TITUS
Ramayana
Part No. 383
Chapter: 58
Adhyāya
58
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
vālisūnur
abʰāṣata
tasya
tad-vacanaṃ
śrutvā
vāli-sūnur
abʰāṣata
/
Halfverse: c
jāmbavatpramukʰān
sarvān
anujñāpya
mahākapīn
jāmbavat-pramukʰān
sarvān
anujñāpya
mahā-kapīn
/1/
Verse: 2
Halfverse: a
asminn
evaṃgate
kārye
bʰavatāṃ
ca
nivedite
asminn
evaṃ-gate
kārye
bʰavatāṃ
ca
nivedite
/
Halfverse: c
nyāyyaṃ
sma
saha
vaidehyā
draṣṭuṃ
tau
pārtʰivātmajau
nyāyyaṃ
sma
saha
vaidehyā
draṣṭuṃ
tau
pārtʰiva
_ātmajau
/2/
Verse: 3
Halfverse: a
aham
eko
'pi
paryāptaḥ
sarākṣasagaṇāṃ
purīm
aham
eko
_api
paryāptaḥ
sarākṣasa-gaṇāṃ
purīm
/
Halfverse: c
tāṃ
laṅkāṃ
tarasā
hantuṃ
rāvaṇaṃ
ca
mahābalam
tāṃ
laṅkāṃ
tarasā
hantuṃ
rāvaṇaṃ
ca
mahā-balam
/3/
Verse: 4
Halfverse: a
kiṃ
punaḥ
sahito
vīrair
balavadbʰiḥ
kr̥tātmabʰiḥ
kiṃ
punaḥ
sahito
vīrair
balavadbʰiḥ
kr̥ta
_ātmabʰiḥ
/
Halfverse: c
kr̥tāstraiḥ
plavagaiḥ
śaktair
bʰavadbʰir
vijayaiṣibʰiḥ
kr̥ta
_astraiḥ
plavagaiḥ
śaktair
bʰavadbʰir
vijaya
_eṣibʰiḥ
/4/
Verse: 5
Halfverse: a
ahaṃ
tu
rāvaṇaṃ
yuddʰe
sasainyaṃ
sapuraḥsaram
ahaṃ
tu
rāvaṇaṃ
yuddʰe
sasainyaṃ
sapuraḥ-saram
/
Halfverse: c
saputraṃ
vidʰamiṣyāmi
sahodarayutaṃ
yudʰi
saputraṃ
vidʰamiṣyāmi
sahodara-yutaṃ
yudʰi
/5/
Verse: 6
Halfverse: a
brāhmam
aindraṃ
ca
raudraṃ
ca
vāyavyaṃ
vāruṇaṃ
tatʰā
brāhmam
aindraṃ
ca
raudraṃ
ca
vāyavyaṃ
vāruṇaṃ
tatʰā
/
Halfverse: c
yadi
śakrajito
'strāṇi
durnirīkṣyāṇi
saṃyuge
yadi
śakrajito
_astrāṇi
durnirīkṣyāṇi
saṃyuge
/
Halfverse: e
tāny
ahaṃ
vidʰamiṣyāmi
nihaniṣyāmi
rākṣasān
tāny
ahaṃ
vidʰamiṣyāmi
nihaniṣyāmi
rākṣasān
/6/
Verse: 7
Halfverse: a
bʰavatām
abʰyanujñāto
vikramo
me
ruṇaddʰi
tam
bʰavatām
abʰyanujñāto
vikramo
me
ruṇaddʰi
tam
/7/
{ab
only}
Verse: 8
Halfverse: a
mayātulā
visr̥ṣṭā
hi
śailavr̥ṣṭir
nirantarā
mayā
_atulā
visr̥ṣṭā
hi
śaila-vr̥ṣṭir
nirantarā
/
Halfverse: c
devān
api
raṇe
hanyāt
kiṃ
punas
tān
niśācarān
devān
api
raṇe
hanyāt
kiṃ
punas
tān
niśā-carān
/8/
Verse: 9
Halfverse: a
sāgaro
'py
atiyād
velāṃ
mandaraḥ
pracaled
api
sāgaro
_apy
atiyād
velāṃ
mandaraḥ
pracaled
api
/
Halfverse: c
na
jāmbavantaṃ
samare
kampayed
arivāhinī
na
jāmbavantaṃ
samare
kampayed
ari-vāhinī
/9/
Verse: 10
Halfverse: a
sarvarākṣasasaṃgʰānāṃ
rākṣasā
ye
ca
pūrvakāḥ
sarva-rākṣasa-saṃgʰānāṃ
rākṣasā
ye
ca
pūrvakāḥ
/
Halfverse: c
alam
eko
vināśāya
vīro
vāyusutaḥ
kapiḥ
alam
eko
vināśāya
vīro
vāyu-sutaḥ
kapiḥ
/10/
Verse: 11
Halfverse: a
panasasyoruvegena
nīlasya
ca
mahātmanaḥ
panasasya
_ūru-vegena
nīlasya
ca
mahātmanaḥ
/
Halfverse: c
mandaro
'py
avaśīryeta
kiṃ
punar
yudʰi
rākṣasāḥ
mandaro
_apy
avaśīryeta
kiṃ
punar
yudʰi
rākṣasāḥ
/11/
Verse: 12
Halfverse: a
sadevāsurayuddʰeṣu
gandʰarvoragapakṣiṣu
sadeva
_asura-yuddʰeṣu
gandʰarva
_uraga-pakṣiṣu
/
Halfverse: c
maindasya
pratiyoddʰāraṃ
śaṃsata
dvividasya
vā
maindasya
pratiyoddʰāraṃ
śaṃsata
dvividasya
vā
/12/
Verse: 13
Halfverse: a
aśviputrau
mahāvegāv
etau
plavagasattamau
aśvi-putrau
mahā-vegāv
etau
plavaga-sattamau
/
Halfverse: c
pitāmahavarotsekāt
paramaṃ
darpam
āstʰitau
pitāmaha-vara
_utsekāt
paramaṃ
darpam
āstʰitau
/13/
Verse: 14
Halfverse: a
aśvinor
mānanārtʰaṃ
hi
sarvalokapitāmahaḥ
aśvinor
mānana
_artʰaṃ
hi
sarva-loka-pitāmahaḥ
/
Halfverse: c
sarvāvadʰyatvam
atulam
anayor
dattavān
purā
sarva
_avadʰyatvam
atulam
anayor
dattavān
purā
/14/
Verse: 15
Halfverse: a
varotsekena
mattau
ca
pramatʰya
mahatīṃ
camūm
vara
_utsekena
mattau
ca
pramatʰya
mahatīṃ
camūm
/
Halfverse: c
surāṇām
amr̥taṃ
vīrau
pītavantau
plavaṃgamau
surāṇām
amr̥taṃ
vīrau
pītavantau
plavaṃ-gamau
/15/
Verse: 16
Halfverse: a
etāv
eva
hi
saṃkruddʰau
savājiratʰakuñjarām
etāv
eva
hi
saṃkruddʰau
savāji-ratʰa-kuñjarām
/
Halfverse: c
laṅkāṃ
nāśayituṃ
śaktau
sarve
tiṣṭʰantu
vānarāḥ
laṅkāṃ
nāśayituṃ
śaktau
sarve
tiṣṭʰantu
vānarāḥ
/16/
Verse: 17
Halfverse: a
ayuktaṃ
tu
vinā
devīṃ
dr̥ṣṭavadbʰiḥ
plavaṃgamāḥ
{!}
ayuktaṃ
tu
vinā
devīṃ
dr̥ṣṭavadbʰiḥ
plavaṃ-gamāḥ
/
{!}
Halfverse: c
samīpaṃ
gantum
asmābʰī
rāgʰavasya
mahātmanaḥ
samīpaṃ
gantum
asmābʰī
rāgʰavasya
mahātmanaḥ
/17/
Verse: 18
Halfverse: a
dr̥ṣṭā
devī
na
cānītā
iti
tatra
nivedanam
dr̥ṣṭā
devī
na
ca
_ānītā
iti
tatra
nivedanam
/
Halfverse: c
ayuktam
iva
paśyāmi
bʰavadbʰiḥ
kʰyātavikramaiḥ
ayuktam
iva
paśyāmi
bʰavadbʰiḥ
kʰyāta-vikramaiḥ
/
Verse: 19
Halfverse: a
na
hi
vaḥ
plavate
kaś
cin
nāpi
kaś
cit
parākrame
na
hi
vaḥ
plavate
kaścin
na
_api
kaścit
parākrame
/
Halfverse: c
tulyaḥ
sāmaradaityeṣu
lokeṣu
harisattamāḥ
tulyaḥ
sāmara-daityeṣu
lokeṣu
hari-sattamāḥ
/19/
Verse: 20
Halfverse: a
teṣv
evaṃ
hatavīreṣu
rākṣaseṣu
hanūmatā
teṣv
evaṃ
hata-vīreṣu
rākṣaseṣu
hanūmatā
/
Halfverse: c
kim
anyad
atra
kartavyaṃ
gr̥hītvā
yāma
jānakīm
kim
anyad
atra
kartavyaṃ
gr̥hītvā
yāma
jānakīm
/20/
Verse: 21
Halfverse: a
tam
evaṃ
kr̥tasaṃkalpaṃ
jāmbavān
harisattamaḥ
tam
evaṃ
kr̥ta-saṃkalpaṃ
jāmbavān
hari-sattamaḥ
/
Halfverse: c
uvāca
paramaprīto
vākyam
artʰavad
artʰavit
uvāca
parama-prīto
vākyam
artʰavad
artʰavit
/21/
Verse: 22
Halfverse: a
na
tāvad
eṣā
matir
akṣamā
no
na
tāvad
eṣā
matir
akṣamā
no
na
tāvad
eṣā
matir
akṣamā
no
na
tāvad
eṣā
matir
akṣamā
no
/
{Gem}
Halfverse: b
yatʰā
bʰavān
paśyati
rājaputra
yatʰā
bʰavān
paśyati
rājaputra
yatʰā
bʰavān
paśyati
rāja-putra
yatʰā
bʰavān
paśyati
rāja-putra
/
{Gem}
Halfverse: c
yatʰā
tu
rāmasya
matir
niviṣṭā
yatʰā
tu
rāmasya
matir
niviṣṭā
yatʰā
tu
rāmasya
matir
niviṣṭā
yatʰā
tu
rāmasya
matir
niviṣṭā
/
{Gem}
Halfverse: d
tatʰā
bʰavān
paśyatu
kāryasiddʰim
tatʰā
bʰavān
paśyatu
kāryasiddʰim
tatʰā
bʰavān
paśyatu
kārya-siddʰim
tatʰā
bʰavān
paśyatu
kārya-siddʰim
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.