TITUS
Ramayana
Part No. 384
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1 
Halfverse: a    tato jāmbavato vākyam   agr̥hṇanta vanaukasaḥ
   
tato jāmbavato vākyam   agr̥hṇanta vana_okasaḥ /
Halfverse: c    
aṅgadapramukʰā vīrā   hanūmāṃś ca mahākapiḥ
   
aṅgada-pramukʰā vīrā   hanūmāṃś ca mahā-kapiḥ /1/

Verse: 2 
Halfverse: a    
prītimantas tataḥ sarve   vāyuputrapuraḥsarāḥ
   
prītimantas tataḥ sarve   vāyu-putra-puraḥ-sarāḥ /
Halfverse: c    
mahendrāgraṃ parityajya   pupluvuḥ plavagarṣabʰāḥ
   
mahā_indra_agraṃ parityajya   pupluvuḥ plavaga-r̥ṣabʰāḥ /2/

Verse: 3 
Halfverse: a    
merumandarasaṃkāśā   mattā iva mahāgajāḥ
   
meru-mandara-saṃkāśā   mattā iva mahā-gajāḥ /
Halfverse: c    
cʰādayanta ivākāśaṃ   mahākāyā mahābalāḥ
   
cʰādayanta iva_ākāśaṃ   mahā-kāyā mahā-balāḥ /3/

Verse: 4 
Halfverse: a    
sabʰājyamānaṃ bʰūtais tam   ātmavantaṃ mahābalam
   
sabʰājyamānaṃ bʰūtais tam   ātmavantaṃ mahā-balam /
Halfverse: c    
hanūmantaṃ mahāvegaṃ   vahanta iva dr̥ṣṭibʰiḥ
   
hanūmantaṃ mahā-vegaṃ   vahanta iva dr̥ṣṭibʰiḥ /4/

Verse: 5 
Halfverse: a    
rāgʰave cārtʰanirvr̥ttiṃ   bʰartuś ca paramaṃ yaśaḥ
   
rāgʰave ca_artʰa-nirvr̥ttiṃ   bʰartuś ca paramaṃ yaśaḥ /
Halfverse: c    
samādʰāya samr̥ddʰārtʰāḥ   karmasiddʰibʰir unnatāḥ
   
samādʰāya samr̥ddʰa_artʰāḥ   karma-siddʰibʰir unnatāḥ /5/

Verse: 6 
Halfverse: a    
priyākʰyānonmukʰāḥ sarve   sarve yuddʰābʰinandinaḥ
   
priya_ākʰyāna_unmukʰāḥ sarve   sarve yuddʰa_abʰinandinaḥ /
Halfverse: c    
sarve rāmapratīkāre   niścitārtʰā manasvinaḥ
   
sarve rāma-pratīkāre   niścita_artʰā manasvinaḥ /6/

Verse: 7 
Halfverse: a    
plavamānāḥ kʰam āplutya   tatas te kānanaukasaḥ {!}
   
plavamānāḥ kʰam āplutya   tatas te kānana_okasaḥ / {!} {!}
Halfverse: c    
nandanopamam āsedur   vanaṃ drumalatāyutam
   
nandana_upamam āsedur   vanaṃ druma-latā-yutam /7/

Verse: 8 
Halfverse: a    
yat tan madʰuvanaṃ nāma   sugrīvasyābʰirakṣitam
   
yat tan madʰu-vanaṃ nāma   sugrīvasya_abʰirakṣitam /
Halfverse: c    
adʰr̥ṣyaṃ sarvabʰūtānāṃ   sarvabʰūtamanoharam
   
adʰr̥ṣyaṃ sarva-bʰūtānāṃ   sarva-bʰūta-mano-haram /8/

Verse: 9 
Halfverse: a    
yad rakṣati mahāvīryaḥ   sadā dadʰimukʰaḥ kapiḥ
   
yad rakṣati mahā-vīryaḥ   sadā dadʰi-mukʰaḥ kapiḥ /
Halfverse: c    
mātulaḥ kapimukʰyasya   sugrīvasya mahātmanaḥ
   
mātulaḥ kapi-mukʰyasya   sugrīvasya mahātmanaḥ /9/

Verse: 10 
Halfverse: a    
te tad vanam upāgamya   babʰūvuḥ paramotkaṭāḥ
   
te tad vanam upāgamya   babʰūvuḥ parama_utkaṭāḥ /
Halfverse: c    
vānarā vānarendrasya   manaḥkāntatamaṃ mahat
   
vānarā vānara_indrasya   manaḥ-kāntatamaṃ mahat /10/

Verse: 11 
Halfverse: a    
tatas te vānarā hr̥ṣṭā   dr̥ṣṭvā madʰuvanaṃ mahat
   
tatas te vānarā hr̥ṣṭā   dr̥ṣṭvā madʰu-vanaṃ mahat /
Halfverse: c    
kumāram abʰyayācanta   madʰūni madʰupiṅgalāḥ
   
kumāram abʰyayācanta   madʰūni madʰu-piṅgalāḥ /11/

Verse: 12 
Halfverse: a    
tataḥ kumāras tān vr̥ddʰāñ   jāmbavatpramukʰān kapīn
   
tataḥ kumāras tān vr̥ddʰān   jāmbavat-pramukʰān kapīn /
Halfverse: c    
anumānya dadau teṣāṃ   nisargaṃ madʰubʰakṣaṇe
   
anumānya dadau teṣāṃ   nisargaṃ madʰu-bʰakṣaṇe /12/

Verse: 13 
Halfverse: a    
tataś cānumatāḥ sarve   saṃprahr̥ṣṭā vanaukasaḥ
   
tataś ca_anumatāḥ sarve   saṃprahr̥ṣṭā vana_okasaḥ /
Halfverse: c    
muditāś ca tatas te ca   pranr̥tyanti tatas tataḥ
   
muditāś ca tatas te ca   pranr̥tyanti tatas tataḥ /13/

Verse: 14 


Halfverse: a    
gāyanti ke cit praṇamanti ke cin    gāyanti ke cit praṇamanti ke cin
   
gāyanti kecit praṇamanti kecin    gāyanti kecit praṇamanti kecin / {Gem}
Halfverse: b    
nr̥tyanti ke cit prahasanti ke cit    nr̥tyanti ke cit prahasanti ke cit
   
nr̥tyanti kecit prahasanti kecit    nr̥tyanti kecit prahasanti kecit / {Gem}
Halfverse: c    
patanti ke cid vicaranti ke cit    patanti ke cid vicaranti ke cit
   
patanti kecid vicaranti kecit    patanti kecid vicaranti kecit / {Gem}
Halfverse: d    
plavanti ke cit pralapanti ke cit    plavanti ke cit pralapanti ke cit
   
plavanti kecit pralapanti kecit    plavanti kecit pralapanti kecit /14/ {Gem}

Verse: 15 
Halfverse: a    
parasparaṃ ke cid upāśrayante    parasparaṃ ke cid upāśrayante
   
parasparaṃ kecid upāśrayante    parasparaṃ kecid upāśrayante / {Gem}
Halfverse: b    
parasparaṃ ke cid atibruvante    parasparaṃ ke cid atibruvante
   
parasparaṃ kecid atibruvante    parasparaṃ kecid atibruvante / {Gem}
Halfverse: c    
drumād drumaṃ ke cid abʰiplavante    drumād drumaṃ ke cid abʰiplavante
   
drumād drumaṃ kecid abʰiplavante    drumād drumaṃ kecid abʰiplavante / {Gem}
Halfverse: d    
kṣitau nagāgrān nipatanti ke cit    kṣitau nagāgrān nipatanti ke cit
   
kṣitau naga_agrān nipatanti kecit    kṣitau naga_agrān nipatanti kecit /15/ {Gem}

Verse: 16 
Halfverse: a    
mahītalāt ke cid udīrṇavegā    mahītalāt ke cid udīrṇavegā
   
mahī-talāt kecid udīrṇa-vegā    mahī-talāt kecid udīrṇa-vegā / {Gem}
Halfverse: b    
mahādrumāgrāṇy abʰisaṃpatante    mahādrumāgrāṇy abʰisaṃpatante
   
mahā-druma_agrāṇy abʰisaṃpatante    mahā-druma_agrāṇy abʰisaṃpatante / {Gem}
Halfverse: c    
gāyantam anyaḥ prahasann upaiti    gāyantam anyaḥ prahasann upaiti
   
gāyantam anyaḥ prahasann upaiti    gāyantam anyaḥ prahasann upaiti / {Gem}
Halfverse: d    
hasantam anyaḥ prahasann upaiti    hasantam anyaḥ prahasann upaiti
   
hasantam anyaḥ prahasann upaiti    hasantam anyaḥ prahasann upaiti /16/ {Gem}

Verse: 17 
Halfverse: a    
rudantam anyaḥ prarudann upaiti    rudantam anyaḥ prarudann upaiti
   
rudantam anyaḥ prarudann upaiti    rudantam anyaḥ prarudann upaiti / {Gem}
Halfverse: b    
nudantam anyaḥ praṇudann upaiti    nudantam anyaḥ praṇudann upaiti
   
nudantam anyaḥ praṇudann upaiti    nudantam anyaḥ praṇudann upaiti / {Gem}
Halfverse: c    
samākulaṃ tat kapisainyam āsīn    samākulaṃ tat kapisainyam āsīn
   
samākulaṃ tat kapi-sainyam āsīn    samākulaṃ tat kapi-sainyam āsīn / {Gem}
Halfverse: d    
madʰuprapānotkaṭa sattvaceṣṭam    madʰuprapānotkaṭa sattvaceṣṭam
   
madʰu-prapāna_utkaṭa sattva-ceṣṭam    madʰu-prapāna_utkaṭa sattva-ceṣṭam / {Gem}
Halfverse: e    
na cātra kaś cin na babʰūva matto    na cātra kaś cin na babʰūva matto
   
na ca_atra kaścin    na babʰūva matto    na ca_atra kaścin na babʰūva matto / {Gem}
Halfverse: f    
na cātra kaś cin na babʰūva tr̥pto    na cātra kaś cin na babʰūva tr̥pto
   
na ca_atra kaścin    na babʰūva tr̥pto    na ca_atra kaścin na babʰūva tr̥pto /17/ {Gem}

Verse: 18 
Halfverse: a    
tato vanaṃ tat paribʰakṣyamāṇaṃ    tato vanaṃ tat paribʰakṣyamāṇaṃ
   
tato vanaṃ tat paribʰakṣyamāṇaṃ    tato vanaṃ tat paribʰakṣyamāṇaṃ / {Gem}
Halfverse: b    
drumāṃś ca vidʰvaṃsitapatrapuṣpān    drumāṃś ca vidʰvaṃsitapatrapuṣpān
   
drumāṃś ca vidʰvaṃsita-patra-puṣpān    drumāṃś ca vidʰvaṃsita-patra-puṣpān / {Gem}
Halfverse: c    
samīkṣya kopād dadʰivaktranāmā    samīkṣya kopād dadʰivaktranāmā
   
samīkṣya kopād dadʰi-vaktra-nāmā    samīkṣya kopād dadʰi-vaktra-nāmā / {Gem}
Halfverse: d    
nivārayām āsa kapiḥ kapīṃs tān    nivārayām āsa kapiḥ kapīṃs tān
   
nivārayām āsa kapiḥ kapīṃs tān    nivārayām āsa kapiḥ kapīṃs tān /18/ {Gem}

Verse: 19 
Halfverse: a    
sa taiḥ pravr̥ddʰaiḥ paribʰartsyamāno    sa taiḥ pravr̥ddʰaiḥ paribʰartsyamāno
   
sa taiḥ pravr̥ddʰaiḥ paribʰartsyamāno    sa taiḥ pravr̥ddʰaiḥ paribʰartsyamāno / {Gem}
Halfverse: b    
vanasya goptā harivīravr̥ddʰaḥ    vanasya goptā harivīravr̥ddʰaḥ
   
vanasya goptā hari-vīra-vr̥ddʰaḥ    vanasya goptā hari-vīra-vr̥ddʰaḥ / {Gem}
Halfverse: c    
cakāra bʰūyo matim ugratejā    cakāra bʰūyo matim ugratejā
   
cakāra bʰūyo matim ugra-tejā    cakāra bʰūyo matim ugra-tejā / {Gem}
Halfverse: d    
vanasya rakṣāṃ prati vānarebʰyaḥ    vanasya rakṣāṃ prati vānarebʰyaḥ
   
vanasya rakṣāṃ prati vānarebʰyaḥ    vanasya rakṣāṃ prati vānarebʰyaḥ /19/ {Gem}

Verse: 20 
Halfverse: a    
uvāca kāṃś cit paruṣāṇi dʰr̥ṣṭam    uvāca kāṃś cit paruṣāṇi dʰr̥ṣṭam
   
uvāca kāṃścit paruṣāṇi dʰr̥ṣṭam    uvāca kāṃścit paruṣāṇi dʰr̥ṣṭam / {Gem}
Halfverse: b    
asaktam anyāṃś ca talair jagʰāna    asaktam anyāṃś ca talair jagʰāna
   
asaktam anyāṃś ca talair jagʰāna    asaktam anyāṃś ca talair jagʰāna / {Gem}
Halfverse: c    
sametya kaiś cit kalahaṃ cakāra    sametya kaiś cit kalahaṃ cakāra
   
sametya kaiścit kalahaṃ cakāra    sametya kaiścit kalahaṃ cakāra / {Gem}
Halfverse: d    
tatʰaiva sāmnopajagāma kāṃś cit    tatʰaiva sāmnopajagāma kāṃś cit
   
tatʰaiva sāmnā_upajagāma kāṃścit    tatʰaiva sāmnā_upajagāma kāṃścit /20/ {Gem}

Verse: 21 
Halfverse: a    
sa tair madāc cāprativārya vegair    sa tair madāc cāprativārya vegair
   
sa tair madāc ca_aprativārya vegair    sa tair madāc ca_aprativārya vegair / {Gem}
Halfverse: b    
balāc ca tenāprativāryamāṇaiḥ    balāc ca tenāprativāryamāṇaiḥ
   
balāc ca tena_aprativāryamāṇaiḥ    balāc ca tena_aprativāryamāṇaiḥ / {Gem}
Halfverse: c    
pradʰarṣitas tyaktabʰayaiḥ sametya    pradʰarṣitas tyaktabʰayaiḥ sametya
   
pradʰarṣitas tyakta-bʰayaiḥ sametya    pradʰarṣitas tyakta-bʰayaiḥ sametya / {Gem}
Halfverse: d    
prakr̥ṣyate cāpy anavekṣya doṣam    prakr̥ṣyate cāpy anavekṣya doṣam
   
prakr̥ṣyate ca_apy anavekṣya doṣam    prakr̥ṣyate ca_apy anavekṣya doṣam /21/ {Gem}

Verse: 22 
Halfverse: a    
nakʰais tudanto daśanair daśantas    nakʰais tudanto daśanair daśantas
   
nakʰais tudanto daśanair daśantas    nakʰais tudanto daśanair daśantas / {Gem}
Halfverse: b    
talaiś ca pādaiś ca samāpnuvantaḥ    talaiś ca pādaiś ca samāpnuvantaḥ
   
talaiś ca pādaiś ca samāpnuvantaḥ    talaiś ca pādaiś ca samāpnuvantaḥ / {Gem}
Halfverse: c    
madāt kapiṃ taṃ kapayaḥ samagrā    madāt kapiṃ taṃ kapayaḥ samagrā
   
madāt kapiṃ taṃ kapayaḥ samagrā    madāt kapiṃ taṃ kapayaḥ samagrā / {Gem}
Halfverse: d    
mahāvanaṃ nirviṣayaṃ ca cakruḥ    mahāvanaṃ nirviṣayaṃ ca cakruḥ
   
mahā-vanaṃ nirviṣayaṃ ca cakruḥ    mahā-vanaṃ nirviṣayaṃ ca cakruḥ /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.