḥ prīṇaya me dehaṃ   ciram āhāra-varjitam /38/

Verse: 39 
Halfverse: a    
bāḍʰam ity eva tāṃ vāṇīṃ   pratyagr̥hṇām ahaṃ tataḥ
   
bāḍʰam ity eva tāṃ vāṇīṃ   pratyagr̥hṇām ahaṃ tataḥ /
Halfverse: c    
āsya pramāṇād adʰikaṃ   tasyāḥ kāyam apūrayam
   
āsya pramāṇād adʰikaṃ   tasyāḥ kāyam apūrayam /39/

Verse: 40 
Halfverse: a    
tasyāś cāsyaṃ mahad bʰīmaṃ   vardʰate mama bʰakṣaṇe
   
tasyāś ca_āsyaṃ mahad bʰīmaṃ   vardʰate mama bʰakṣaṇe /
Halfverse: c    
na ca māṃ tu bubudʰe   mama vikr̥taṃ kr̥tam
   
na ca māṃ tu bubudʰe   mama vikr̥taṃ kr̥tam /40/

Verse: 41 
Halfverse: a    
tato 'haṃ vipulaṃ rūpaṃ   saṃkṣipya nimiṣāntarāt
   
tato_ahaṃ vipulaṃ rūpaṃ   saṃkṣipya nimiṣa_antarāt /
Halfverse: c    
tasyā hr̥dayam ādāya   prapatāmi nabʰastalam
   
tasyā hr̥dayam ādāya   prapatāmi nabʰas-talam /41/

Verse: 42 
Halfverse: a    
visr̥ṣṭabʰujā bʰīmā   papāta lavaṇāmbʰasi
   
visr̥ṣṭa-bʰujā bʰīmā   papāta lavaṇa_ambʰasi /
Halfverse: c    
mayā parvatasaṃkāśā   nikr̥ttahr̥dayā satī
   
mayā parvata-saṃkāśā   nikr̥tta-hr̥dayā satī /42/

Verse: 43 
Halfverse: a    
śr̥ṇomi kʰagatānāṃ ca   siddʰānāṃ cāraṇaiḥ saha
   
śr̥ṇomi kʰa-gatānāṃ ca   siddʰānāṃ cāraṇaiḥ saha /
Halfverse: c    
rākṣasī siṃhikā bʰīmā   kṣipraṃ hanumatā hr̥tā
   
rākṣasī siṃhikā bʰīmā   kṣipraṃ hanumatā hr̥tā /43/

Verse: 44 
Halfverse: a    
tāṃ hatvā punar evāhaṃ   kr̥tyam ātyayikaṃ smaran
   
tāṃ hatvā punar eva_ahaṃ   kr̥tyam ātyayikaṃ smaran /
Halfverse: c    
gatvā ca mahad adʰvānaṃ   paśyāmi nagamaṇḍitam
   
gatvā ca mahad adʰvānaṃ   paśyāmi naga-maṇḍitam /
Halfverse: e    
dakṣiṇaṃ tīram udadʰer   laṅkā yatra ca purī
   
dakṣiṇaṃ tīram udadʰer   laṅkā yatra ca purī /44/

Verse: 45 
Halfverse: a    
astaṃ dinakare yāte   rakṣasāṃ nilayaṃ purīm
   
astaṃ dina-kare yāte   rakṣasāṃ nilayaṃ purīm /
Halfverse: c    
praviṣṭo 'ham avijñāto   rakṣobʰir bʰīmavikramaiḥ
   
praviṣṭo_aham avijñāto   rakṣobʰir bʰīma-vikramaiḥ /45/

Verse: 46 
Halfverse: a    
tatrāhaṃ sarvarātraṃ tu   vicinvañ janakātmajām
   
tatra_ahaṃ sarva-rātraṃ tu   vicinvan janaka_ātmajām /
Halfverse: c    
rāvaṇāntaḥpuragato   na cāpaśyaṃ sumadʰyamām
   
rāvaṇa_antaḥ-pura-gato   na ca_apaśyaṃ sumadʰyamām /46/

Verse: 47 
Halfverse: a    
tataḥ sītām apaśyaṃs tu   rāvaṇasya niveśane
   
tataḥ sītām apaśyaṃs tu   rāvaṇasya niveśane /
Halfverse: c    
śokasāgaram āsādya   na pāram upalakṣaye
   
śoka-sāgaram āsādya   na pāram upalakṣaye /47/

Verse: 48 
Halfverse: a    
śocatā ca mayā dr̥ṣṭaṃ   prākāreṇa samāvr̥tam
   
śocatā ca mayā dr̥ṣṭaṃ   prākāreṇa samāvr̥tam /
Halfverse: c    
kāñcanena vikr̥ṣṭena   gr̥hopavanam uttamam
   
kāñcanena vikr̥ṣṭena   gr̥ha_upavanam uttamam /48/

Verse: 49 
Halfverse: a    
sa prākāram avaplutya   paśyāmi bahupādapam
   
sa prākāram avaplutya   paśyāmi bahu-pādapam /49/ {ab only}

Verse: 50 
Halfverse: a    
aśokavanikāmadʰye   śiṃśapāpādapo mahān
   
aśoka-vanikā-madʰye   śiṃśapā-pādapo mahān /
Halfverse: c    
tam āruhya ca paśyāmi   kāñcanaṃ kadalī vanam
   
tam āruhya ca paśyāmi   kāñcanaṃ kadalī vanam /50/

Verse: 51 
Halfverse: a    
adūrāc cʰiṃśapāvr̥kṣāt   paśyāmi vanavarṇinīm
   
adūrāt śiṃśapā-vr̥kṣāt   paśyāmi vana-varṇinīm /
Halfverse: c    
śyāmāṃ kamalapatrākṣīm   upavāsakr̥śānanām
   
śyāmāṃ kamala-patra_akṣīm   upavāsa-kr̥śa_ānanām /51/

Verse: 52 
Halfverse: a    
rākṣasībʰir virūpābʰiḥ   krūrābʰir abʰisaṃvr̥tām
   
rākṣasībʰir virūpābʰiḥ   krūrābʰir abʰisaṃvr̥tām /
Halfverse: c    
māṃsaśoṇitabʰakṣyābʰir   vyāgʰrībʰir hariṇīṃ yatʰā
   
māṃsa-śoṇita-bʰakṣyābʰir   vyāgʰrībʰir hariṇīṃ yatʰā /52/

Verse: 53 
Halfverse: a    
tāṃ dr̥ṣṭvā tādr̥śīṃ nārīṃ   rāmapatnīm aninditām
   
tāṃ dr̥ṣṭvā tādr̥śīṃ nārīṃ   rāma-patnīm aninditām /
Halfverse: c    
tatraiva śiṃśapāvr̥kṣe   paśyann aham avastʰitaḥ
   
tatra_eva śiṃśapā-vr̥kṣe   paśyann aham avastʰitaḥ /53/

Verse: 54 
Halfverse: a    
tato halahalāśabdaṃ   kāñcīnūpuramiśritam
   
tato halahalā-śabdaṃ   kāñcī-nūpura-miśritam /
Halfverse: c    
śr̥ṇomy adʰikagambʰīraṃ   rāvaṇasya niveśane
   
śr̥ṇomy adʰika-gambʰīraṃ   rāvaṇasya niveśane /54/

Verse: 55 
Halfverse: a    
tato 'haṃ paramodvignaḥ   svarūpaṃ pratyasaṃharam
   
tato_ahaṃ parama_udvignaḥ   svarūpaṃ pratyasaṃharam /
Halfverse: c    
ahaṃ ca śiṃśapāvr̥kṣe   pakṣīva gahane stʰitaḥ
   
ahaṃ ca śiṃśapā-vr̥kṣe   pakṣī_iva gahane stʰitaḥ /55/

Verse: 56 
Halfverse: a    
tato rāvaṇadārāś ca   rāvaṇaś ca mahābalaḥ
   
tato rāvaṇa-dārāś ca   rāvaṇaś ca mahā-balaḥ /
Halfverse: c    
taṃ deśaṃ samanuprāptā   yatra sītābʰavat stʰitā
   
taṃ deśaṃ samanuprāptā   yatra sītā_abʰavat stʰitā /56/

Verse: 57 
Halfverse: a    
taṃ dr̥ṣṭvātʰa varārohā   sītā rakṣogaṇeśvaram
   
taṃ dr̥ṣṭvā_atʰa vara_ārohā   sītā rakṣo-gaṇa_īśvaram /
Halfverse: c    
saṃkucyorū stanau pīnau   bāhubʰyāṃ parirabʰya ca
   
saṃkucya_ūrū stanau pīnau   bāhubʰyāṃ parirabʰya ca /57/

Verse: 58 
Halfverse: a    
tām uvāca daśagrīvaḥ   sītāṃ paramaduḥkʰitām
   
tām uvāca daśagrīvaḥ   sītāṃ parama-duḥkʰitām /
Halfverse: c    
avākśirāḥ prapatito   bahu manyasva mām iti
   
avāk-śirāḥ prapatito   bahu manyasva mām iti /58/

Verse: 59 
Halfverse: a    
yadi cet tvaṃ tu māṃ darpān   nābʰinandasi garvite
   
yadi cet tvaṃ tu māṃ darpān   na_abʰinandasi garvite /
Halfverse: c    
dvimāsānantaraṃ sīte   pāsyāmi rudʰiraṃ tava
   
dvi-māsa_anantaraṃ sīte   pāsyāmi rudʰiraṃ tava /59/

Verse: 60 
Halfverse: a    
etac cʰrutvā vacas tasya   rāvaṇasya durātmanaḥ
   
etat śrutvā vacas tasya   rāvaṇasya durātmanaḥ /
Halfverse: c    
uvāca paramakruddʰā   sītā vacanam uttamam
   
uvāca parama-kruddʰā   sītā vacanam uttamam /60/

Verse: 61 
Halfverse: a    
rākṣasādʰama rāmasya   bʰāryām amitatejasaḥ
   
rākṣasa_adʰama rāmasya   bʰāryām amita-tejasaḥ /
Halfverse: c    
ikṣvākukulanātʰasya   snuṣāṃ daśaratʰasya ca
   
ikṣvāku-kula-nātʰasya   snuṣāṃ daśaratʰasya ca /
Halfverse: e    
avācyaṃ vadato jihvā   katʰaṃ na patitā tava
   
avācyaṃ vadato jihvā   katʰaṃ na patitā tava /61/

Verse: 62 
Halfverse: a    
kiṃsvid vīryaṃ tavānārya   yo māṃ bʰartur asaṃnidʰau
   
kiṃsvid vīryaṃ tava_anārya   yo māṃ bʰartur asaṃnidʰau /
Halfverse: c    
apahr̥tyāgataḥ pāpa   tenādr̥ṣṭo mahātmanā
   
apahr̥tya_āgataḥ pāpa   tena_adr̥ṣṭo mahātmanā /62/

Verse: 63 
Halfverse: a    
na tvaṃ rāmasya sadr̥śo   dāsye 'py asyā na yujyase
   
na tvaṃ rāmasya sadr̥śo   dāsye_apy asyā na yujyase /
Halfverse: c    
yajñīyaḥ satyavāk caiva   raṇaślāgʰī ca rāgʰavaḥ
   
yajñīyaḥ satya-vāk caiva   raṇa-ślāgʰī ca rāgʰavaḥ /63/

Verse: 64 
Halfverse: a    
jānakyā paruṣaṃ vākyam   evam ukto daśānanaḥ
   
jānakyā paruṣaṃ vākyam   evam ukto daśa_ānanaḥ /
Halfverse: c    
jajvāla sahasā kopāc   citāstʰa iva pāvakaḥ
   
jajvāla sahasā kopāc   citāstʰa iva pāvakaḥ /64/

Verse: 65 
Halfverse: a    
vivr̥tya nayane krūre   muṣṭim udyamya dakṣiṇam
   
vivr̥tya nayane krūre   muṣṭim udyamya dakṣiṇam /
Halfverse: c    
maitʰilīṃ hantum ārabdʰaḥ   strībʰir hāhākr̥taṃ tadā
   
maitʰilīṃ hantum ārabdʰaḥ   strībʰir hāhā-kr̥taṃ tadā /65/

Verse: 66 
Halfverse: a    
strīṇāṃ madʰyāt samutpatya   tasya bʰāryā durātmanaḥ
   
strīṇāṃ madʰyāt samutpatya   tasya bʰāryā durātmanaḥ /
Halfverse: c    
varā mandodarī nāma   tayā sa pratiṣedʰitaḥ
   
varā manda_udarī nāma   tayā sa pratiṣedʰitaḥ /66/

Verse: 67 
Halfverse: a    
uktaś ca madʰurāṃ vāṇīṃ   tayā sa madanārditaḥ
   
uktaś ca madʰurāṃ vāṇīṃ   tayā sa madana_arditaḥ /
Halfverse: c    
sītayā tava kiṃ kāryaṃ   mahendrasamavikrama
   
sītayā tava kiṃ kāryaṃ   mahā_indra-sama-vikrama /
Halfverse: e    
mayā saha ramasvādya   madviśiṣṭā na jānakī
   
mayā saha ramasva_adya   mad-viśiṣṭā na jānakī /67/

Verse: 68 
Halfverse: a    
devagandʰarvakanyābʰir   yakṣakanyābʰir eva ca
   
deva-gandʰarva-kanyābʰir   yakṣa-kanyābʰir eva ca /
Halfverse: c    
sārdʰaṃ prabʰo ramasveha   sītayā kiṃ kariṣyasi
   
sārdʰaṃ prabʰo ramasva_iha   sītayā kiṃ kariṣyasi /68/

Verse: 69 
Halfverse: a    
tatas tābʰiḥ sametābʰir   nārībʰiḥ sa mahābalaḥ
   
tatas tābʰiḥ sametābʰir   nārībʰiḥ sa mahā-balaḥ /
Halfverse: c    
uttʰāpya sahasā nīto   bʰavanaṃ svaṃ niśācaraḥ
   
uttʰāpya sahasā nīto   bʰavanaṃ svaṃ niśā-caraḥ /69/

Verse: 70 
Halfverse: a    
yāte tasmin daśagrīve   rākṣasyo vikr̥tānanāḥ
   
yāte tasmin daśagrīve   rākṣasyo vikr̥ta_ānanāḥ /
Halfverse: c    
sītāṃ nirbʰartsayām āsur   vākyaiḥ krūraiḥ sudāruṇaiḥ
   
sītāṃ nirbʰartsayām āsur   vākyaiḥ krūraiḥ sudāruṇaiḥ /70/

Verse: 71 
Halfverse: a    
tr̥ṇavad bʰāṣitaṃ tāsāṃ   gaṇayām āsa jānakī
   
tr̥ṇavad bʰāṣitaṃ tāsāṃ   gaṇayām āsa jānakī /
Halfverse: c    
tarjitaṃ ca tadā tāsāṃ   sītāṃ prāpya nirartʰakam
   
tarjitaṃ ca tadā tāsāṃ   sītāṃ prāpya nirartʰakam /71/

Verse: 72 
Halfverse: a    
vr̥tʰāgarjitaniśceṣṭā   rākṣasyaḥ piśitāśanāḥ
   
vr̥tʰā-garjita-niśceṣṭā   rākṣasyaḥ piśita_aśanāḥ /
Halfverse: c    
rāvaṇāya śaśaṃsus tāḥ   sītāvyavasitaṃ mahat
   
rāvaṇāya śaśaṃsus tāḥ   sītā_avyavasitaṃ mahat /72/

Verse: 73 
Halfverse: a    
tatas tāḥ sahitāḥ sarvā   vihatāśā nirudyamāḥ
   
tatas tāḥ sahitāḥ sarvā   vihata_āśā nirudyamāḥ /
Halfverse: c    
parikṣipya samantāt tāṃ   nidrāvaśam upāgatāḥ
   
parikṣipya samantāt tāṃ   nidrā-vaśam upāgatāḥ /73/

Verse: 74 
Halfverse: a    
tāsu caiva prasuptāsu   sītā bʰartr̥hite ratā
   
tāsu caiva prasuptāsu   sītā bʰartr̥-hite ratā /
Halfverse: c    
vilapya karuṇaṃ dīnā   praśuśoca suduḥkʰitā
   
vilapya karuṇaṃ dīnā   praśuśoca suduḥkʰitā /74/

Verse: 75 
Halfverse: a    
tāṃ cāhaṃ tādr̥śīṃ dr̥ṣṭvā   sītāyā dāruṇāṃ daśām
   
tāṃ ca_ahaṃ tādr̥śīṃ dr̥ṣṭvā   sītāyā dāruṇāṃ daśām /
Halfverse: c    
cintayām āsa viśrānto   na ca me nirvr̥taṃ manaḥ
   
cintayām āsa viśrānto   na ca me nirvr̥taṃ manaḥ /75/

Verse: 76 
Halfverse: a    
saṃbʰāṣaṇārtʰe ca mayā   jānakyāś cintito vidʰiḥ
   
saṃbʰāṣaṇa_artʰe ca mayā   jānakyāś cintito vidʰiḥ /
Halfverse: c    
ikṣvākukulavaṃśas tu   tato mama puraskr̥taḥ
   
ikṣvāku-kula-vaṃśas tu   tato mama puras-kr̥taḥ /76/

Verse: 77 
Halfverse: a    
śrutvā tu gaditāṃ vācaṃ   rājarṣigaṇapūjitām
   
śrutvā tu gaditāṃ vācaṃ   rāja-r̥ṣi-gaṇa-pūjitām /
Halfverse: c    
pratyabʰāṣata māṃ devī   bāṣpaiḥ pihitalocanā
   
pratyabʰāṣata māṃ devī   bāṣpaiḥ pihita-locanā /77/

Verse: 78 
Halfverse: a    
kas tvaṃ kena katʰaṃ ceha   prāpto vānarapuṃgava
   
kas tvaṃ kena katʰaṃ ca_iha   prāpto vānara-puṃgava /
Halfverse: c    
ca rāmeṇa te prītis   tan me śaṃsitum arhasi
   
ca rāmeṇa te prītis   tan me śaṃsitum arhasi /78/

Verse: 79 
Halfverse: a    
tasyās tadvacanaṃ śrutvā   aham apy abruvaṃ vacaḥ
   
tasyās tad-vacanaṃ śrutvā   aham apy abruvaṃ vacaḥ /
Halfverse: c    
devi rāmasya bʰartus te   sahāyo bʰīmavikramaḥ
   
devi rāmasya bʰartus te   sahāyo bʰīma-vikramaḥ /
Halfverse: e    
sugrīvo nāma vikrānto   vānarendo mahābalaḥ
   
sugrīvo nāma vikrānto   vānara_indo mahā-balaḥ /79/

Verse: 80 
Halfverse: a    
tasya māṃ viddʰi bʰr̥tyaṃ tvaṃ   hanūmantam ihāgatam
   
tasya māṃ viddʰi bʰr̥tyaṃ tvaṃ   hanūmantam iha_āgatam /
Halfverse: c    
bʰartrāhaṃ prahitas tubʰyaṃ   rāmeṇākliṣṭakarmaṇā
   
bʰartrā_ahaṃ prahitas tubʰyaṃ   rāmeṇa_akliṣṭa-karmaṇā /80/

Verse: 81 
Halfverse: a    
idaṃ ca puruṣavyāgʰraḥ   śrīmān dāśaratʰiḥ svayam
   
idaṃ ca puruṣa-vyāgʰraḥ   śrīmān dāśaratʰiḥ svayam /
Halfverse: c    
aṅgulīyam abʰijñānam   adāt tubʰyaṃ yaśasvini
   
aṅgulīyam abʰijñānam   adāt tubʰyaṃ yaśasvini /81/

Verse: 82 
Halfverse: a    
tad iccʰāmi tvayājñaptaṃ   devi kiṃ karavāṇy aham
   
tad iccʰāmi tvayā_ājñaptaṃ   devi kiṃ karavāṇy aham /
Halfverse: c    
rāmalakṣmaṇayoḥ pārśvaṃ   nayāmi tvāṃ kim uttaram
   
rāma-lakṣmaṇayoḥ pārśvaṃ   nayāmi tvāṃ kim uttaram /82/

Verse: 83 
Halfverse: a    
etac cʰrutvā viditvā ca   sītā janakanandinī
   
etat śrutvā viditvā ca   sītā janaka-nandinī /
Halfverse: c    
āha rāvaṇam utsādya   rāgʰavo māṃ nayatv iti
   
āha rāvaṇam utsādya   rāgʰavo māṃ nayatv iti /83/

Verse: 84 
Halfverse: a    
praṇamya śirasā devīm   aham āryām aninditām
   
praṇamya śirasā devīm   aham āryām aninditām /
Halfverse: c    
rāgʰavasya manohlādam   abʰijñānam ayāciṣam
   
rāgʰavasya mano-hlādam   abʰijñānam ayāciṣam /84/

Verse: 85 
Halfverse: a    
evam uktā varārohā   maṇipravaram uttamam
   
evam uktā vara_ārohā   maṇi-pravaram uttamam /
Halfverse: c    
prāyaccʰat paramodvignā   vācā māṃ saṃdideśa ha
   
prāyaccʰat parama_udvignā   vācā māṃ saṃdideśa ha /85/

Verse: 86 
Halfverse: a    
tatas tasyai praṇamyāhaṃ   rājaputryai samāhitaḥ
   
tatas tasyai praṇamya_ahaṃ   rāja-putryai samāhitaḥ /
Halfverse: c    
pradakṣiṇaṃ parikrāmam   ihābʰyudgatamānasaḥ
   
pradakṣiṇaṃ parikrāmam   iha_abʰyudgata-mānasaḥ /86/

Verse: 87 
Halfverse: a    
uttaraṃ punar evāha   niścitya manasā tadā
   
uttaraṃ punar eva_āha   niścitya manasā tadā /
Halfverse: c    
hanūman mama vr̥ttāntaṃ   vaktum arhasi rāgʰave
   
hanūman mama vr̥tta_antaṃ   vaktum arhasi rāgʰave /87/

Verse: 88 
Halfverse: a    
yatʰā śrutvaiva nacirāt   tāv ubʰau rāmalakṣmaṇau
   
yatʰā śrutvā_eva nacirāt   tāv ubʰau rāma-lakṣmaṇau /
Halfverse: c    
sugrīvasahitau vīrāv   upeyātāṃ tatʰā kuru
   
sugrīva-sahitau vīrāv   upeyātāṃ tatʰā kuru /88/

Verse: 89 
Halfverse: a    
yady anyatʰā bʰaved etad   dvau māsau jīvitaṃ mama
   
yady anyatʰā bʰaved etad   dvau māsau jīvitaṃ mama /
Halfverse: c    
na māṃ drakṣyati kākutstʰo   mriye sāham anātʰavat
   
na māṃ drakṣyati kākutstʰo   mriye _aham anātʰavat /89/

Verse: 90 
Halfverse: a    
tac cʰrutvā karuṇaṃ vākyaṃ   krodʰo mām abʰyavartata
   
tat śrutvā karuṇaṃ vākyaṃ   krodʰo mām abʰyavartata /
Halfverse: c    
uttaraṃ ca mayā dr̥ṣṭaṃ   kāryaśeṣam anantaram
   
uttaraṃ ca mayā dr̥ṣṭaṃ   kārya-śeṣam anantaram /90/

Verse: 91 
Halfverse: a    
tato 'vardʰata me kāyas   tadā parvatasaṃnibʰaḥ
   
tato_avardʰata me kāyas   tadā parvata-saṃnibʰaḥ /
Halfverse: c    
yuddʰakāṅkṣī vanaṃ tac ca   vināśayitum ārabʰe
   
yuddʰa-kāṅkṣī vanaṃ tac ca   vināśayitum ārabʰe /91/

Verse: 92 
Halfverse: a    
tad bʰagnaṃ vanaṣaṇḍaṃ tu   bʰrāntatrastamr̥gadvijam
   
tad bʰagnaṃ vana-ṣaṇḍaṃ tu   bʰrānta-trasta-mr̥ga-dvijam /
Halfverse: c    
pratibuddʰā nirīkṣante   rākṣasyo vikr̥tānanāḥ
   
pratibuddʰā nirīkṣante   rākṣasyo vikr̥ta_ānanāḥ /92/

Verse: 93 
Halfverse: a    
māṃ ca dr̥ṣṭvā vane tasmin   samāgamya tatas tataḥ
   
māṃ ca dr̥ṣṭvā vane tasmin   samāgamya tatas tataḥ /
Halfverse: c    
tāḥ samabʰyāgatāḥ kṣipraṃ   rāvaṇāyācacakṣire
   
tāḥ samabʰyāgatāḥ kṣipraṃ   rāvaṇāya_ācacakṣire /93/

Verse: 94 
Halfverse: a    
rājan vanam idaṃ durgaṃ   tava bʰagnaṃ durātmanā
   
rājan vanam idaṃ durgaṃ   tava bʰagnaṃ durātmanā /
Halfverse: c    
vānareṇa hy avijñāya   tava vīryaṃ mahābala
   
vānareṇa hy avijñāya   tava vīryaṃ mahā-bala /94/

Verse: 95 
Halfverse: a    
durbuddʰes tasya rājendra   tava vipriyakāriṇaḥ
   
durbuddʰes tasya rāja_indra   tava vipriya-kāriṇaḥ /
Halfverse: c    
vadʰam ājñāpaya kṣipraṃ   yatʰāsau vilayaṃ vrajet
   
vadʰam ājñāpaya kṣipraṃ   yatʰā_asau vilayaṃ vrajet /95/

Verse: 96 
Halfverse: a    
tac cʰrutvā rākṣasendreṇa   visr̥ṣṭā bʰr̥śadurjayāḥ
   
tat śrutvā rākṣasa_indreṇa   visr̥ṣṭā bʰr̥śa-durjayāḥ /
Halfverse: c    
rākṣasāḥ kiṃkarā nāma   rāvaṇasya mano'nugāḥ
   
rākṣasāḥ kiṃkarā nāma   rāvaṇasya mano_anugāḥ /96/

Verse: 97 
Halfverse: a    
teṣām aśītisāhasraṃ   śūlamudgarapāṇinām
   
teṣām aśīti-sāhasraṃ   śūla-mudgara-pāṇinām /
Halfverse: c    
mayā tasmin vanoddeśe   parigʰeṇa niṣūditam
   
mayā tasmin vana_uddeśe   parigʰeṇa niṣūditam /97/

Verse: 98 
Halfverse: a    
teṣāṃ tu hataśeṣā ye   te gatā lagʰuvikramāḥ
   
teṣāṃ tu hata-śeṣā ye   te gatā lagʰu-vikramāḥ /
Halfverse: c    
nihataṃ ca mayā sainyaṃ   rāvaṇāyācacakṣire
   
nihataṃ ca mayā sainyaṃ   rāvaṇāya_ācacakṣire /98/

Verse: 99 
Halfverse: a    
tato me buddʰir utpannā   caityaprāsādam ākramam
   
tato me buddʰir utpannā   caitya-prāsādam ākramam /99/ {ab only}

Verse: 100 
Halfverse: a    
tatrastʰān rākṣasān hatvā   śataṃ stambʰena vai punaḥ
   
tatrastʰān rākṣasān hatvā   śataṃ stambʰena vai punaḥ /
Halfverse: c    
lalāma bʰūto laṅkāyā   mayā vidʰvaṃsito ruṣā
   
lalāma bʰūto laṅkāyā   mayā vidʰvaṃsito ruṣā /100/

Verse: 101 
Halfverse: a    
tataḥ prahastasya sutaṃ   jambumālinam ādiśat
   
tataḥ prahastasya sutaṃ   jambu-mālinam ādiśat /101/ {ab only}

Verse: 102 
Halfverse: a    
tam ahaṃ balasaṃpannaṃ   rākṣasaṃ raṇakovidam
   
tam ahaṃ bala-saṃpannaṃ   rākṣasaṃ raṇa-kovidam /
Halfverse: c    
parigʰeṇātigʰoreṇa   sūdayāmi sahānugam
   
parigʰeṇa_atigʰoreṇa   sūdayāmi saha_anugam /102/

Verse: 103 
Halfverse: a    
tac cʰrutvā rākṣasendras tu   mantriputrān mahābalān
   
tat śrutvā rākṣasa_indras tu   mantri-putrān mahā-balān /
Halfverse: c    
padātibalasaṃpannān   preṣayām āsa rāvaṇaḥ
   
padāti-bala-saṃpannān   preṣayām āsa rāvaṇaḥ /
Halfverse: e    
parigʰeṇaiva tān sarvān   nayāmi yamasādanam
   
parigʰeṇa_eva tān sarvān   nayāmi yama-sādanam /103/

Verse: 104 
Halfverse: a    
mantriputrān hatāñ śrutvā   samare lagʰuvikramān
   
mantri-putrān hatān śrutvā   samare lagʰu-vikramān /
Halfverse: c    
pañcasenāgragāñ śūrān   preṣayām āsa rāvaṇaḥ
   
pañca-senā_agragān śūrān   preṣayām āsa rāvaṇaḥ /
Halfverse: e    
tān ahaṃ saha sainyān vai   sarvān evābʰyasūdayam
   
tān ahaṃ saha sainyān vai   sarvān eva_abʰyasūdayam /104/

Verse: 105 
Halfverse: a    
tataḥ punar daśagrīvaḥ   putram akṣaṃ mahābalam
   
tataḥ punar daśagrīvaḥ   putram akṣaṃ mahā-balam /
Halfverse: c    
bahubʰī rākasaiḥ sārdʰaṃ   preṣayām āsa saṃyuge
   
bahubʰī rākasaiḥ sārdʰaṃ   preṣayām āsa saṃyuge /105/

Verse: 106 
Halfverse: a    
taṃ tu mandodarī putraṃ   kumāraṃ raṇapaṇḍitam
   
taṃ tu manda_udarī putraṃ   kumāraṃ raṇa-paṇḍitam /
Halfverse: c    
sahasā kʰaṃ samutkrāntaṃ   pādayoś ca gr̥hītavān
   
sahasā kʰaṃ samutkrāntaṃ   pādayoś ca gr̥hītavān /
Halfverse: e    
carmāsinaṃ śataguṇaṃ   bʰrāmayitvā vyapeṣayam
   
carma_asinaṃ śata-guṇaṃ   bʰrāmayitvā vyapeṣayam /106/

Verse: 107 
Halfverse: a    
tam akṣam āgataṃ bʰagnaṃ   niśamya sa daśānanaḥ
   
tam akṣam āgataṃ bʰagnaṃ   niśamya sa daśa_ānanaḥ /
Halfverse: c    
tata indrajitaṃ nāma   dvitīyaṃ rāvaṇaḥ sutam
   
tata indrajitaṃ nāma   dvitīyaṃ rāvaṇaḥ sutam /
Halfverse: e    
vyādideśa susaṃkruddʰo   balinaṃ yuddʰadurmadam
   
vyādideśa susaṃkruddʰo   balinaṃ yuddʰa-durmadam /107/

Verse: 108 
Halfverse: a    
tasyāpy ahaṃ balaṃ sarvaṃ   taṃ ca rākṣasapuṃgavam
   
tasya_apy ahaṃ balaṃ sarvaṃ   taṃ ca rākṣasa-puṃgavam /
Halfverse: c    
naṣṭaujasaṃ raṇe kr̥tvā   paraṃ harṣam upāgamam
   
naṣṭa_ojasaṃ raṇe kr̥tvā   paraṃ harṣam upāgamam /108/

Verse: 109 
Halfverse: a    
mahatā hi mahābāhuḥ   pratyayena mahābalaḥ
   
mahatā hi mahā-bāhuḥ   pratyayena mahā-balaḥ /
Halfverse: c    
preṣito rāvaṇenaiṣa   saha vīrair madotkaṭaiḥ
   
preṣito rāvaṇena_eṣa   saha vīrair mada_utkaṭaiḥ /109/

Verse: 110 
Halfverse: a    
brāhmeṇāstreṇa sa tu māṃ   prabadʰnāc cātivegataḥ
   
brāhmeṇa_astreṇa sa tu māṃ   prabadʰnāc ca_ativegataḥ /
Halfverse: c    
rajjūbʰir abʰibadʰnanti   tato māṃ tatra rākṣasāḥ
   
rajjūbʰir abʰibadʰnanti   tato māṃ tatra rākṣasāḥ /110/

Verse: 111 
Halfverse: a    
rāvaṇasya samīpaṃ ca   gr̥hītvā mām upānayan
   
rāvaṇasya samīpaṃ ca   gr̥hītvā mām upānayan /
Halfverse: c    
dr̥ṣṭvā saṃbʰāṣitaś cāhaṃ   rāvaṇena durātmanā
   
dr̥ṣṭvā saṃbʰāṣitaś ca_ahaṃ   rāvaṇena durātmanā /111/

Verse: 112 
Halfverse: a    
pr̥ṣṭaś ca laṅkāgamanaṃ   rākṣasānāṃ ca tad vadʰam
   
pr̥ṣṭaś ca laṅkā-gamanaṃ   rākṣasānāṃ ca tad vadʰam /
Halfverse: c    
tat sarvaṃ ca mayā tatra   sītārtʰam iti jalpitam
   
tat sarvaṃ ca mayā tatra   sītā_artʰam iti jalpitam /112/

Verse: 113 
Halfverse: a    
asyāhaṃ darśanākāṅkṣī   prāptas tvadbʰavanaṃ vibʰo
   
asya_ahaṃ darśana_ākāṅkṣī   prāptas tvad-bʰavanaṃ vibʰo /
Halfverse: c    
mārutasyaurasaḥ putro   vānaro hanumān aham
   
mārutasya_aurasaḥ putro   vānaro hanumān aham /113/

Verse: 114 
Halfverse: a    
rāmadūtaṃ ca māṃ viddʰi   sugrīvasacivaṃ kapim
   
rāma-dūtaṃ ca māṃ viddʰi   sugrīva-sacivaṃ kapim /
Halfverse: c    
so 'haṃ dautyena rāmasya   tvatsamīpam ihāgataḥ
   
so_ahaṃ dautyena rāmasya   tvat-samīpam iha_āgataḥ /114/

Verse: 115 
Halfverse: a    
śr̥ṇu cāpi samādeśaṃ   yad ahaṃ prabravīmi te
   
śr̥ṇu ca_api samādeśaṃ   yad ahaṃ prabravīmi te /
Halfverse: c    
rākṣaseśa harīśas tvāṃ   vākyam āha samāhitam
   
rākṣasa_īśa hari_īśas tvāṃ   vākyam āha samāhitam /
Halfverse: e    
dʰarmārtʰakāmasahitaṃ   hitaṃ patʰyam ivāśanam
   
dʰarma_artʰa-kāma-sahitaṃ   hitaṃ patʰyam iva_aśanam /115/

Verse: 116 
Halfverse: a    
vasato r̥ṣyamūke me   parvate vipuladrume
   
vasato r̥ṣyamūke me   parvate vipula-drume / {hiatus!}
Halfverse: c    
rāgʰavo raṇavikrānto   mitratvaṃ samupāgataḥ
   
rāgʰavo raṇa-vikrānto   mitratvaṃ samupāgataḥ /116/

Verse: 117 
Halfverse: a    
tena me katʰitaṃ rājan   bʰāryā me rakṣasā hr̥tā
   
tena me katʰitaṃ rājan   bʰāryā me rakṣasā hr̥tā /
Halfverse: c    
tatra sāhāyyahetor me   samayaṃ kartum arhasi
   
tatra sāhāyya-hetor me   samayaṃ kartum arhasi /117/

Verse: 118 
Halfverse: a    
vālinā hr̥tarājyena   sugrīveṇa saha prabʰuḥ
   
vālinā hr̥ta-rājyena   sugrīveṇa saha prabʰuḥ /
Halfverse: c    
cakre 'gnisākṣikaṃ sakyaṃ   rāgʰavaḥ sahalakṣmaṇaḥ
   
cakre_agni-sākṣikaṃ sakyaṃ   rāgʰavaḥ saha-lakṣmaṇaḥ /118/

Verse: 119 
Halfverse: a    
tena vālinam utsādya   śareṇaikena saṃyuge
   
tena vālinam utsādya   śareṇa_ekena saṃyuge /
Halfverse: c    
vānarāṇāṃ mahārājaḥ   kr̥taḥ saṃplavatāṃ prabʰuḥ
   
vānarāṇāṃ mahā-rājaḥ   kr̥taḥ saṃplavatāṃ prabʰuḥ /119/

Verse: 120 
Halfverse: a    
tasya sāhāyyam asmābʰiḥ   kāryaṃ sarvātmanā tv iha
   
tasya sāhāyyam asmābʰiḥ   kāryaṃ sarva_ātmanā tv iha /
Halfverse: c    
tena prastʰāpitas tubʰyaṃ   samīpam iha dʰarmataḥ
   
tena prastʰāpitas tubʰyaṃ   samīpam iha dʰarmataḥ /120/

Verse: 121 
Halfverse: a    
kṣipram ānīyatāṃ sītā   dīyatāṃ rāgʰavasya ca
   
kṣipram ānīyatāṃ sītā   dīyatāṃ rāgʰavasya ca /
Halfverse: c    
yāvan na harayo vīrā   vidʰamanti balaṃ tava
   
yāvan na harayo vīrā   vidʰamanti balaṃ tava /121/

Verse: 122 
Halfverse: a    
vānarāṇāṃ prabʰavo hi   na kena viditaḥ purā
   
vānarāṇāṃ prabʰavo hi   na kena viditaḥ purā /
Halfverse: c    
devatānāṃ sakāśaṃ ca   ye gaccʰanti nimantritāḥ
   
devatānāṃ sakāśaṃ ca   ye gaccʰanti nimantritāḥ /122/

Verse: 123 
Halfverse: a    
iti vānararājas tvām   āhety abʰihito mayā
   
iti vānara-rājas tvām   āha_ity abʰihito mayā / {!}
Halfverse: c    
mām aikṣata tato ruṣṭaś   cakṣuṣā pradahann iva
   
mām aikṣata tato ruṣṭaś   cakṣuṣā pradahann iva /123/

Verse: 124 
Halfverse: a    
tena vadʰyo 'ham ājñapto   rakṣasā raudrakarmaṇā
   
tena vadʰyo_aham ājñapto   rakṣasā raudra-karmaṇā /124/ {ab only} {misprint}

Verse: 125 
Halfverse: a    
tato vibʰīṣaṇo nāma   tasya bʰrātā mahāmatiḥ
   
tato vibʰīṣaṇo nāma   tasya bʰrātā mahā-matiḥ /
Halfverse: c    
tena rākṣasarājo 'sau   yācito mama kāraṇāt
   
tena rākṣasa-rājo_asau   yācito mama kāraṇāt /125/

Verse: 126 
Halfverse: a    
dūtavadʰyā na dr̥ṣṭā hi   rājaśāstreṣu rākṣasa
   
dūta-vadʰyā na dr̥ṣṭā hi   rāja-śāstreṣu rākṣasa /
Halfverse: c    
dūtena veditavyaṃ ca   yatʰārtʰaṃ hitavādinā
   
dūtena veditavyaṃ ca   yatʰā_artʰaṃ hita-vādinā /126/

Verse: 127 
Halfverse: a    
sumahaty aparādʰe 'pi   dūtasyātulavikramaḥ
   
sumahaty aparādʰe_api   dūtasya_atula-vikramaḥ /
Halfverse: c    
virūpakaraṇaṃ dr̥ṣṭaṃ   na vadʰo 'stīha śāstrataḥ
   
virūpa-karaṇaṃ dr̥ṣṭaṃ   na vadʰo_asti_iha śāstrataḥ /127/

Verse: 128 
Halfverse: a    
vibʰīṣaṇenaivam ukto   rāvaṇaḥ saṃdideśa tān
   
vibʰīṣaṇena_evam ukto   rāvaṇaḥ saṃdideśa tān /
Halfverse: c    
rākṣasān etad evādya   lāṅgūlaṃ dahyatām iti
   
rākṣasān etad eva_adya   lāṅgūlaṃ dahyatām iti /128/

Verse: 129 
Halfverse: a    
tatas tasya vacaḥ śrutvā   mama puccʰaṃ samantataḥ
   
tatas tasya vacaḥ śrutvā   mama puccʰaṃ samantataḥ /
Halfverse: c    
veṣṭitaṃ śaṇavalkaiś ca   paṭaiḥ kārpāsakais tatʰā
   
veṣṭitaṃ śaṇa-valkaiś ca   paṭaiḥ kārpāsakais tatʰā /129/ {!}

Verse: 130 
Halfverse: a    
rākṣasāḥ siddʰasaṃnāhās   tatas te caṇḍavikramāḥ
   
rākṣasāḥ siddʰa-saṃnāhās   tatas te caṇḍa-vikramāḥ /
Halfverse: c    
tad ādīpyanta me puccʰaṃ   hanantaḥ kāṣṭʰamuṣṭibʰiḥ
   
tad ādīpyanta me puccʰaṃ   hanantaḥ kāṣṭʰa-muṣṭibʰiḥ /130/

Verse: 131 
Halfverse: a    
baddʰasya bahubʰiḥ pāśair   yantritasya ca rākṣasaiḥ
   
baddʰasya bahubʰiḥ pāśair   yantritasya ca rākṣasaiḥ /
Halfverse: c    
na me pīḍā bʰavet cid   didr̥kṣor nagarīṃ divā
   
na me pīḍā bʰavet kācit   didr̥kṣor nagarīṃ divā /131/

Verse: 132 
Halfverse: a    
tatas te rākṣasāḥ śūrā   baddʰaṃ mām agnisaṃvr̥tam
   
tatas te rākṣasāḥ śūrā   baddʰaṃ mām agni-saṃvr̥tam /
Halfverse: c    
agʰoṣayan rājamārge   nagaradvāram āgatāḥ
   
agʰoṣayan rāja-mārge   nagara-dvāram āgatāḥ /132/

Verse: 133 
Halfverse: a    
tato 'haṃ sumahad rūpaṃ   saṃkṣipya punar ātmanaḥ
   
tato_ahaṃ sumahad rūpaṃ   saṃkṣipya punar ātmanaḥ /
Halfverse: c    
vimocayitvā taṃ bandʰaṃ   prakr̥tistʰaḥ stʰitaḥ punaḥ {!}
   
vimocayitvā taṃ bandʰaṃ   prakr̥tistʰaḥ stʰitaḥ punaḥ /133/ {!}

Verse: 134 
Halfverse: a    
āyasaṃ parigʰaṃ gr̥hya   tāni rakṣāṃsy asūdayam
   
āyasaṃ parigʰaṃ gr̥hya   tāni rakṣāṃsy asūdayam /
Halfverse: c    
tatas tan nagaradvāraṃ   vegenāplutavān aham
   
tatas tan nagara-dvāraṃ   vegena_āplutavān aham /134/

Verse: 135 
Halfverse: a    
puccʰena ca pradīptena   tāṃ purīṃ sāṭṭagopurām
   
puccʰena ca pradīptena   tāṃ purīṃ sāṭṭa-gopurām /
Halfverse: c    
dahāmy aham asaṃbʰrānto   yugāntāgnir iva prajāḥ
   
dahāmy aham asaṃbʰrānto   yuga_anta_agnir iva prajāḥ /135/

Verse: 136 
Halfverse: a    
dagdʰvā laṅkāṃ punaś caiva   śaṅkā mām abʰyavartata
   
dagdʰvā laṅkāṃ punaś caiva   śaṅkā mām abʰyavartata /
Halfverse: c    
dahatā ca mayā laṅkāṃ   dagdʰā sītā na saṃśayaḥ {!}
   
dahatā ca mayā laṅkāṃ   dagdʰā sītā na saṃśayaḥ /136/ {!}

Verse: 137 
Halfverse: a    
atʰāhaṃ vācam aśrauṣaṃ   cāraṇānāṃ śubʰākṣarām
   
atʰa_ahaṃ vācam aśrauṣaṃ   cāraṇānāṃ śubʰa_akṣarām /
Halfverse: c    
jānakī na ca dagdʰeti   vismayodantabʰāṣiṇām
   
jānakī na ca dagdʰā_iti   vismaya_udanta-bʰāṣiṇām /137/

Verse: 138 
Halfverse: a    
tato me buddʰir utpannā   śrutvā tām adbʰutāṃ giram
   
tato me buddʰir utpannā   śrutvā tām adbʰutāṃ giram /
Halfverse: c    
punar dr̥ṣṭā ca vaidehī   visr̥ṣṭaś ca tayā punaḥ
   
punar dr̥ṣṭā ca vaidehī   visr̥ṣṭaś ca tayā punaḥ /138/

Verse: 139 
Halfverse: a    
rāgʰavasya prabʰāvena   bʰavatāṃ caiva tejasā
   
rāgʰavasya prabʰāvena   bʰavatāṃ caiva tejasā /
Halfverse: c    
sugrīvasya ca kāryārtʰaṃ   mayā sarvam anuṣṭʰitam
   
sugrīvasya ca kārya_artʰaṃ   mayā sarvam anuṣṭʰitam /139/

Verse: 140 
Halfverse: a    
etat sarvaṃ mayā tatra   yatʰāvad upapāditam
   
etat sarvaṃ mayā tatra   yatʰāvad upapāditam /
Halfverse: c    
atra yan na kr̥taṃ śeṣaṃ   tat sarvaṃ kriyatām iti
   
atra yan na kr̥taṃ śeṣaṃ   tat sarvaṃ kriyatām iti /140/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.