TITUS
Ramayana
Part No. 381
Chapter: 56
Adhyāya
56
Verse: 1
Halfverse: a
tatas
tasya
gireḥ
śr̥ṅge
mahendrasya
mahābalāḥ
tatas
tasya
gireḥ
śr̥ṅge
mahā
_indrasya
mahā-balāḥ
/
Halfverse: c
hanumatpramukʰāḥ
prītiṃ
harayo
jagmur
uttamām
hanumat-pramukʰāḥ
prītiṃ
harayo
jagmur
uttamām
/1/
Verse: 2
Halfverse: a
taṃ
tataḥ
pratisaṃhr̥ṣṭaḥ
prītimantaṃ
mahākapim
taṃ
tataḥ
pratisaṃhr̥ṣṭaḥ
prītimantaṃ
mahā-kapim
/
Halfverse: c
jāmbavān
kāryavr̥ttāntam
apr̥ccʰad
anilātmajam
jāmbavān
kārya-vr̥tta
_antam
apr̥ccʰad
anila
_ātmajam
/2/
Verse: 3
Halfverse: a
katʰaṃ
dr̥ṣṭā
tvayā
devī
katʰaṃ
vā
tatra
vartate
katʰaṃ
dr̥ṣṭā
tvayā
devī
katʰaṃ
vā
tatra
vartate
/
Halfverse: c
tasyāṃ
vā
sa
katʰaṃ
vr̥ttaḥ
krūrakarmā
daśānanaḥ
tasyāṃ
vā
sa
katʰaṃ
vr̥ttaḥ
krūra-karmā
daśa
_ānanaḥ
/3/
Verse: 4
Halfverse: a
tattvataḥ
sarvam
etan
naḥ
prabrūhi
tvaṃ
mahākape
tattvataḥ
sarvam
etan
naḥ
prabrūhi
tvaṃ
mahā-kape
/
Halfverse: c
śrutārtʰāś
cintayiṣyāmo
bʰūyaḥ
kāryaviniścayam
śruta
_artʰāś
cintayiṣyāmo
bʰūyaḥ
kārya-viniścayam
/4/
Verse: 5
Halfverse: a
yaś
cārtʰas
tatra
vaktavyo
gatair
asmābʰir
ātmavān
yaś
ca
_artʰas
tatra
vaktavyo
gatair
asmābʰir
ātmavān
/
Halfverse: c
rakṣitavyaṃ
ca
yat
tatra
tad
bʰavān
vyākarotu
naḥ
rakṣitavyaṃ
ca
yat
tatra
tad
bʰavān
vyākarotu
naḥ
/5/
Verse: 6
Halfverse: a
sa
niyuktas
tatas
tena
saṃprahr̥ṣṭatanūruhaḥ
sa
niyuktas
tatas
tena
saṃprahr̥ṣṭa-tanū-ruhaḥ
/
Halfverse: c
namasyañ
śirasā
devyai
sītāyai
pratyabʰāṣata
namasyan
śirasā
devyai
sītāyai
pratyabʰāṣata
/6/
Verse: 7
Halfverse: a
pratyakṣam
eva
bʰavatāṃ
mahendrāgrāt
kʰam
āplutaḥ
pratyakṣam
eva
bʰavatāṃ
mahā
_indra
_agrāt
kʰam
āplutaḥ
/
Halfverse: c
udadʰer
dakṣiṇaṃ
pāraṃ
kāṅkṣamāṇaḥ
samāhitaḥ
udadʰer
dakṣiṇaṃ
pāraṃ
kāṅkṣamāṇaḥ
samāhitaḥ
/7/
Verse: 8
Halfverse: a
gaccʰataś
ca
hi
me
gʰoraṃ
vigʰnarūpam
ivābʰavat
gaccʰataś
ca
hi
me
gʰoraṃ
vigʰna-rūpam
iva
_abʰavat
/
Halfverse: c
kāñcanaṃ
śikʰaraṃ
divyaṃ
paśyāmi
sumanoharam
kāñcanaṃ
śikʰaraṃ
divyaṃ
paśyāmi
sumano-haram
/8/
Verse: 9
Halfverse: a
stʰitaṃ
pantʰānam
āvr̥tya
mene
vigʰnaṃ
ca
taṃ
nagam
stʰitaṃ
pantʰānam
āvr̥tya
mene
vigʰnaṃ
ca
taṃ
nagam
/9/
{ab
only}
Verse: 10
Halfverse: a
upasaṃgamya
taṃ
divyaṃ
kāñcanaṃ
nagasattamam
upasaṃgamya
taṃ
divyaṃ
kāñcanaṃ
naga-sattamam
/
Halfverse: c
kr̥tā
me
manasā
buddʰir
bʰettavyo
'yaṃ
mayeti
ca
kr̥tā
me
manasā
buddʰir
bʰettavyo
_ayaṃ
mayā
_iti
ca
/10/
Verse: 11
Halfverse: a
prahataṃ
ca
mayā
tasya
lāṅgūlena
mahāgireḥ
prahataṃ
ca
mayā
tasya
lāṅgūlena
mahā-gireḥ
/
Halfverse: c
śikʰaraṃ
sūryasaṃkāśaṃ
vyaśīryata
sahasradʰā
śikʰaraṃ
sūrya-saṃkāśaṃ
vyaśīryata
sahasradʰā
/11/
Verse: 12
Halfverse: a
vyavasāyaṃ
ca
me
buddʰvā
sa
hovāca
mahāgiriḥ
vyavasāyaṃ
ca
me
buddʰvā
sa
ha
_uvāca
mahā-giriḥ
/
Halfverse: c
putreti
madʰurāṃ
bāṇīṃ
manaḥprahlādayann
iva
putra
_iti
madʰurāṃ
bāṇīṃ
manaḥ-prahlādayann
iva
/12/
Verse: 13
Halfverse: a
pitr̥vyaṃ
cāpi
māṃ
viddʰi
sakʰāyaṃ
mātariśvanaḥ
pitr̥vyaṃ
ca
_api
māṃ
viddʰi
sakʰā
_ayaṃ
mātariśvanaḥ
/
Halfverse: c
mainākam
iti
vikʰyātaṃ
nivasantaṃ
mahodadʰau
mainākam
iti
vikʰyātaṃ
nivasantaṃ
mahā
_udadʰau
/13/
Verse: 14
Halfverse: a
pakṣvavantaḥ
purā
putra
babʰūvuḥ
parvatottamāḥ
pakṣvavantaḥ
purā
putra
babʰūvuḥ
parvata
_uttamāḥ
/
Halfverse: c
cʰandataḥ
pr̥tʰivīṃ
cerur
bādʰamānāḥ
samantataḥ
cʰandataḥ
pr̥tʰivīṃ
cerur
bādʰamānāḥ
samantataḥ
/14/
Verse: 15
Halfverse: a
śrutvā
nagānāṃ
caritaṃ
mahendraḥ
pākaśāsanaḥ
śrutvā
nagānāṃ
caritaṃ
mahā
_indraḥ
pāka-śāsanaḥ
/
Halfverse: c
ciccʰeda
bʰagavān
pakṣān
vajreṇaiṣāṃ
sahasraśaḥ
ciccʰeda
bʰagavān
pakṣān
vajreṇa
_eṣāṃ
sahasraśaḥ
/15/
Verse: 16
Halfverse: a
ahaṃ
tu
mokṣitas
tasmāt
tava
pitrā
mahātmanā
ahaṃ
tu
mokṣitas
tasmāt
tava
pitrā
mahātmanā
/
Halfverse: c
mārutena
tadā
vatsa
prakṣipto
'smi
mahārṇave
mārutena
tadā
vatsa
prakṣipto
_asmi
mahā
_arṇave
/16/
Verse: 17
Halfverse: a
rāmasya
ca
mayā
sāhye
vartitavyam
ariṃdama
rāmasya
ca
mayā
sāhye
vartitavyam
ariṃ-dama
/
Halfverse: c
rāmo
dʰarmabʰr̥tāṃ
śreṣṭʰo
mahendrasamavikramaḥ
rāmo
dʰarmabʰr̥tāṃ
śreṣṭʰo
mahā
_indra-sama-vikramaḥ
/17/
Verse: 18
Halfverse: a
etac
cʰrutvā
mayā
tasya
mainākasya
mahātmanaḥ
etat
śrutvā
mayā
tasya
mainākasya
mahātmanaḥ
/
Halfverse: c
kāryam
āvedya
tu
girer
uddʰataṃ
ca
mano
mama
kāryam
āvedya
tu
girer
uddʰataṃ
ca
mano
mama
/18/
Verse: 19
Halfverse: a
tena
cāham
anujñāto
mainākena
mahātmanā
tena
ca
_aham
anujñāto
mainākena
mahātmanā
/
Halfverse: c
uttamaṃ
javam
āstʰāya
śeṣam
adʰvānam
āstʰitaḥ
uttamaṃ
javam
āstʰāya
śeṣam
adʰvānam
āstʰitaḥ
/19/
Verse: 20
Halfverse: a
tato
'haṃ
suciraṃ
kālaṃ
vegenābʰyagamaṃ
patʰi
tato
_ahaṃ
suciraṃ
kālaṃ
vegena
_abʰyagamaṃ
patʰi
/
Halfverse: c
tataḥ
paśyāmy
ahaṃ
devīṃ
surasāṃ
nāgamātaram
tataḥ
paśyāmy
ahaṃ
devīṃ
surasāṃ
nāga-mātaram
/20/
Verse: 21
Halfverse: a
samudramadʰye
sā
devī
vacanaṃ
mām
abʰāṣata
samudra-madʰye
sā
devī
vacanaṃ
mām
abʰāṣata
/
Halfverse: c
mama
bʰakṣyaḥ
pradiṣṭas
tvam
amārair
harisattamam
mama
bʰakṣyaḥ
pradiṣṭas
tvam
amārair
hari-sattamam
/
Halfverse: e
tatas
tvāṃ
bʰakṣayiṣyāmi
vihitas
tvaṃ
cirasya
me
tatas
tvāṃ
bʰakṣayiṣyāmi
vihitas
tvaṃ
cirasya
me
/21/
Verse: 22
Halfverse: a
evam
uktaḥ
surasayā
prāñjaliḥ
praṇataḥ
stʰitaḥ
evam
uktaḥ
surasayā
prāñjaliḥ
praṇataḥ
stʰitaḥ
/
Halfverse: c
vivarṇavadano
bʰūtvā
vākyaṃ
cedam
udīrayam
vivarṇa-vadano
bʰūtvā
vākyaṃ
ca
_idam
udīrayam
/22/
Verse: 23
Halfverse: a
rāmo
dāśaratʰiḥ
śrīmān
praviṣṭo
daṇḍakāvanam
rāmo
dāśaratʰiḥ
śrīmān
praviṣṭo
daṇḍakā-vanam
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
sītayā
ca
paraṃtapaḥ
lakṣmaṇena
saha
bʰrātrā
sītayā
ca
paraṃ-tapaḥ
/23/
Verse: 24
Halfverse: a
tasya
sītā
hr̥tā
bʰāryā
rāvaṇena
durātmanā
tasya
sītā
hr̥tā
bʰāryā
rāvaṇena
durātmanā
/
Halfverse: c
tasyāḥ
sakāśaṃ
dūto
'haṃ
gamiṣye
rāmaśāsanāt
tasyāḥ
sakāśaṃ
dūto
_ahaṃ
gamiṣye
rāma-śāsanāt
/24/
Verse: 25
Halfverse: a
kartum
arhasi
rāmasya
sāhyaṃ
viṣayavāsini
kartum
arhasi
rāmasya
sāhyaṃ
viṣaya-vāsini
/25/
{ab
only}
Verse: 26
Halfverse: a
atʰa
vā
maitʰilīṃ
dr̥ṣṭvā
rāmaṃ
cākliṣṭakāriṇam
atʰavā
maitʰilīṃ
dr̥ṣṭvā
rāmaṃ
ca
_akliṣṭa-kāriṇam
/
Halfverse: c
āgamiṣyāmi
te
vaktraṃ
satyaṃ
pratiśr̥ṇoti
me
āgamiṣyāmi
te
vaktraṃ
satyaṃ
pratiśr̥ṇoti
me
/26/
Verse: 27
Halfverse: a
evam
uktā
mayā
sā
tu
surasā
kāmarūpiṇī
evam
uktā
mayā
sā
tu
surasā
kāma-rūpiṇī
/
Halfverse: c
abravīn
nātivarteta
kaś
cid
eṣa
varo
mama
abravīn
na
_ativarteta
kaścid
eṣa
varo
mama
/27/
Verse: 28
Halfverse: a
evam
uktaḥ
surasayā
daśayojanam
āyataḥ
evam
uktaḥ
surasayā
daśa-yojanam
āyataḥ
/
Halfverse: c
tato
'rdʰaguṇavistāro
babʰūvāhaṃ
kṣaṇena
tu
tato
_ardʰa-guṇa-vistāro
babʰūva
_ahaṃ
kṣaṇena
tu
/28/
Verse: 29
Halfverse: a
matpramāṇānurūpaṃ
ca
vyāditaṃ
tanmukʰaṃ
tayā
mat-pramāṇa
_anurūpaṃ
ca
vyāditaṃ
tan-mukʰaṃ
tayā
/
Halfverse: c
tad
dr̥ṣṭvā
vyāditaṃ
tv
āsyaṃ
hrasvaṃ
hy
akaravaṃ
vapuḥ
tad
dr̥ṣṭvā
vyāditaṃ
tv
āsyaṃ
hrasvaṃ
hy
akaravaṃ
vapuḥ
/29/
Verse: 30
Halfverse: a
tasmin
muhūrte
ca
punar
babʰūvāṅguṣṭʰasaṃmitaḥ
tasmin
muhūrte
ca
punar
babʰūva
_aṅguṣṭʰa-saṃmitaḥ
/
Halfverse: c
abʰipatyāśu
tad
vaktraṃ
nirgato
'haṃ
tataḥ
kṣaṇāt
abʰipatya
_āśu
tad
vaktraṃ
nirgato
_ahaṃ
tataḥ
kṣaṇāt
/30/
Verse: 31
Halfverse: a
abravīt
surasā
devī
svena
rūpeṇa
māṃ
punaḥ
abravīt
surasā
devī
svena
rūpeṇa
māṃ
punaḥ
/
Halfverse: c
artʰasiddʰyai
hariśreṣṭʰa
gaccʰa
saumya
yatʰāsukʰam
artʰa-siddʰyai
hari-śreṣṭʰa
gaccʰa
saumya
yatʰā-sukʰam
/31/
Verse: 32
Halfverse: a
samānaya
ca
vaidehīṃ
rāgʰaveṇa
mahātmanā
samānaya
ca
vaidehīṃ
rāgʰaveṇa
mahātmanā
/
Halfverse: c
sukʰī
bʰava
mahābāho
prītāsmi
tava
vānara
sukʰī
bʰava
mahā-bāho
prītā
_asmi
tava
vānara
/32/
Verse: 33
Halfverse: a
tato
'haṃ
sādʰu
sādʰvīti
sarvabʰūtaiḥ
praśaṃsitaḥ
tato
_ahaṃ
sādʰu
sādʰvī
_iti
sarva-bʰūtaiḥ
praśaṃsitaḥ
/
Halfverse: c
tato
'ntarikṣaṃ
vipulaṃ
pluto
'haṃ
garuḍo
yatʰā
tato
_antarikṣaṃ
vipulaṃ
pluto
_ahaṃ
garuḍo
yatʰā
/33/
Verse: 34
Halfverse: a
cʰāyā
me
nigr̥hītā
ca
na
ca
paśyāmi
kiṃ
cana
cʰāyā
me
nigr̥hītā
ca
na
ca
paśyāmi
kiṃcana
/
Halfverse: c
so
'haṃ
vigatavegas
tu
diśo
daśa
vilokayan
so
_ahaṃ
vigata-vegas
tu
diśo
daśa
vilokayan
/
Halfverse: e
na
kiṃ
cit
tatra
paśyāmi
yena
me
'pahr̥tā
gatiḥ
na
kiṃcit
tatra
paśyāmi
yena
me
_apahr̥tā
gatiḥ
/34/
Verse: 35
Halfverse: a
tato
me
buddʰir
utpannā
kiṃ
nāma
gamane
mama
tato
me
buddʰir
utpannā
kiṃ
nāma
gamane
mama
/
Halfverse: c
īdr̥śo
vigʰna
utpanno
rūpaṃ
yatra
na
dr̥śyate
īdr̥śo
vigʰna
utpanno
rūpaṃ
yatra
na
dr̥śyate
/35/
Verse: 36
Halfverse: a
adʰo
bʰāgena
me
dr̥ṣṭiḥ
śocatā
pātitā
mayā
adʰo
bʰāgena
me
dr̥ṣṭiḥ
śocatā
pātitā
mayā
/
Halfverse: c
tato
'drākṣam
ahaṃ
bʰīmāṃ
rākṣasīṃ
salile
śayām
tato
_adrākṣam
ahaṃ
bʰīmāṃ
rākṣasīṃ
salile
śayām
/36/
Verse: 37
Halfverse: a
prahasya
ca
mahānādam
ukto
'haṃ
bʰīmayā
tayā
prahasya
ca
mahā-nādam
ukto
_ahaṃ
bʰīmayā
tayā
/
Halfverse: c
avastʰitam
asaṃbʰrāntam
idaṃ
vākyam
aśobʰanam
avastʰitam
asaṃbʰrāntam
idaṃ
vākyam
aśobʰanam
/37/
Verse: 38
Halfverse: a
kvāsi
gantā
mahākāya
kṣudʰitāyā
mamepsitaḥ
kva
_asi
gantā
mahā-kāya
kṣudʰitāyā
mama
_īpsitaḥ
/
Halfverse: c
bʰakṣaḥ
prīṇaya
me
dehaṃ
ciram
āhāravarjitam
bʰakṣaḥ
prīṇaya
me
dehaṃ
ciram
āhāra-varjitam
/38/
Verse: 39
Halfverse: a
bāḍʰam
ity
eva
tāṃ
vāṇīṃ
pratyagr̥hṇām
ahaṃ
tataḥ
bāḍʰam
ity
eva
tāṃ
vāṇīṃ
pratyagr̥hṇām
ahaṃ
tataḥ
/
Halfverse: c
āsya
pramāṇād
adʰikaṃ
tasyāḥ
kāyam
apūrayam
āsya
pramāṇād
adʰikaṃ
tasyāḥ
kāyam
apūrayam
/39/
Verse: 40
Halfverse: a
tasyāś
cāsyaṃ
mahad
bʰīmaṃ
vardʰate
mama
bʰakṣaṇe
tasyāś
ca
_āsyaṃ
mahad
bʰīmaṃ
vardʰate
mama
bʰakṣaṇe
/
Halfverse: c
na
ca
māṃ
sā
tu
bubudʰe
mama
vā
vikr̥taṃ
kr̥tam
na
ca
māṃ
sā
tu
bubudʰe
mama
vā
vikr̥taṃ
kr̥tam
/40/
Verse: 41
Halfverse: a
tato
'haṃ
vipulaṃ
rūpaṃ
saṃkṣipya
nimiṣāntarāt
tato
_ahaṃ
vipulaṃ
rūpaṃ
saṃkṣipya
nimiṣa
_antarāt
/
Halfverse: c
tasyā
hr̥dayam
ādāya
prapatāmi
nabʰastalam
tasyā
hr̥dayam
ādāya
prapatāmi
nabʰas-talam
/41/
Verse: 42
Halfverse: a
sā
visr̥ṣṭabʰujā
bʰīmā
papāta
lavaṇāmbʰasi
sā
visr̥ṣṭa-bʰujā
bʰīmā
papāta
lavaṇa
_ambʰasi
/
Halfverse: c
mayā
parvatasaṃkāśā
nikr̥ttahr̥dayā
satī
mayā
parvata-saṃkāśā
nikr̥tta-hr̥dayā
satī
/42/
Verse: 43
Halfverse: a
śr̥ṇomi
kʰagatānāṃ
ca
siddʰānāṃ
cāraṇaiḥ
saha
śr̥ṇomi
kʰa-gatānāṃ
ca
siddʰānāṃ
cāraṇaiḥ
saha
/
Halfverse: c
rākṣasī
siṃhikā
bʰīmā
kṣipraṃ
hanumatā
hr̥tā
rākṣasī
siṃhikā
bʰīmā
kṣipraṃ
hanumatā
hr̥tā
/43/
Verse: 44
Halfverse: a
tāṃ
hatvā
punar
evāhaṃ
kr̥tyam
ātyayikaṃ
smaran
tāṃ
hatvā
punar
eva
_ahaṃ
kr̥tyam
ātyayikaṃ
smaran
/
Halfverse: c
gatvā
ca
mahad
adʰvānaṃ
paśyāmi
nagamaṇḍitam
gatvā
ca
mahad
adʰvānaṃ
paśyāmi
naga-maṇḍitam
/
Halfverse: e
dakṣiṇaṃ
tīram
udadʰer
laṅkā
yatra
ca
sā
purī
dakṣiṇaṃ
tīram
udadʰer
laṅkā
yatra
ca
sā
purī
/44/
Verse: 45
Halfverse: a
astaṃ
dinakare
yāte
rakṣasāṃ
nilayaṃ
purīm
astaṃ
dina-kare
yāte
rakṣasāṃ
nilayaṃ
purīm
/
Halfverse: c
praviṣṭo
'ham
avijñāto
rakṣobʰir
bʰīmavikramaiḥ
praviṣṭo
_aham
avijñāto
rakṣobʰir
bʰīma-vikramaiḥ
/45/
Verse: 46
Halfverse: a
tatrāhaṃ
sarvarātraṃ
tu
vicinvañ
janakātmajām
tatra
_ahaṃ
sarva-rātraṃ
tu
vicinvan
janaka
_ātmajām
/
Halfverse: c
rāvaṇāntaḥpuragato
na
cāpaśyaṃ
sumadʰyamām
rāvaṇa
_antaḥ-pura-gato
na
ca
_apaśyaṃ
sumadʰyamām
/46/
Verse: 47
Halfverse: a
tataḥ
sītām
apaśyaṃs
tu
rāvaṇasya
niveśane
tataḥ
sītām
apaśyaṃs
tu
rāvaṇasya
niveśane
/
Halfverse: c
śokasāgaram
āsādya
na
pāram
upalakṣaye
śoka-sāgaram
āsādya
na
pāram
upalakṣaye
/47/
Verse: 48
Halfverse: a
śocatā
ca
mayā
dr̥ṣṭaṃ
prākāreṇa
samāvr̥tam
śocatā
ca
mayā
dr̥ṣṭaṃ
prākāreṇa
samāvr̥tam
/
Halfverse: c
kāñcanena
vikr̥ṣṭena
gr̥hopavanam
uttamam
kāñcanena
vikr̥ṣṭena
gr̥ha
_upavanam
uttamam
/48/
Verse: 49
Halfverse: a
sa
prākāram
avaplutya
paśyāmi
bahupādapam
sa
prākāram
avaplutya
paśyāmi
bahu-pādapam
/49/
{ab
only}
Verse: 50
Halfverse: a
aśokavanikāmadʰye
śiṃśapāpādapo
mahān
aśoka-vanikā-madʰye
śiṃśapā-pādapo
mahān
/
Halfverse: c
tam
āruhya
ca
paśyāmi
kāñcanaṃ
kadalī
vanam
tam
āruhya
ca
paśyāmi
kāñcanaṃ
kadalī
vanam
/50/
Verse: 51
Halfverse: a
adūrāc
cʰiṃśapāvr̥kṣāt
paśyāmi
vanavarṇinīm
adūrāt
śiṃśapā-vr̥kṣāt
paśyāmi
vana-varṇinīm
/
Halfverse: c
śyāmāṃ
kamalapatrākṣīm
upavāsakr̥śānanām
śyāmāṃ
kamala-patra
_akṣīm
upavāsa-kr̥śa
_ānanām
/51/
Verse: 52
Halfverse: a
rākṣasībʰir
virūpābʰiḥ
krūrābʰir
abʰisaṃvr̥tām
rākṣasībʰir
virūpābʰiḥ
krūrābʰir
abʰisaṃvr̥tām
/
Halfverse: c
māṃsaśoṇitabʰakṣyābʰir
vyāgʰrībʰir
hariṇīṃ
yatʰā
māṃsa-śoṇita-bʰakṣyābʰir
vyāgʰrībʰir
hariṇīṃ
yatʰā
/52/
Verse: 53
Halfverse: a
tāṃ
dr̥ṣṭvā
tādr̥śīṃ
nārīṃ
rāmapatnīm
aninditām
tāṃ
dr̥ṣṭvā
tādr̥śīṃ
nārīṃ
rāma-patnīm
aninditām
/
Halfverse: c
tatraiva
śiṃśapāvr̥kṣe
paśyann
aham
avastʰitaḥ
tatra
_eva
śiṃśapā-vr̥kṣe
paśyann
aham
avastʰitaḥ
/53/
Verse: 54
Halfverse: a
tato
halahalāśabdaṃ
kāñcīnūpuramiśritam
tato
halahalā-śabdaṃ
kāñcī-nūpura-miśritam
/
Halfverse: c
śr̥ṇomy
adʰikagambʰīraṃ
rāvaṇasya
niveśane
śr̥ṇomy
adʰika-gambʰīraṃ
rāvaṇasya
niveśane
/54/
Verse: 55
Halfverse: a
tato
'haṃ
paramodvignaḥ
svarūpaṃ
pratyasaṃharam
tato
_ahaṃ
parama
_udvignaḥ
svarūpaṃ
pratyasaṃharam
/
Halfverse: c
ahaṃ
ca
śiṃśapāvr̥kṣe
pakṣīva
gahane
stʰitaḥ
ahaṃ
ca
śiṃśapā-vr̥kṣe
pakṣī
_iva
gahane
stʰitaḥ
/55/
Verse: 56
Halfverse: a
tato
rāvaṇadārāś
ca
rāvaṇaś
ca
mahābalaḥ
tato
rāvaṇa-dārāś
ca
rāvaṇaś
ca
mahā-balaḥ
/
Halfverse: c
taṃ
deśaṃ
samanuprāptā
yatra
sītābʰavat
stʰitā
taṃ
deśaṃ
samanuprāptā
yatra
sītā
_abʰavat
stʰitā
/56/
Verse: 57
Halfverse: a
taṃ
dr̥ṣṭvātʰa
varārohā
sītā
rakṣogaṇeśvaram
taṃ
dr̥ṣṭvā
_atʰa
vara
_ārohā
sītā
rakṣo-gaṇa
_īśvaram
/
Halfverse: c
saṃkucyorū
stanau
pīnau
bāhubʰyāṃ
parirabʰya
ca
saṃkucya
_ūrū
stanau
pīnau
bāhubʰyāṃ
parirabʰya
ca
/57/
Verse: 58
Halfverse: a
tām
uvāca
daśagrīvaḥ
sītāṃ
paramaduḥkʰitām
tām
uvāca
daśagrīvaḥ
sītāṃ
parama-duḥkʰitām
/
Halfverse: c
avākśirāḥ
prapatito
bahu
manyasva
mām
iti
avāk-śirāḥ
prapatito
bahu
manyasva
mām
iti
/58/
Verse: 59
Halfverse: a
yadi
cet
tvaṃ
tu
māṃ
darpān
nābʰinandasi
garvite
yadi
cet
tvaṃ
tu
māṃ
darpān
na
_abʰinandasi
garvite
/
Halfverse: c
dvimāsānantaraṃ
sīte
pāsyāmi
rudʰiraṃ
tava
dvi-māsa
_anantaraṃ
sīte
pāsyāmi
rudʰiraṃ
tava
/59/
Verse: 60
Halfverse: a
etac
cʰrutvā
vacas
tasya
rāvaṇasya
durātmanaḥ
etat
śrutvā
vacas
tasya
rāvaṇasya
durātmanaḥ
/
Halfverse: c
uvāca
paramakruddʰā
sītā
vacanam
uttamam
uvāca
parama-kruddʰā
sītā
vacanam
uttamam
/60/
Verse: 61
Halfverse: a
rākṣasādʰama
rāmasya
bʰāryām
amitatejasaḥ
rākṣasa
_adʰama
rāmasya
bʰāryām
amita-tejasaḥ
/
Halfverse: c
ikṣvākukulanātʰasya
snuṣāṃ
daśaratʰasya
ca
ikṣvāku-kula-nātʰasya
snuṣāṃ
daśaratʰasya
ca
/
Halfverse: e
avācyaṃ
vadato
jihvā
katʰaṃ
na
patitā
tava
avācyaṃ
vadato
jihvā
katʰaṃ
na
patitā
tava
/61/
Verse: 62
Halfverse: a
kiṃsvid
vīryaṃ
tavānārya
yo
māṃ
bʰartur
asaṃnidʰau
kiṃsvid
vīryaṃ
tava
_anārya
yo
māṃ
bʰartur
asaṃnidʰau
/
Halfverse: c
apahr̥tyāgataḥ
pāpa
tenādr̥ṣṭo
mahātmanā
apahr̥tya
_āgataḥ
pāpa
tena
_adr̥ṣṭo
mahātmanā
/62/
Verse: 63
Halfverse: a
na
tvaṃ
rāmasya
sadr̥śo
dāsye
'py
asyā
na
yujyase
na
tvaṃ
rāmasya
sadr̥śo
dāsye
_apy
asyā
na
yujyase
/
Halfverse: c
yajñīyaḥ
satyavāk
caiva
raṇaślāgʰī
ca
rāgʰavaḥ
yajñīyaḥ
satya-vāk
caiva
raṇa-ślāgʰī
ca
rāgʰavaḥ
/63/
Verse: 64
Halfverse: a
jānakyā
paruṣaṃ
vākyam
evam
ukto
daśānanaḥ
jānakyā
paruṣaṃ
vākyam
evam
ukto
daśa
_ānanaḥ
/
Halfverse: c
jajvāla
sahasā
kopāc
citāstʰa
iva
pāvakaḥ
jajvāla
sahasā
kopāc
citāstʰa
iva
pāvakaḥ
/64/
Verse: 65
Halfverse: a
vivr̥tya
nayane
krūre
muṣṭim
udyamya
dakṣiṇam
vivr̥tya
nayane
krūre
muṣṭim
udyamya
dakṣiṇam
/
Halfverse: c
maitʰilīṃ
hantum
ārabdʰaḥ
strībʰir
hāhākr̥taṃ
tadā
maitʰilīṃ
hantum
ārabdʰaḥ
strībʰir
hāhā-kr̥taṃ
tadā
/65/
Verse: 66
Halfverse: a
strīṇāṃ
madʰyāt
samutpatya
tasya
bʰāryā
durātmanaḥ
strīṇāṃ
madʰyāt
samutpatya
tasya
bʰāryā
durātmanaḥ
/
Halfverse: c
varā
mandodarī
nāma
tayā
sa
pratiṣedʰitaḥ
varā
manda
_udarī
nāma
tayā
sa
pratiṣedʰitaḥ
/66/
Verse: 67
Halfverse: a
uktaś
ca
madʰurāṃ
vāṇīṃ
tayā
sa
madanārditaḥ
uktaś
ca
madʰurāṃ
vāṇīṃ
tayā
sa
madana
_arditaḥ
/
Halfverse: c
sītayā
tava
kiṃ
kāryaṃ
mahendrasamavikrama
sītayā
tava
kiṃ
kāryaṃ
mahā
_indra-sama-vikrama
/
Halfverse: e
mayā
saha
ramasvādya
madviśiṣṭā
na
jānakī
mayā
saha
ramasva
_adya
mad-viśiṣṭā
na
jānakī
/67/
Verse: 68
Halfverse: a
devagandʰarvakanyābʰir
yakṣakanyābʰir
eva
ca
deva-gandʰarva-kanyābʰir
yakṣa-kanyābʰir
eva
ca
/
Halfverse: c
sārdʰaṃ
prabʰo
ramasveha
sītayā
kiṃ
kariṣyasi
sārdʰaṃ
prabʰo
ramasva
_iha
sītayā
kiṃ
kariṣyasi
/68/
Verse: 69
Halfverse: a
tatas
tābʰiḥ
sametābʰir
nārībʰiḥ
sa
mahābalaḥ
tatas
tābʰiḥ
sametābʰir
nārībʰiḥ
sa
mahā-balaḥ
/
Halfverse: c
uttʰāpya
sahasā
nīto
bʰavanaṃ
svaṃ
niśācaraḥ
uttʰāpya
sahasā
nīto
bʰavanaṃ
svaṃ
niśā-caraḥ
/69/
Verse: 70
Halfverse: a
yāte
tasmin
daśagrīve
rākṣasyo
vikr̥tānanāḥ
yāte
tasmin
daśagrīve
rākṣasyo
vikr̥ta
_ānanāḥ
/
Halfverse: c
sītāṃ
nirbʰartsayām
āsur
vākyaiḥ
krūraiḥ
sudāruṇaiḥ
sītāṃ
nirbʰartsayām
āsur
vākyaiḥ
krūraiḥ
sudāruṇaiḥ
/70/
Verse: 71
Halfverse: a
tr̥ṇavad
bʰāṣitaṃ
tāsāṃ
gaṇayām
āsa
jānakī
tr̥ṇavad
bʰāṣitaṃ
tāsāṃ
gaṇayām
āsa
jānakī
/
Halfverse: c
tarjitaṃ
ca
tadā
tāsāṃ
sītāṃ
prāpya
nirartʰakam
tarjitaṃ
ca
tadā
tāsāṃ
sītāṃ
prāpya
nirartʰakam
/71/
Verse: 72
Halfverse: a
vr̥tʰāgarjitaniśceṣṭā
rākṣasyaḥ
piśitāśanāḥ
vr̥tʰā-garjita-niśceṣṭā
rākṣasyaḥ
piśita
_aśanāḥ
/
Halfverse: c
rāvaṇāya
śaśaṃsus
tāḥ
sītāvyavasitaṃ
mahat
rāvaṇāya
śaśaṃsus
tāḥ
sītā
_avyavasitaṃ
mahat
/72/
Verse: 73
Halfverse: a
tatas
tāḥ
sahitāḥ
sarvā
vihatāśā
nirudyamāḥ
tatas
tāḥ
sahitāḥ
sarvā
vihata
_āśā
nirudyamāḥ
/
Halfverse: c
parikṣipya
samantāt
tāṃ
nidrāvaśam
upāgatāḥ
parikṣipya
samantāt
tāṃ
nidrā-vaśam
upāgatāḥ
/73/
Verse: 74
Halfverse: a
tāsu
caiva
prasuptāsu
sītā
bʰartr̥hite
ratā
tāsu
caiva
prasuptāsu
sītā
bʰartr̥-hite
ratā
/
Halfverse: c
vilapya
karuṇaṃ
dīnā
praśuśoca
suduḥkʰitā
vilapya
karuṇaṃ
dīnā
praśuśoca
suduḥkʰitā
/74/
Verse: 75
Halfverse: a
tāṃ
cāhaṃ
tādr̥śīṃ
dr̥ṣṭvā
sītāyā
dāruṇāṃ
daśām
tāṃ
ca
_ahaṃ
tādr̥śīṃ
dr̥ṣṭvā
sītāyā
dāruṇāṃ
daśām
/
Halfverse: c
cintayām
āsa
viśrānto
na
ca
me
nirvr̥taṃ
manaḥ
cintayām
āsa
viśrānto
na
ca
me
nirvr̥taṃ
manaḥ
/75/
Verse: 76
Halfverse: a
saṃbʰāṣaṇārtʰe
ca
mayā
jānakyāś
cintito
vidʰiḥ
saṃbʰāṣaṇa
_artʰe
ca
mayā
jānakyāś
cintito
vidʰiḥ
/
Halfverse: c
ikṣvākukulavaṃśas
tu
tato
mama
puraskr̥taḥ
ikṣvāku-kula-vaṃśas
tu
tato
mama
puras-kr̥taḥ
/76/
Verse: 77
Halfverse: a
śrutvā
tu
gaditāṃ
vācaṃ
rājarṣigaṇapūjitām
śrutvā
tu
gaditāṃ
vācaṃ
rāja-r̥ṣi-gaṇa-pūjitām
/
Halfverse: c
pratyabʰāṣata
māṃ
devī
bāṣpaiḥ
pihitalocanā
pratyabʰāṣata
māṃ
devī
bāṣpaiḥ
pihita-locanā
/77/
Verse: 78
Halfverse: a
kas
tvaṃ
kena
katʰaṃ
ceha
prāpto
vānarapuṃgava
kas
tvaṃ
kena
katʰaṃ
ca
_iha
prāpto
vānara-puṃgava
/
Halfverse: c
kā
ca
rāmeṇa
te
prītis
tan
me
śaṃsitum
arhasi
kā
ca
rāmeṇa
te
prītis
tan
me
śaṃsitum
arhasi
/78/
Verse: 79
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
aham
apy
abruvaṃ
vacaḥ
tasyās
tad-vacanaṃ
śrutvā
aham
apy
abruvaṃ
vacaḥ
/
Halfverse: c
devi
rāmasya
bʰartus
te
sahāyo
bʰīmavikramaḥ
devi
rāmasya
bʰartus
te
sahāyo
bʰīma-vikramaḥ
/
Halfverse: e
sugrīvo
nāma
vikrānto
vānarendo
mahābalaḥ
sugrīvo
nāma
vikrānto
vānara
_indo
mahā-balaḥ
/79/
Verse: 80
Halfverse: a
tasya
māṃ
viddʰi
bʰr̥tyaṃ
tvaṃ
hanūmantam
ihāgatam
tasya
māṃ
viddʰi
bʰr̥tyaṃ
tvaṃ
hanūmantam
iha
_āgatam
/
Halfverse: c
bʰartrāhaṃ
prahitas
tubʰyaṃ
rāmeṇākliṣṭakarmaṇā
bʰartrā
_ahaṃ
prahitas
tubʰyaṃ
rāmeṇa
_akliṣṭa-karmaṇā
/80/
Verse: 81
Halfverse: a
idaṃ
ca
puruṣavyāgʰraḥ
śrīmān
dāśaratʰiḥ
svayam
idaṃ
ca
puruṣa-vyāgʰraḥ
śrīmān
dāśaratʰiḥ
svayam
/
Halfverse: c
aṅgulīyam
abʰijñānam
adāt
tubʰyaṃ
yaśasvini
aṅgulīyam
abʰijñānam
adāt
tubʰyaṃ
yaśasvini
/81/
Verse: 82
Halfverse: a
tad
iccʰāmi
tvayājñaptaṃ
devi
kiṃ
karavāṇy
aham
tad
iccʰāmi
tvayā
_ājñaptaṃ
devi
kiṃ
karavāṇy
aham
/
Halfverse: c
rāmalakṣmaṇayoḥ
pārśvaṃ
nayāmi
tvāṃ
kim
uttaram
rāma-lakṣmaṇayoḥ
pārśvaṃ
nayāmi
tvāṃ
kim
uttaram
/82/
Verse: 83
Halfverse: a
etac
cʰrutvā
viditvā
ca
sītā
janakanandinī
etat
śrutvā
viditvā
ca
sītā
janaka-nandinī
/
Halfverse: c
āha
rāvaṇam
utsādya
rāgʰavo
māṃ
nayatv
iti
āha
rāvaṇam
utsādya
rāgʰavo
māṃ
nayatv
iti
/83/
Verse: 84
Halfverse: a
praṇamya
śirasā
devīm
aham
āryām
aninditām
praṇamya
śirasā
devīm
aham
āryām
aninditām
/
Halfverse: c
rāgʰavasya
manohlādam
abʰijñānam
ayāciṣam
rāgʰavasya
mano-hlādam
abʰijñānam
ayāciṣam
/84/
Verse: 85
Halfverse: a
evam
uktā
varārohā
maṇipravaram
uttamam
evam
uktā
vara
_ārohā
maṇi-pravaram
uttamam
/
Halfverse: c
prāyaccʰat
paramodvignā
vācā
māṃ
saṃdideśa
ha
prāyaccʰat
parama
_udvignā
vācā
māṃ
saṃdideśa
ha
/85/
Verse: 86
Halfverse: a
tatas
tasyai
praṇamyāhaṃ
rājaputryai
samāhitaḥ
tatas
tasyai
praṇamya
_ahaṃ
rāja-putryai
samāhitaḥ
/
Halfverse: c
pradakṣiṇaṃ
parikrāmam
ihābʰyudgatamānasaḥ
pradakṣiṇaṃ
parikrāmam
iha
_abʰyudgata-mānasaḥ
/86/
Verse: 87
Halfverse: a
uttaraṃ
punar
evāha
niścitya
manasā
tadā
uttaraṃ
punar
eva
_āha
niścitya
manasā
tadā
/
Halfverse: c
hanūman
mama
vr̥ttāntaṃ
vaktum
arhasi
rāgʰave
hanūman
mama
vr̥tta
_antaṃ
vaktum
arhasi
rāgʰave
/87/
Verse: 88
Halfverse: a
yatʰā
śrutvaiva
nacirāt
tāv
ubʰau
rāmalakṣmaṇau
yatʰā
śrutvā
_eva
nacirāt
tāv
ubʰau
rāma-lakṣmaṇau
/
Halfverse: c
sugrīvasahitau
vīrāv
upeyātāṃ
tatʰā
kuru
sugrīva-sahitau
vīrāv
upeyātāṃ
tatʰā
kuru
/88/
Verse: 89
Halfverse: a
yady
anyatʰā
bʰaved
etad
dvau
māsau
jīvitaṃ
mama
yady
anyatʰā
bʰaved
etad
dvau
māsau
jīvitaṃ
mama
/
Halfverse: c
na
māṃ
drakṣyati
kākutstʰo
mriye
sāham
anātʰavat
na
māṃ
drakṣyati
kākutstʰo
mriye
sā
_aham
anātʰavat
/89/
Verse: 90
Halfverse: a
tac
cʰrutvā
karuṇaṃ
vākyaṃ
krodʰo
mām
abʰyavartata
tat
śrutvā
karuṇaṃ
vākyaṃ
krodʰo
mām
abʰyavartata
/
Halfverse: c
uttaraṃ
ca
mayā
dr̥ṣṭaṃ
kāryaśeṣam
anantaram
uttaraṃ
ca
mayā
dr̥ṣṭaṃ
kārya-śeṣam
anantaram
/90/
Verse: 91
Halfverse: a
tato
'vardʰata
me
kāyas
tadā
parvatasaṃnibʰaḥ
tato
_avardʰata
me
kāyas
tadā
parvata-saṃnibʰaḥ
/
Halfverse: c
yuddʰakāṅkṣī
vanaṃ
tac
ca
vināśayitum
ārabʰe
yuddʰa-kāṅkṣī
vanaṃ
tac
ca
vināśayitum
ārabʰe
/91/
Verse: 92
Halfverse: a
tad
bʰagnaṃ
vanaṣaṇḍaṃ
tu
bʰrāntatrastamr̥gadvijam
tad
bʰagnaṃ
vana-ṣaṇḍaṃ
tu
bʰrānta-trasta-mr̥ga-dvijam
/
Halfverse: c
pratibuddʰā
nirīkṣante
rākṣasyo
vikr̥tānanāḥ
pratibuddʰā
nirīkṣante
rākṣasyo
vikr̥ta
_ānanāḥ
/92/
Verse: 93
Halfverse: a
māṃ
ca
dr̥ṣṭvā
vane
tasmin
samāgamya
tatas
tataḥ
māṃ
ca
dr̥ṣṭvā
vane
tasmin
samāgamya
tatas
tataḥ
/
Halfverse: c
tāḥ
samabʰyāgatāḥ
kṣipraṃ
rāvaṇāyācacakṣire
tāḥ
samabʰyāgatāḥ
kṣipraṃ
rāvaṇāya
_ācacakṣire
/93/
Verse: 94
Halfverse: a
rājan
vanam
idaṃ
durgaṃ
tava
bʰagnaṃ
durātmanā
rājan
vanam
idaṃ
durgaṃ
tava
bʰagnaṃ
durātmanā
/
Halfverse: c
vānareṇa
hy
avijñāya
tava
vīryaṃ
mahābala
vānareṇa
hy
avijñāya
tava
vīryaṃ
mahā-bala
/94/
Verse: 95
Halfverse: a
durbuddʰes
tasya
rājendra
tava
vipriyakāriṇaḥ
durbuddʰes
tasya
rāja
_indra
tava
vipriya-kāriṇaḥ
/
Halfverse: c
vadʰam
ājñāpaya
kṣipraṃ
yatʰāsau
vilayaṃ
vrajet
vadʰam
ājñāpaya
kṣipraṃ
yatʰā
_asau
vilayaṃ
vrajet
/95/
Verse: 96
Halfverse: a
tac
cʰrutvā
rākṣasendreṇa
visr̥ṣṭā
bʰr̥śadurjayāḥ
tat
śrutvā
rākṣasa
_indreṇa
visr̥ṣṭā
bʰr̥śa-durjayāḥ
/
Halfverse: c
rākṣasāḥ
kiṃkarā
nāma
rāvaṇasya
mano'nugāḥ
rākṣasāḥ
kiṃkarā
nāma
rāvaṇasya
mano
_anugāḥ
/96/
Verse: 97
Halfverse: a
teṣām
aśītisāhasraṃ
śūlamudgarapāṇinām
teṣām
aśīti-sāhasraṃ
śūla-mudgara-pāṇinām
/
Halfverse: c
mayā
tasmin
vanoddeśe
parigʰeṇa
niṣūditam
mayā
tasmin
vana
_uddeśe
parigʰeṇa
niṣūditam
/97/
Verse: 98
Halfverse: a
teṣāṃ
tu
hataśeṣā
ye
te
gatā
lagʰuvikramāḥ
teṣāṃ
tu
hata-śeṣā
ye
te
gatā
lagʰu-vikramāḥ
/
Halfverse: c
nihataṃ
ca
mayā
sainyaṃ
rāvaṇāyācacakṣire
nihataṃ
ca
mayā
sainyaṃ
rāvaṇāya
_ācacakṣire
/98/
Verse: 99
Halfverse: a
tato
me
buddʰir
utpannā
caityaprāsādam
ākramam
tato
me
buddʰir
utpannā
caitya-prāsādam
ākramam
/99/
{ab
only}
Verse: 100
Halfverse: a
tatrastʰān
rākṣasān
hatvā
śataṃ
stambʰena
vai
punaḥ
tatrastʰān
rākṣasān
hatvā
śataṃ
stambʰena
vai
punaḥ
/
Halfverse: c
lalāma
bʰūto
laṅkāyā
mayā
vidʰvaṃsito
ruṣā
lalāma
bʰūto
laṅkāyā
mayā
vidʰvaṃsito
ruṣā
/100/
Verse: 101
Halfverse: a
tataḥ
prahastasya
sutaṃ
jambumālinam
ādiśat
tataḥ
prahastasya
sutaṃ
jambu-mālinam
ādiśat
/101/
{ab
only}
Verse: 102
Halfverse: a
tam
ahaṃ
balasaṃpannaṃ
rākṣasaṃ
raṇakovidam
tam
ahaṃ
bala-saṃpannaṃ
rākṣasaṃ
raṇa-kovidam
/
Halfverse: c
parigʰeṇātigʰoreṇa
sūdayāmi
sahānugam
parigʰeṇa
_atigʰoreṇa
sūdayāmi
saha
_anugam
/102/
Verse: 103
Halfverse: a
tac
cʰrutvā
rākṣasendras
tu
mantriputrān
mahābalān
tat
śrutvā
rākṣasa
_indras
tu
mantri-putrān
mahā-balān
/
Halfverse: c
padātibalasaṃpannān
preṣayām
āsa
rāvaṇaḥ
padāti-bala-saṃpannān
preṣayām
āsa
rāvaṇaḥ
/
Halfverse: e
parigʰeṇaiva
tān
sarvān
nayāmi
yamasādanam
parigʰeṇa
_eva
tān
sarvān
nayāmi
yama-sādanam
/103/
Verse: 104
Halfverse: a
mantriputrān
hatāñ
śrutvā
samare
lagʰuvikramān
mantri-putrān
hatān
śrutvā
samare
lagʰu-vikramān
/
Halfverse: c
pañcasenāgragāñ
śūrān
preṣayām
āsa
rāvaṇaḥ
pañca-senā
_agragān
śūrān
preṣayām
āsa
rāvaṇaḥ
/
Halfverse: e
tān
ahaṃ
saha
sainyān
vai
sarvān
evābʰyasūdayam
tān
ahaṃ
saha
sainyān
vai
sarvān
eva
_abʰyasūdayam
/104/
Verse: 105
Halfverse: a
tataḥ
punar
daśagrīvaḥ
putram
akṣaṃ
mahābalam
tataḥ
punar
daśagrīvaḥ
putram
akṣaṃ
mahā-balam
/
Halfverse: c
bahubʰī
rākasaiḥ
sārdʰaṃ
preṣayām
āsa
saṃyuge
bahubʰī
rākasaiḥ
sārdʰaṃ
preṣayām
āsa
saṃyuge
/105/
Verse: 106
Halfverse: a
taṃ
tu
mandodarī
putraṃ
kumāraṃ
raṇapaṇḍitam
taṃ
tu
manda
_udarī
putraṃ
kumāraṃ
raṇa-paṇḍitam
/
Halfverse: c
sahasā
kʰaṃ
samutkrāntaṃ
pādayoś
ca
gr̥hītavān
sahasā
kʰaṃ
samutkrāntaṃ
pādayoś
ca
gr̥hītavān
/
Halfverse: e
carmāsinaṃ
śataguṇaṃ
bʰrāmayitvā
vyapeṣayam
carma
_asinaṃ
śata-guṇaṃ
bʰrāmayitvā
vyapeṣayam
/106/
Verse: 107
Halfverse: a
tam
akṣam
āgataṃ
bʰagnaṃ
niśamya
sa
daśānanaḥ
tam
akṣam
āgataṃ
bʰagnaṃ
niśamya
sa
daśa
_ānanaḥ
/
Halfverse: c
tata
indrajitaṃ
nāma
dvitīyaṃ
rāvaṇaḥ
sutam
tata
indrajitaṃ
nāma
dvitīyaṃ
rāvaṇaḥ
sutam
/
Halfverse: e
vyādideśa
susaṃkruddʰo
balinaṃ
yuddʰadurmadam
vyādideśa
susaṃkruddʰo
balinaṃ
yuddʰa-durmadam
/107/
Verse: 108
Halfverse: a
tasyāpy
ahaṃ
balaṃ
sarvaṃ
taṃ
ca
rākṣasapuṃgavam
tasya
_apy
ahaṃ
balaṃ
sarvaṃ
taṃ
ca
rākṣasa-puṃgavam
/
Halfverse: c
naṣṭaujasaṃ
raṇe
kr̥tvā
paraṃ
harṣam
upāgamam
naṣṭa
_ojasaṃ
raṇe
kr̥tvā
paraṃ
harṣam
upāgamam
/108/
Verse: 109
Halfverse: a
mahatā
hi
mahābāhuḥ
pratyayena
mahābalaḥ
mahatā
hi
mahā-bāhuḥ
pratyayena
mahā-balaḥ
/
Halfverse: c
preṣito
rāvaṇenaiṣa
saha
vīrair
madotkaṭaiḥ
preṣito
rāvaṇena
_eṣa
saha
vīrair
mada
_utkaṭaiḥ
/109/
Verse: 110
Halfverse: a
brāhmeṇāstreṇa
sa
tu
māṃ
prabadʰnāc
cātivegataḥ
brāhmeṇa
_astreṇa
sa
tu
māṃ
prabadʰnāc
ca
_ativegataḥ
/
Halfverse: c
rajjūbʰir
abʰibadʰnanti
tato
māṃ
tatra
rākṣasāḥ
rajjūbʰir
abʰibadʰnanti
tato
māṃ
tatra
rākṣasāḥ
/110/
Verse: 111
Halfverse: a
rāvaṇasya
samīpaṃ
ca
gr̥hītvā
mām
upānayan
rāvaṇasya
samīpaṃ
ca
gr̥hītvā
mām
upānayan
/
Halfverse: c
dr̥ṣṭvā
saṃbʰāṣitaś
cāhaṃ
rāvaṇena
durātmanā
dr̥ṣṭvā
saṃbʰāṣitaś
ca
_ahaṃ
rāvaṇena
durātmanā
/111/
Verse: 112
Halfverse: a
pr̥ṣṭaś
ca
laṅkāgamanaṃ
rākṣasānāṃ
ca
tad
vadʰam
pr̥ṣṭaś
ca
laṅkā-gamanaṃ
rākṣasānāṃ
ca
tad
vadʰam
/
Halfverse: c
tat
sarvaṃ
ca
mayā
tatra
sītārtʰam
iti
jalpitam
tat
sarvaṃ
ca
mayā
tatra
sītā
_artʰam
iti
jalpitam
/112/
Verse: 113
Halfverse: a
asyāhaṃ
darśanākāṅkṣī
prāptas
tvadbʰavanaṃ
vibʰo
asya
_ahaṃ
darśana
_ākāṅkṣī
prāptas
tvad-bʰavanaṃ
vibʰo
/
Halfverse: c
mārutasyaurasaḥ
putro
vānaro
hanumān
aham
mārutasya
_aurasaḥ
putro
vānaro
hanumān
aham
/113/
Verse: 114
Halfverse: a
rāmadūtaṃ
ca
māṃ
viddʰi
sugrīvasacivaṃ
kapim
rāma-dūtaṃ
ca
māṃ
viddʰi
sugrīva-sacivaṃ
kapim
/
Halfverse: c
so
'haṃ
dautyena
rāmasya
tvatsamīpam
ihāgataḥ
so
_ahaṃ
dautyena
rāmasya
tvat-samīpam
iha
_āgataḥ
/114/
Verse: 115
Halfverse: a
śr̥ṇu
cāpi
samādeśaṃ
yad
ahaṃ
prabravīmi
te
śr̥ṇu
ca
_api
samādeśaṃ
yad
ahaṃ
prabravīmi
te
/
Halfverse: c
rākṣaseśa
harīśas
tvāṃ
vākyam
āha
samāhitam
rākṣasa
_īśa
hari
_īśas
tvāṃ
vākyam
āha
samāhitam
/
Halfverse: e
dʰarmārtʰakāmasahitaṃ
hitaṃ
patʰyam
ivāśanam
dʰarma
_artʰa-kāma-sahitaṃ
hitaṃ
patʰyam
iva
_aśanam
/115/
Verse: 116
Halfverse: a
vasato
r̥ṣyamūke
me
parvate
vipuladrume
vasato
r̥ṣyamūke
me
parvate
vipula-drume
/
{hiatus
!}
Halfverse: c
rāgʰavo
raṇavikrānto
mitratvaṃ
samupāgataḥ
rāgʰavo
raṇa-vikrānto
mitratvaṃ
samupāgataḥ
/116/
Verse: 117
Halfverse: a
tena
me
katʰitaṃ
rājan
bʰāryā
me
rakṣasā
hr̥tā
tena
me
katʰitaṃ
rājan
bʰāryā
me
rakṣasā
hr̥tā
/
Halfverse: c
tatra
sāhāyyahetor
me
samayaṃ
kartum
arhasi
tatra
sāhāyya-hetor
me
samayaṃ
kartum
arhasi
/117/
Verse: 118
Halfverse: a
vālinā
hr̥tarājyena
sugrīveṇa
saha
prabʰuḥ
vālinā
hr̥ta-rājyena
sugrīveṇa
saha
prabʰuḥ
/
Halfverse: c
cakre
'gnisākṣikaṃ
sakyaṃ
rāgʰavaḥ
sahalakṣmaṇaḥ
cakre
_agni-sākṣikaṃ
sakyaṃ
rāgʰavaḥ
saha-lakṣmaṇaḥ
/118/
Verse: 119
Halfverse: a
tena
vālinam
utsādya
śareṇaikena
saṃyuge
tena
vālinam
utsādya
śareṇa
_ekena
saṃyuge
/
Halfverse: c
vānarāṇāṃ
mahārājaḥ
kr̥taḥ
saṃplavatāṃ
prabʰuḥ
vānarāṇāṃ
mahā-rājaḥ
kr̥taḥ
saṃplavatāṃ
prabʰuḥ
/119/
Verse: 120
Halfverse: a
tasya
sāhāyyam
asmābʰiḥ
kāryaṃ
sarvātmanā
tv
iha
tasya
sāhāyyam
asmābʰiḥ
kāryaṃ
sarva
_ātmanā
tv
iha
/
Halfverse: c
tena
prastʰāpitas
tubʰyaṃ
samīpam
iha
dʰarmataḥ
tena
prastʰāpitas
tubʰyaṃ
samīpam
iha
dʰarmataḥ
/120/
Verse: 121
Halfverse: a
kṣipram
ānīyatāṃ
sītā
dīyatāṃ
rāgʰavasya
ca
kṣipram
ānīyatāṃ
sītā
dīyatāṃ
rāgʰavasya
ca
/
Halfverse: c
yāvan
na
harayo
vīrā
vidʰamanti
balaṃ
tava
yāvan
na
harayo
vīrā
vidʰamanti
balaṃ
tava
/121/
Verse: 122
Halfverse: a
vānarāṇāṃ
prabʰavo
hi
na
kena
viditaḥ
purā
vānarāṇāṃ
prabʰavo
hi
na
kena
viditaḥ
purā
/
Halfverse: c
devatānāṃ
sakāśaṃ
ca
ye
gaccʰanti
nimantritāḥ
devatānāṃ
sakāśaṃ
ca
ye
gaccʰanti
nimantritāḥ
/122/
Verse: 123
Halfverse: a
iti
vānararājas
tvām
āhety
abʰihito
mayā
iti
vānara-rājas
tvām
āha
_ity
abʰihito
mayā
/
{!}
Halfverse: c
mām
aikṣata
tato
ruṣṭaś
cakṣuṣā
pradahann
iva
mām
aikṣata
tato
ruṣṭaś
cakṣuṣā
pradahann
iva
/123/
Verse: 124
Halfverse: a
tena
vadʰyo
'ham
ājñapto
rakṣasā
raudrakarmaṇā
tena
vadʰyo
_aham
ājñapto
rakṣasā
raudra-karmaṇā
/124/
{ab
only}
{misprint}
Verse: 125
Halfverse: a
tato
vibʰīṣaṇo
nāma
tasya
bʰrātā
mahāmatiḥ
tato
vibʰīṣaṇo
nāma
tasya
bʰrātā
mahā-matiḥ
/
Halfverse: c
tena
rākṣasarājo
'sau
yācito
mama
kāraṇāt
tena
rākṣasa-rājo
_asau
yācito
mama
kāraṇāt
/125/
Verse: 126
Halfverse: a
dūtavadʰyā
na
dr̥ṣṭā
hi
rājaśāstreṣu
rākṣasa
dūta-vadʰyā
na
dr̥ṣṭā
hi
rāja-śāstreṣu
rākṣasa
/
Halfverse: c
dūtena
veditavyaṃ
ca
yatʰārtʰaṃ
hitavādinā
dūtena
veditavyaṃ
ca
yatʰā
_artʰaṃ
hita-vādinā
/126/
Verse: 127
Halfverse: a
sumahaty
aparādʰe
'pi
dūtasyātulavikramaḥ
sumahaty
aparādʰe
_api
dūtasya
_atula-vikramaḥ
/
Halfverse: c
virūpakaraṇaṃ
dr̥ṣṭaṃ
na
vadʰo
'stīha
śāstrataḥ
virūpa-karaṇaṃ
dr̥ṣṭaṃ
na
vadʰo
_asti
_iha
śāstrataḥ
/127/
Verse: 128
Halfverse: a
vibʰīṣaṇenaivam
ukto
rāvaṇaḥ
saṃdideśa
tān
vibʰīṣaṇena
_evam
ukto
rāvaṇaḥ
saṃdideśa
tān
/
Halfverse: c
rākṣasān
etad
evādya
lāṅgūlaṃ
dahyatām
iti
rākṣasān
etad
eva
_adya
lāṅgūlaṃ
dahyatām
iti
/128/
Verse: 129
Halfverse: a
tatas
tasya
vacaḥ
śrutvā
mama
puccʰaṃ
samantataḥ
tatas
tasya
vacaḥ
śrutvā
mama
puccʰaṃ
samantataḥ
/
Halfverse: c
veṣṭitaṃ
śaṇavalkaiś
ca
paṭaiḥ
kārpāsakais
tatʰā
veṣṭitaṃ
śaṇa-valkaiś
ca
paṭaiḥ
kārpāsakais
tatʰā
/129/
{!}
Verse: 130
Halfverse: a
rākṣasāḥ
siddʰasaṃnāhās
tatas
te
caṇḍavikramāḥ
rākṣasāḥ
siddʰa-saṃnāhās
tatas
te
caṇḍa-vikramāḥ
/
Halfverse: c
tad
ādīpyanta
me
puccʰaṃ
hanantaḥ
kāṣṭʰamuṣṭibʰiḥ
tad
ādīpyanta
me
puccʰaṃ
hanantaḥ
kāṣṭʰa-muṣṭibʰiḥ
/130/
Verse: 131
Halfverse: a
baddʰasya
bahubʰiḥ
pāśair
yantritasya
ca
rākṣasaiḥ
baddʰasya
bahubʰiḥ
pāśair
yantritasya
ca
rākṣasaiḥ
/
Halfverse: c
na
me
pīḍā
bʰavet
kā
cid
didr̥kṣor
nagarīṃ
divā
na
me
pīḍā
bʰavet
kācit
didr̥kṣor
nagarīṃ
divā
/131/
Verse: 132
Halfverse: a
tatas
te
rākṣasāḥ
śūrā
baddʰaṃ
mām
agnisaṃvr̥tam
tatas
te
rākṣasāḥ
śūrā
baddʰaṃ
mām
agni-saṃvr̥tam
/
Halfverse: c
agʰoṣayan
rājamārge
nagaradvāram
āgatāḥ
agʰoṣayan
rāja-mārge
nagara-dvāram
āgatāḥ
/132/
Verse: 133
Halfverse: a
tato
'haṃ
sumahad
rūpaṃ
saṃkṣipya
punar
ātmanaḥ
tato
_ahaṃ
sumahad
rūpaṃ
saṃkṣipya
punar
ātmanaḥ
/
Halfverse: c
vimocayitvā
taṃ
bandʰaṃ
prakr̥tistʰaḥ
stʰitaḥ
punaḥ
{!}
vimocayitvā
taṃ
bandʰaṃ
prakr̥tistʰaḥ
stʰitaḥ
punaḥ
/133/
{!}
Verse: 134
Halfverse: a
āyasaṃ
parigʰaṃ
gr̥hya
tāni
rakṣāṃsy
asūdayam
āyasaṃ
parigʰaṃ
gr̥hya
tāni
rakṣāṃsy
asūdayam
/
Halfverse: c
tatas
tan
nagaradvāraṃ
vegenāplutavān
aham
tatas
tan
nagara-dvāraṃ
vegena
_āplutavān
aham
/134/
Verse: 135
Halfverse: a
puccʰena
ca
pradīptena
tāṃ
purīṃ
sāṭṭagopurām
puccʰena
ca
pradīptena
tāṃ
purīṃ
sāṭṭa-gopurām
/
Halfverse: c
dahāmy
aham
asaṃbʰrānto
yugāntāgnir
iva
prajāḥ
dahāmy
aham
asaṃbʰrānto
yuga
_anta
_agnir
iva
prajāḥ
/135/
Verse: 136
Halfverse: a
dagdʰvā
laṅkāṃ
punaś
caiva
śaṅkā
mām
abʰyavartata
dagdʰvā
laṅkāṃ
punaś
caiva
śaṅkā
mām
abʰyavartata
/
Halfverse: c
dahatā
ca
mayā
laṅkāṃ
dagdʰā
sītā
na
saṃśayaḥ
{!}
dahatā
ca
mayā
laṅkāṃ
dagdʰā
sītā
na
saṃśayaḥ
/136/
{!}
Verse: 137
Halfverse: a
atʰāhaṃ
vācam
aśrauṣaṃ
cāraṇānāṃ
śubʰākṣarām
atʰa
_ahaṃ
vācam
aśrauṣaṃ
cāraṇānāṃ
śubʰa
_akṣarām
/
Halfverse: c
jānakī
na
ca
dagdʰeti
vismayodantabʰāṣiṇām
jānakī
na
ca
dagdʰā
_iti
vismaya
_udanta-bʰāṣiṇām
/137/
Verse: 138
Halfverse: a
tato
me
buddʰir
utpannā
śrutvā
tām
adbʰutāṃ
giram
tato
me
buddʰir
utpannā
śrutvā
tām
adbʰutāṃ
giram
/
Halfverse: c
punar
dr̥ṣṭā
ca
vaidehī
visr̥ṣṭaś
ca
tayā
punaḥ
punar
dr̥ṣṭā
ca
vaidehī
visr̥ṣṭaś
ca
tayā
punaḥ
/138/
Verse: 139
Halfverse: a
rāgʰavasya
prabʰāvena
bʰavatāṃ
caiva
tejasā
rāgʰavasya
prabʰāvena
bʰavatāṃ
caiva
tejasā
/
Halfverse: c
sugrīvasya
ca
kāryārtʰaṃ
mayā
sarvam
anuṣṭʰitam
sugrīvasya
ca
kārya
_artʰaṃ
mayā
sarvam
anuṣṭʰitam
/139/
Verse: 140
Halfverse: a
etat
sarvaṃ
mayā
tatra
yatʰāvad
upapāditam
etat
sarvaṃ
mayā
tatra
yatʰāvad
upapāditam
/
Halfverse: c
atra
yan
na
kr̥taṃ
śeṣaṃ
tat
sarvaṃ
kriyatām
iti
atra
yan
na
kr̥taṃ
śeṣaṃ
tat
sarvaṃ
kriyatām
iti
/140/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.