TITUS
Ramayana
Part No. 383
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   vālisūnur abʰāṣata
   
tasya tad-vacanaṃ śrutvā   vāli-sūnur abʰāṣata /
Halfverse: c    
jāmbavatpramukʰān sarvān   anujñāpya mahākapīn
   
jāmbavat-pramukʰān sarvān   anujñāpya mahā-kapīn /1/

Verse: 2 
Halfverse: a    
asminn evaṃgate kārye   bʰavatāṃ ca nivedite
   
asminn evaṃ-gate kārye   bʰavatāṃ ca nivedite /
Halfverse: c    
nyāyyaṃ sma saha vaidehyā   draṣṭuṃ tau pārtʰivātmajau
   
nyāyyaṃ sma saha vaidehyā   draṣṭuṃ tau pārtʰiva_ātmajau /2/

Verse: 3 
Halfverse: a    
aham eko 'pi paryāptaḥ   sarākṣasagaṇāṃ purīm
   
aham eko_api paryāptaḥ   sarākṣasa-gaṇāṃ purīm /
Halfverse: c    
tāṃ laṅkāṃ tarasā hantuṃ   rāvaṇaṃ ca mahābalam
   
tāṃ laṅkāṃ tarasā hantuṃ   rāvaṇaṃ ca mahā-balam /3/

Verse: 4 
Halfverse: a    
kiṃ punaḥ sahito vīrair   balavadbʰiḥ kr̥tātmabʰiḥ
   
kiṃ punaḥ sahito vīrair   balavadbʰiḥ kr̥ta_ātmabʰiḥ /
Halfverse: c    
kr̥tāstraiḥ plavagaiḥ śaktair   bʰavadbʰir vijayaiṣibʰiḥ
   
kr̥ta_astraiḥ plavagaiḥ śaktair   bʰavadbʰir vijaya_eṣibʰiḥ /4/

Verse: 5 
Halfverse: a    
ahaṃ tu rāvaṇaṃ yuddʰe   sasainyaṃ sapuraḥsaram
   
ahaṃ tu rāvaṇaṃ yuddʰe   sasainyaṃ sapuraḥ-saram /
Halfverse: c    
saputraṃ vidʰamiṣyāmi   sahodarayutaṃ yudʰi
   
saputraṃ vidʰamiṣyāmi   sahodara-yutaṃ yudʰi /5/

Verse: 6 
Halfverse: a    
brāhmam aindraṃ ca raudraṃ ca   vāyavyaṃ vāruṇaṃ tatʰā
   
brāhmam aindraṃ ca raudraṃ ca   vāyavyaṃ vāruṇaṃ tatʰā /
Halfverse: c    
yadi śakrajito 'strāṇi   durnirīkṣyāṇi saṃyuge
   
yadi śakrajito_astrāṇi   durnirīkṣyāṇi saṃyuge /
Halfverse: e    
tāny ahaṃ vidʰamiṣyāmi   nihaniṣyāmi rākṣasān
   
tāny ahaṃ vidʰamiṣyāmi   nihaniṣyāmi rākṣasān /6/

Verse: 7 
Halfverse: a    
bʰavatām abʰyanujñāto   vikramo me ruṇaddʰi tam
   
bʰavatām abʰyanujñāto   vikramo me ruṇaddʰi tam /7/ {ab only}

Verse: 8 
Halfverse: a    
mayātulā visr̥ṣṭā hi   śailavr̥ṣṭir nirantarā
   
mayā_atulā visr̥ṣṭā hi   śaila-vr̥ṣṭir nirantarā /
Halfverse: c    
devān api raṇe hanyāt   kiṃ punas tān niśācarān
   
devān api raṇe hanyāt   kiṃ punas tān niśā-carān /8/

Verse: 9 
Halfverse: a    
sāgaro 'py atiyād velāṃ   mandaraḥ pracaled api
   
sāgaro_apy atiyād velāṃ   mandaraḥ pracaled api /
Halfverse: c    
na jāmbavantaṃ samare   kampayed arivāhinī
   
na jāmbavantaṃ samare   kampayed ari-vāhinī /9/

Verse: 10 
Halfverse: a    
sarvarākṣasasaṃgʰānāṃ   rākṣasā ye ca pūrvakāḥ
   
sarva-rākṣasa-saṃgʰānāṃ   rākṣasā ye ca pūrvakāḥ /
Halfverse: c    
alam eko vināśāya   vīro vāyusutaḥ kapiḥ
   
alam eko vināśāya   vīro vāyu-sutaḥ kapiḥ /10/

Verse: 11 
Halfverse: a    
panasasyoruvegena   nīlasya ca mahātmanaḥ
   
panasasya_ūru-vegena   nīlasya ca mahātmanaḥ /
Halfverse: c    
mandaro 'py avaśīryeta   kiṃ punar yudʰi rākṣasāḥ
   
mandaro_apy avaśīryeta   kiṃ punar yudʰi rākṣasāḥ /11/

Verse: 12 
Halfverse: a    
sadevāsurayuddʰeṣu   gandʰarvoragapakṣiṣu
   
sadeva_asura-yuddʰeṣu   gandʰarva_uraga-pakṣiṣu /
Halfverse: c    
maindasya pratiyoddʰāraṃ   śaṃsata dvividasya
   
maindasya pratiyoddʰāraṃ   śaṃsata dvividasya /12/

Verse: 13 
Halfverse: a    
aśviputrau mahāvegāv   etau plavagasattamau
   
aśvi-putrau mahā-vegāv   etau plavaga-sattamau /
Halfverse: c    
pitāmahavarotsekāt   paramaṃ darpam āstʰitau
   
pitāmaha-vara_utsekāt   paramaṃ darpam āstʰitau /13/

Verse: 14 
Halfverse: a    
aśvinor mānanārtʰaṃ hi   sarvalokapitāmahaḥ
   
aśvinor mānana_artʰaṃ hi   sarva-loka-pitāmahaḥ /
Halfverse: c    
sarvāvadʰyatvam atulam   anayor dattavān purā
   
sarva_avadʰyatvam atulam   anayor dattavān purā /14/

Verse: 15 
Halfverse: a    
varotsekena mattau ca   pramatʰya mahatīṃ camūm
   
vara_utsekena mattau ca   pramatʰya mahatīṃ camūm /
Halfverse: c    
surāṇām amr̥taṃ vīrau   pītavantau plavaṃgamau
   
surāṇām amr̥taṃ vīrau   pītavantau plavaṃ-gamau /15/

Verse: 16 
Halfverse: a    
etāv eva hi saṃkruddʰau   savājiratʰakuñjarām
   
etāv eva hi saṃkruddʰau   savāji-ratʰa-kuñjarām /
Halfverse: c    
laṅkāṃ nāśayituṃ śaktau   sarve tiṣṭʰantu vānarāḥ
   
laṅkāṃ nāśayituṃ śaktau   sarve tiṣṭʰantu vānarāḥ /16/

Verse: 17 
Halfverse: a    
ayuktaṃ tu vinā devīṃ   dr̥ṣṭavadbʰiḥ plavaṃgamāḥ {!}
   
ayuktaṃ tu vinā devīṃ   dr̥ṣṭavadbʰiḥ plavaṃ-gamāḥ / {!}
Halfverse: c    
samīpaṃ gantum asmābʰī   rāgʰavasya mahātmanaḥ
   
samīpaṃ gantum asmābʰī   rāgʰavasya mahātmanaḥ /17/

Verse: 18 
Halfverse: a    
dr̥ṣṭā devī na cānītā   iti tatra nivedanam
   
dr̥ṣṭā devī na ca_ānītā   iti tatra nivedanam /
Halfverse: c    
ayuktam iva paśyāmi   bʰavadbʰiḥ kʰyātavikramaiḥ
   
ayuktam iva paśyāmi   bʰavadbʰiḥ kʰyāta-vikramaiḥ /

Verse: 19 
Halfverse: a    
na hi vaḥ plavate kaś cin   nāpi kaś cit parākrame
   
na hi vaḥ plavate kaścin   na_api kaścit parākrame /
Halfverse: c    
tulyaḥ sāmaradaityeṣu   lokeṣu harisattamāḥ
   
tulyaḥ sāmara-daityeṣu   lokeṣu hari-sattamāḥ /19/

Verse: 20 
Halfverse: a    
teṣv evaṃ hatavīreṣu   rākṣaseṣu hanūmatā
   
teṣv evaṃ hata-vīreṣu   rākṣaseṣu hanūmatā /
Halfverse: c    
kim anyad atra kartavyaṃ   gr̥hītvā yāma jānakīm
   
kim anyad atra kartavyaṃ   gr̥hītvā yāma jānakīm /20/

Verse: 21 
Halfverse: a    
tam evaṃ kr̥tasaṃkalpaṃ   jāmbavān harisattamaḥ
   
tam evaṃ kr̥ta-saṃkalpaṃ   jāmbavān hari-sattamaḥ /
Halfverse: c    
uvāca paramaprīto   vākyam artʰavad artʰavit
   
uvāca parama-prīto   vākyam artʰavad artʰavit /21/

Verse: 22 


Halfverse: a    
na tāvad eṣā matir akṣamā no    na tāvad eṣā matir akṣamā no
   
na tāvad eṣā matir akṣamā no    na tāvad eṣā matir akṣamā no / {Gem}
Halfverse: b    
yatʰā bʰavān paśyati rājaputra    yatʰā bʰavān paśyati rājaputra
   
yatʰā bʰavān paśyati rāja-putra    yatʰā bʰavān paśyati rāja-putra / {Gem}
Halfverse: c    
yatʰā tu rāmasya matir niviṣṭā    yatʰā tu rāmasya matir niviṣṭā
   
yatʰā tu rāmasya matir niviṣṭā    yatʰā tu rāmasya matir niviṣṭā / {Gem}
Halfverse: d    
tatʰā bʰavān paśyatu kāryasiddʰim    tatʰā bʰavān paśyatu kāryasiddʰim
   
tatʰā bʰavān paśyatu kārya-siddʰim    tatʰā bʰavān paśyatu kārya-siddʰim /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.