TITUS
Ramayana
Part No. 382
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1 
Halfverse: a    etad ākʰyānaṃ tat sarvaṃ   hanūmān mārutātmajaḥ
   
etad ākʰyānaṃ tat sarvaṃ   hanūmān māruta_ātmajaḥ /
Halfverse: c    
bʰūyaḥ samupacakrāma   vacanaṃ vaktum uttaram
   
bʰūyaḥ samupacakrāma   vacanaṃ vaktum uttaram /1/

Verse: 2 
Halfverse: a    
sapʰalo rāgʰavodyogaḥ   sugrīvasya ca saṃbʰramaḥ
   
sapʰalo rāgʰava_udyogaḥ   sugrīvasya ca saṃbʰramaḥ /
Halfverse: c    
śīlam āsādya sītāyā   mama ca plavanaṃ mahat
   
śīlam āsādya sītāyā   mama ca plavanaṃ mahat /2/

Verse: 3 
Halfverse: a    
āryāyāḥ sadr̥śaṃ śīlaṃ   sītāyāḥ plavagarṣabʰāḥ
   
āryāyāḥ sadr̥śaṃ śīlaṃ   sītāyāḥ plavaga-r̥ṣabʰāḥ /
Halfverse: c    
tapasā dʰārayel lokān   kruddʰā nirdahed api
   
tapasā dʰārayel lokān   kruddʰā nirdahed api /3/

Verse: 4 
Halfverse: a    
sarvatʰātipravr̥ddʰo 'sau   rāvaṇo rākṣasādʰipaḥ
   
sarvatʰā_atipravr̥ddʰo_asau   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
yasya tāṃ spr̥śato gātraṃ   tapasā na vināśitam
   
yasya tāṃ spr̥śato gātraṃ   tapasā na vināśitam /4/

Verse: 5 
Halfverse: a    
na tad agniśikʰā kuryāt   saṃspr̥ṣṭā pāṇinā satī
   
na tad agni-śikʰā kuryāt   saṃspr̥ṣṭā pāṇinā satī /
Halfverse: c    
janakasyātmajā kuryād   utkrodʰakaluṣīkr̥tā
   
janakasya_ātmajā kuryād   utkrodʰa-kaluṣī-kr̥tā /5/

Verse: 6 
Halfverse: a    
aśokavanikāmadʰye   rāvaṇasya durātmanaḥ
   
aśoka-vanikā-madʰye   rāvaṇasya durātmanaḥ /
Halfverse: c    
adʰastāc cʰiṃśapāvr̥kṣe   sādʰvī karuṇam āstʰitā
   
adʰastāt śiṃśapā-vr̥kṣe   sādʰvī karuṇam āstʰitā /6/

Verse: 7 
Halfverse: a    
rākṣasībʰiḥ parivr̥tā   śokasaṃtāpakarśitā
   
rākṣasībʰiḥ parivr̥tā   śoka-saṃtāpa-karśitā /
Halfverse: c    
megʰalekʰāparivr̥tā   candralekʰeva niṣprabʰā
   
megʰa-lekʰā-parivr̥tā   candra-lekʰā_iva niṣprabʰā /7/

Verse: 8 
Halfverse: a    
acintayantī vaidehī   rāvaṇaṃ baladarpitam
   
acintayantī vaidehī   rāvaṇaṃ bala-darpitam /
Halfverse: c    
pativratā ca suśroṇī   avaṣṭabdʰā ca jānakī
   
pati-vratā ca suśroṇī   avaṣṭabdʰā ca jānakī /8/

Verse: 9 
Halfverse: a    
anuraktā hi vaidehī   rāmaṃ sarvātmanā śubʰā
   
anuraktā hi vaidehī   rāmaṃ sarva_ātmanā śubʰā /
Halfverse: c    
ananyacittā rāme ca   paulomīva puraṃdare
   
ananya-cittā rāme ca   paulomī_iva puraṃ-dare /9/

Verse: 10 
Halfverse: a    
tad ekavāsaḥsaṃvītā   rajodʰvastā tatʰaiva ca
   
tad eka-vāsaḥ-saṃvītā   rajo-dʰvastā tatʰaiva ca /
Halfverse: c    
śokasaṃtāpadīnāṅgī   sītā bʰartr̥hite ratā
   
śoka-saṃtāpa-dīna_aṅgī   sītā bʰartr̥-hite ratā /10/

Verse: 11 
Halfverse: a    
mayā rākṣasī madʰye   tarjyamānā muhur muhuḥ
   
mayā rākṣasī madʰye   tarjyamānā muhur muhuḥ /
Halfverse: c    
rākṣasībʰir virūpābʰir   dr̥ṣṭā hi pramadā vane
   
rākṣasībʰir virūpābʰir   dr̥ṣṭā hi pramadā vane /11/

Verse: 12 
Halfverse: a    
ekaveṇīdʰarā dīnā   bʰartr̥cintāparāyaṇā
   
eka-veṇī-dʰarā dīnā   bʰartr̥-cintā-parāyaṇā /
Halfverse: c    
adʰaḥśayyā vivarṇāṅgī   padminīva himāgame
   
adʰaḥ-śayyā vivarṇa_aṅgī   padminī_iva hima_āgame /12/

Verse: 13 
Halfverse: a    
rāvaṇād vinivr̥ttārtʰā   martavyakr̥taniścayā
   
rāvaṇād vinivr̥tta_artʰā   martavya-kr̥ta-niścayā /
Halfverse: c    
katʰaṃ cin mr̥gaśāvākṣī   viśvāsam upapāditā
   
katʰaṃcin mr̥ga-śāva_akṣī   viśvāsam upapāditā /13/

Verse: 14 
Halfverse: a    
tataḥ saṃbʰāṣitā caiva   sarvam artʰaṃ ca darśitā
   
tataḥ saṃbʰāṣitā caiva   sarvam artʰaṃ ca darśitā /
Halfverse: c    
rāmasugrīvasakʰyaṃ ca   śrutvā prītim upāgatā
   
rāma-sugrīva-sakʰyaṃ ca   śrutvā prītim upāgatā /14/

Verse: 15 
Halfverse: a    
niyataḥ samudācāro   bʰaktir bʰartari cottamā
   
niyataḥ samudācāro   bʰaktir bʰartari ca_uttamā /15/ {ab only}

Verse: 16 
Halfverse: a    
yan na hanti daśagrīvaṃ   sa mahātmā daśānanaḥ
   
yan na hanti daśagrīvaṃ   sa mahātmā daśa_ānanaḥ /
Halfverse: c    
nimittamātraṃ rāmas tu   vadʰe tasya bʰaviṣyati
   
nimitta-mātraṃ rāmas tu   vadʰe tasya bʰaviṣyati /16/

Verse: 17 
Halfverse: a    
evam āste mahābʰāgā   sītā śokaparāyaṇā
   
evam āste mahā-bʰāgā   sītā śoka-parāyaṇā /
Halfverse: c    
yad atra pratikartavyaṃ   tat sarvam upapādyatām
   
yad atra pratikartavyaṃ   tat sarvam upapādyatām /17/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.