TITUS
Ramayana
Part No. 382
Chapter: 57
Adhyāya
57
Verse: 1
Halfverse: a
etad
ākʰyānaṃ
tat
sarvaṃ
hanūmān
mārutātmajaḥ
etad
ākʰyānaṃ
tat
sarvaṃ
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
bʰūyaḥ
samupacakrāma
vacanaṃ
vaktum
uttaram
bʰūyaḥ
samupacakrāma
vacanaṃ
vaktum
uttaram
/1/
Verse: 2
Halfverse: a
sapʰalo
rāgʰavodyogaḥ
sugrīvasya
ca
saṃbʰramaḥ
sapʰalo
rāgʰava
_udyogaḥ
sugrīvasya
ca
saṃbʰramaḥ
/
Halfverse: c
śīlam
āsādya
sītāyā
mama
ca
plavanaṃ
mahat
śīlam
āsādya
sītāyā
mama
ca
plavanaṃ
mahat
/2/
Verse: 3
Halfverse: a
āryāyāḥ
sadr̥śaṃ
śīlaṃ
sītāyāḥ
plavagarṣabʰāḥ
āryāyāḥ
sadr̥śaṃ
śīlaṃ
sītāyāḥ
plavaga-r̥ṣabʰāḥ
/
Halfverse: c
tapasā
dʰārayel
lokān
kruddʰā
vā
nirdahed
api
tapasā
dʰārayel
lokān
kruddʰā
vā
nirdahed
api
/3/
Verse: 4
Halfverse: a
sarvatʰātipravr̥ddʰo
'sau
rāvaṇo
rākṣasādʰipaḥ
sarvatʰā
_atipravr̥ddʰo
_asau
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
yasya
tāṃ
spr̥śato
gātraṃ
tapasā
na
vināśitam
yasya
tāṃ
spr̥śato
gātraṃ
tapasā
na
vināśitam
/4/
Verse: 5
Halfverse: a
na
tad
agniśikʰā
kuryāt
saṃspr̥ṣṭā
pāṇinā
satī
na
tad
agni-śikʰā
kuryāt
saṃspr̥ṣṭā
pāṇinā
satī
/
Halfverse: c
janakasyātmajā
kuryād
utkrodʰakaluṣīkr̥tā
janakasya
_ātmajā
kuryād
utkrodʰa-kaluṣī-kr̥tā
/5/
Verse: 6
Halfverse: a
aśokavanikāmadʰye
rāvaṇasya
durātmanaḥ
aśoka-vanikā-madʰye
rāvaṇasya
durātmanaḥ
/
Halfverse: c
adʰastāc
cʰiṃśapāvr̥kṣe
sādʰvī
karuṇam
āstʰitā
adʰastāt
śiṃśapā-vr̥kṣe
sādʰvī
karuṇam
āstʰitā
/6/
Verse: 7
Halfverse: a
rākṣasībʰiḥ
parivr̥tā
śokasaṃtāpakarśitā
rākṣasībʰiḥ
parivr̥tā
śoka-saṃtāpa-karśitā
/
Halfverse: c
megʰalekʰāparivr̥tā
candralekʰeva
niṣprabʰā
megʰa-lekʰā-parivr̥tā
candra-lekʰā
_iva
niṣprabʰā
/7/
Verse: 8
Halfverse: a
acintayantī
vaidehī
rāvaṇaṃ
baladarpitam
acintayantī
vaidehī
rāvaṇaṃ
bala-darpitam
/
Halfverse: c
pativratā
ca
suśroṇī
avaṣṭabdʰā
ca
jānakī
pati-vratā
ca
suśroṇī
avaṣṭabdʰā
ca
jānakī
/8/
Verse: 9
Halfverse: a
anuraktā
hi
vaidehī
rāmaṃ
sarvātmanā
śubʰā
anuraktā
hi
vaidehī
rāmaṃ
sarva
_ātmanā
śubʰā
/
Halfverse: c
ananyacittā
rāme
ca
paulomīva
puraṃdare
ananya-cittā
rāme
ca
paulomī
_iva
puraṃ-dare
/9/
Verse: 10
Halfverse: a
tad
ekavāsaḥsaṃvītā
rajodʰvastā
tatʰaiva
ca
tad
eka-vāsaḥ-saṃvītā
rajo-dʰvastā
tatʰaiva
ca
/
Halfverse: c
śokasaṃtāpadīnāṅgī
sītā
bʰartr̥hite
ratā
śoka-saṃtāpa-dīna
_aṅgī
sītā
bʰartr̥-hite
ratā
/10/
Verse: 11
Halfverse: a
sā
mayā
rākṣasī
madʰye
tarjyamānā
muhur
muhuḥ
sā
mayā
rākṣasī
madʰye
tarjyamānā
muhur
muhuḥ
/
Halfverse: c
rākṣasībʰir
virūpābʰir
dr̥ṣṭā
hi
pramadā
vane
rākṣasībʰir
virūpābʰir
dr̥ṣṭā
hi
pramadā
vane
/11/
Verse: 12
Halfverse: a
ekaveṇīdʰarā
dīnā
bʰartr̥cintāparāyaṇā
eka-veṇī-dʰarā
dīnā
bʰartr̥-cintā-parāyaṇā
/
Halfverse: c
adʰaḥśayyā
vivarṇāṅgī
padminīva
himāgame
adʰaḥ-śayyā
vivarṇa
_aṅgī
padminī
_iva
hima
_āgame
/12/
Verse: 13
Halfverse: a
rāvaṇād
vinivr̥ttārtʰā
martavyakr̥taniścayā
rāvaṇād
vinivr̥tta
_artʰā
martavya-kr̥ta-niścayā
/
Halfverse: c
katʰaṃ
cin
mr̥gaśāvākṣī
viśvāsam
upapāditā
katʰaṃcin
mr̥ga-śāva
_akṣī
viśvāsam
upapāditā
/13/
Verse: 14
Halfverse: a
tataḥ
saṃbʰāṣitā
caiva
sarvam
artʰaṃ
ca
darśitā
tataḥ
saṃbʰāṣitā
caiva
sarvam
artʰaṃ
ca
darśitā
/
Halfverse: c
rāmasugrīvasakʰyaṃ
ca
śrutvā
prītim
upāgatā
rāma-sugrīva-sakʰyaṃ
ca
śrutvā
prītim
upāgatā
/14/
Verse: 15
Halfverse: a
niyataḥ
samudācāro
bʰaktir
bʰartari
cottamā
niyataḥ
samudācāro
bʰaktir
bʰartari
ca
_uttamā
/15/
{ab
only}
Verse: 16
Halfverse: a
yan
na
hanti
daśagrīvaṃ
sa
mahātmā
daśānanaḥ
yan
na
hanti
daśagrīvaṃ
sa
mahātmā
daśa
_ānanaḥ
/
Halfverse: c
nimittamātraṃ
rāmas
tu
vadʰe
tasya
bʰaviṣyati
nimitta-mātraṃ
rāmas
tu
vadʰe
tasya
bʰaviṣyati
/16/
Verse: 17
Halfverse: a
evam
āste
mahābʰāgā
sītā
śokaparāyaṇā
evam
āste
mahā-bʰāgā
sītā
śoka-parāyaṇā
/
Halfverse: c
yad
atra
pratikartavyaṃ
tat
sarvam
upapādyatām
yad
atra
pratikartavyaṃ
tat
sarvam
upapādyatām
/17/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.