TITUS
Ramayana
Part No. 384
Chapter: 59
Adhyāya
59
Verse: 1
Halfverse: a
tato
jāmbavato
vākyam
agr̥hṇanta
vanaukasaḥ
tato
jāmbavato
vākyam
agr̥hṇanta
vana
_okasaḥ
/
Halfverse: c
aṅgadapramukʰā
vīrā
hanūmāṃś
ca
mahākapiḥ
aṅgada-pramukʰā
vīrā
hanūmāṃś
ca
mahā-kapiḥ
/1/
Verse: 2
Halfverse: a
prītimantas
tataḥ
sarve
vāyuputrapuraḥsarāḥ
prītimantas
tataḥ
sarve
vāyu-putra-puraḥ-sarāḥ
/
Halfverse: c
mahendrāgraṃ
parityajya
pupluvuḥ
plavagarṣabʰāḥ
mahā
_indra
_agraṃ
parityajya
pupluvuḥ
plavaga-r̥ṣabʰāḥ
/2/
Verse: 3
Halfverse: a
merumandarasaṃkāśā
mattā
iva
mahāgajāḥ
meru-mandara-saṃkāśā
mattā
iva
mahā-gajāḥ
/
Halfverse: c
cʰādayanta
ivākāśaṃ
mahākāyā
mahābalāḥ
cʰādayanta
iva
_ākāśaṃ
mahā-kāyā
mahā-balāḥ
/3/
Verse: 4
Halfverse: a
sabʰājyamānaṃ
bʰūtais
tam
ātmavantaṃ
mahābalam
sabʰājyamānaṃ
bʰūtais
tam
ātmavantaṃ
mahā-balam
/
Halfverse: c
hanūmantaṃ
mahāvegaṃ
vahanta
iva
dr̥ṣṭibʰiḥ
hanūmantaṃ
mahā-vegaṃ
vahanta
iva
dr̥ṣṭibʰiḥ
/4/
Verse: 5
Halfverse: a
rāgʰave
cārtʰanirvr̥ttiṃ
bʰartuś
ca
paramaṃ
yaśaḥ
rāgʰave
ca
_artʰa-nirvr̥ttiṃ
bʰartuś
ca
paramaṃ
yaśaḥ
/
Halfverse: c
samādʰāya
samr̥ddʰārtʰāḥ
karmasiddʰibʰir
unnatāḥ
samādʰāya
samr̥ddʰa
_artʰāḥ
karma-siddʰibʰir
unnatāḥ
/5/
Verse: 6
Halfverse: a
priyākʰyānonmukʰāḥ
sarve
sarve
yuddʰābʰinandinaḥ
priya
_ākʰyāna
_unmukʰāḥ
sarve
sarve
yuddʰa
_abʰinandinaḥ
/
Halfverse: c
sarve
rāmapratīkāre
niścitārtʰā
manasvinaḥ
sarve
rāma-pratīkāre
niścita
_artʰā
manasvinaḥ
/6/
Verse: 7
Halfverse: a
plavamānāḥ
kʰam
āplutya
tatas
te
kānanaukasaḥ
{!}
plavamānāḥ
kʰam
āplutya
tatas
te
kānana
_okasaḥ
/
{!}
{!}
Halfverse: c
nandanopamam
āsedur
vanaṃ
drumalatāyutam
nandana
_upamam
āsedur
vanaṃ
druma-latā-yutam
/7/
Verse: 8
Halfverse: a
yat
tan
madʰuvanaṃ
nāma
sugrīvasyābʰirakṣitam
yat
tan
madʰu-vanaṃ
nāma
sugrīvasya
_abʰirakṣitam
/
Halfverse: c
adʰr̥ṣyaṃ
sarvabʰūtānāṃ
sarvabʰūtamanoharam
adʰr̥ṣyaṃ
sarva-bʰūtānāṃ
sarva-bʰūta-mano-haram
/8/
Verse: 9
Halfverse: a
yad
rakṣati
mahāvīryaḥ
sadā
dadʰimukʰaḥ
kapiḥ
yad
rakṣati
mahā-vīryaḥ
sadā
dadʰi-mukʰaḥ
kapiḥ
/
Halfverse: c
mātulaḥ
kapimukʰyasya
sugrīvasya
mahātmanaḥ
mātulaḥ
kapi-mukʰyasya
sugrīvasya
mahātmanaḥ
/9/
Verse: 10
Halfverse: a
te
tad
vanam
upāgamya
babʰūvuḥ
paramotkaṭāḥ
te
tad
vanam
upāgamya
babʰūvuḥ
parama
_utkaṭāḥ
/
Halfverse: c
vānarā
vānarendrasya
manaḥkāntatamaṃ
mahat
vānarā
vānara
_indrasya
manaḥ-kāntatamaṃ
mahat
/10/
Verse: 11
Halfverse: a
tatas
te
vānarā
hr̥ṣṭā
dr̥ṣṭvā
madʰuvanaṃ
mahat
tatas
te
vānarā
hr̥ṣṭā
dr̥ṣṭvā
madʰu-vanaṃ
mahat
/
Halfverse: c
kumāram
abʰyayācanta
madʰūni
madʰupiṅgalāḥ
kumāram
abʰyayācanta
madʰūni
madʰu-piṅgalāḥ
/11/
Verse: 12
Halfverse: a
tataḥ
kumāras
tān
vr̥ddʰāñ
jāmbavatpramukʰān
kapīn
tataḥ
kumāras
tān
vr̥ddʰān
jāmbavat-pramukʰān
kapīn
/
Halfverse: c
anumānya
dadau
teṣāṃ
nisargaṃ
madʰubʰakṣaṇe
anumānya
dadau
teṣāṃ
nisargaṃ
madʰu-bʰakṣaṇe
/12/
Verse: 13
Halfverse: a
tataś
cānumatāḥ
sarve
saṃprahr̥ṣṭā
vanaukasaḥ
tataś
ca
_anumatāḥ
sarve
saṃprahr̥ṣṭā
vana
_okasaḥ
/
Halfverse: c
muditāś
ca
tatas
te
ca
pranr̥tyanti
tatas
tataḥ
muditāś
ca
tatas
te
ca
pranr̥tyanti
tatas
tataḥ
/13/
Verse: 14
Halfverse: a
gāyanti
ke
cit
praṇamanti
ke
cin
gāyanti
ke
cit
praṇamanti
ke
cin
gāyanti
kecit
praṇamanti
kecin
gāyanti
kecit
praṇamanti
kecin
/
{Gem}
Halfverse: b
nr̥tyanti
ke
cit
prahasanti
ke
cit
nr̥tyanti
ke
cit
prahasanti
ke
cit
nr̥tyanti
kecit
prahasanti
kecit
nr̥tyanti
kecit
prahasanti
kecit
/
{Gem}
Halfverse: c
patanti
ke
cid
vicaranti
ke
cit
patanti
ke
cid
vicaranti
ke
cit
patanti
kecid
vicaranti
kecit
patanti
kecid
vicaranti
kecit
/
{Gem}
Halfverse: d
plavanti
ke
cit
pralapanti
ke
cit
plavanti
ke
cit
pralapanti
ke
cit
plavanti
kecit
pralapanti
kecit
plavanti
kecit
pralapanti
kecit
/14/
{Gem}
Verse: 15
Halfverse: a
parasparaṃ
ke
cid
upāśrayante
parasparaṃ
ke
cid
upāśrayante
parasparaṃ
kecid
upāśrayante
parasparaṃ
kecid
upāśrayante
/
{Gem}
Halfverse: b
parasparaṃ
ke
cid
atibruvante
parasparaṃ
ke
cid
atibruvante
parasparaṃ
kecid
atibruvante
parasparaṃ
kecid
atibruvante
/
{Gem}
Halfverse: c
drumād
drumaṃ
ke
cid
abʰiplavante
drumād
drumaṃ
ke
cid
abʰiplavante
drumād
drumaṃ
kecid
abʰiplavante
drumād
drumaṃ
kecid
abʰiplavante
/
{Gem}
Halfverse: d
kṣitau
nagāgrān
nipatanti
ke
cit
kṣitau
nagāgrān
nipatanti
ke
cit
kṣitau
naga
_agrān
nipatanti
kecit
kṣitau
naga
_agrān
nipatanti
kecit
/15/
{Gem}
Verse: 16
Halfverse: a
mahītalāt
ke
cid
udīrṇavegā
mahītalāt
ke
cid
udīrṇavegā
mahī-talāt
kecid
udīrṇa-vegā
mahī-talāt
kecid
udīrṇa-vegā
/
{Gem}
Halfverse: b
mahādrumāgrāṇy
abʰisaṃpatante
mahādrumāgrāṇy
abʰisaṃpatante
mahā-druma
_agrāṇy
abʰisaṃpatante
mahā-druma
_agrāṇy
abʰisaṃpatante
/
{Gem}
Halfverse: c
gāyantam
anyaḥ
prahasann
upaiti
gāyantam
anyaḥ
prahasann
upaiti
gāyantam
anyaḥ
prahasann
upaiti
gāyantam
anyaḥ
prahasann
upaiti
/
{Gem}
Halfverse: d
hasantam
anyaḥ
prahasann
upaiti
hasantam
anyaḥ
prahasann
upaiti
hasantam
anyaḥ
prahasann
upaiti
hasantam
anyaḥ
prahasann
upaiti
/16/
{Gem}
Verse: 17
Halfverse: a
rudantam
anyaḥ
prarudann
upaiti
rudantam
anyaḥ
prarudann
upaiti
rudantam
anyaḥ
prarudann
upaiti
rudantam
anyaḥ
prarudann
upaiti
/
{Gem}
Halfverse: b
nudantam
anyaḥ
praṇudann
upaiti
nudantam
anyaḥ
praṇudann
upaiti
nudantam
anyaḥ
praṇudann
upaiti
nudantam
anyaḥ
praṇudann
upaiti
/
{Gem}
Halfverse: c
samākulaṃ
tat
kapisainyam
āsīn
samākulaṃ
tat
kapisainyam
āsīn
samākulaṃ
tat
kapi-sainyam
āsīn
samākulaṃ
tat
kapi-sainyam
āsīn
/
{Gem}
Halfverse: d
madʰuprapānotkaṭa
sattvaceṣṭam
madʰuprapānotkaṭa
sattvaceṣṭam
madʰu-prapāna
_utkaṭa
sattva-ceṣṭam
madʰu-prapāna
_utkaṭa
sattva-ceṣṭam
/
{Gem}
Halfverse: e
na
cātra
kaś
cin
na
babʰūva
matto
na
cātra
kaś
cin
na
babʰūva
matto
na
ca
_atra
kaścin
na
babʰūva
matto
na
ca
_atra
kaścin
na
babʰūva
matto
/
{Gem}
Halfverse: f
na
cātra
kaś
cin
na
babʰūva
tr̥pto
na
cātra
kaś
cin
na
babʰūva
tr̥pto
na
ca
_atra
kaścin
na
babʰūva
tr̥pto
na
ca
_atra
kaścin
na
babʰūva
tr̥pto
/17/
{Gem}
Verse: 18
Halfverse: a
tato
vanaṃ
tat
paribʰakṣyamāṇaṃ
tato
vanaṃ
tat
paribʰakṣyamāṇaṃ
tato
vanaṃ
tat
paribʰakṣyamāṇaṃ
tato
vanaṃ
tat
paribʰakṣyamāṇaṃ
/
{Gem}
Halfverse: b
drumāṃś
ca
vidʰvaṃsitapatrapuṣpān
drumāṃś
ca
vidʰvaṃsitapatrapuṣpān
drumāṃś
ca
vidʰvaṃsita-patra-puṣpān
drumāṃś
ca
vidʰvaṃsita-patra-puṣpān
/
{Gem}
Halfverse: c
samīkṣya
kopād
dadʰivaktranāmā
samīkṣya
kopād
dadʰivaktranāmā
samīkṣya
kopād
dadʰi-vaktra-nāmā
samīkṣya
kopād
dadʰi-vaktra-nāmā
/
{Gem}
Halfverse: d
nivārayām
āsa
kapiḥ
kapīṃs
tān
nivārayām
āsa
kapiḥ
kapīṃs
tān
nivārayām
āsa
kapiḥ
kapīṃs
tān
nivārayām
āsa
kapiḥ
kapīṃs
tān
/18/
{Gem}
Verse: 19
Halfverse: a
sa
taiḥ
pravr̥ddʰaiḥ
paribʰartsyamāno
sa
taiḥ
pravr̥ddʰaiḥ
paribʰartsyamāno
sa
taiḥ
pravr̥ddʰaiḥ
paribʰartsyamāno
sa
taiḥ
pravr̥ddʰaiḥ
paribʰartsyamāno
/
{Gem}
Halfverse: b
vanasya
goptā
harivīravr̥ddʰaḥ
vanasya
goptā
harivīravr̥ddʰaḥ
vanasya
goptā
hari-vīra-vr̥ddʰaḥ
vanasya
goptā
hari-vīra-vr̥ddʰaḥ
/
{Gem}
Halfverse: c
cakāra
bʰūyo
matim
ugratejā
cakāra
bʰūyo
matim
ugratejā
cakāra
bʰūyo
matim
ugra-tejā
cakāra
bʰūyo
matim
ugra-tejā
/
{Gem}
Halfverse: d
vanasya
rakṣāṃ
prati
vānarebʰyaḥ
vanasya
rakṣāṃ
prati
vānarebʰyaḥ
vanasya
rakṣāṃ
prati
vānarebʰyaḥ
vanasya
rakṣāṃ
prati
vānarebʰyaḥ
/19/
{Gem}
Verse: 20
Halfverse: a
uvāca
kāṃś
cit
paruṣāṇi
dʰr̥ṣṭam
uvāca
kāṃś
cit
paruṣāṇi
dʰr̥ṣṭam
uvāca
kāṃścit
paruṣāṇi
dʰr̥ṣṭam
uvāca
kāṃścit
paruṣāṇi
dʰr̥ṣṭam
/
{Gem}
Halfverse: b
asaktam
anyāṃś
ca
talair
jagʰāna
asaktam
anyāṃś
ca
talair
jagʰāna
asaktam
anyāṃś
ca
talair
jagʰāna
asaktam
anyāṃś
ca
talair
jagʰāna
/
{Gem}
Halfverse: c
sametya
kaiś
cit
kalahaṃ
cakāra
sametya
kaiś
cit
kalahaṃ
cakāra
sametya
kaiścit
kalahaṃ
cakāra
sametya
kaiścit
kalahaṃ
cakāra
/
{Gem}
Halfverse: d
tatʰaiva
sāmnopajagāma
kāṃś
cit
tatʰaiva
sāmnopajagāma
kāṃś
cit
tatʰaiva
sāmnā
_upajagāma
kāṃścit
tatʰaiva
sāmnā
_upajagāma
kāṃścit
/20/
{Gem}
Verse: 21
Halfverse: a
sa
tair
madāc
cāprativārya
vegair
sa
tair
madāc
cāprativārya
vegair
sa
tair
madāc
ca
_aprativārya
vegair
sa
tair
madāc
ca
_aprativārya
vegair
/
{Gem}
Halfverse: b
balāc
ca
tenāprativāryamāṇaiḥ
balāc
ca
tenāprativāryamāṇaiḥ
balāc
ca
tena
_aprativāryamāṇaiḥ
balāc
ca
tena
_aprativāryamāṇaiḥ
/
{Gem}
Halfverse: c
pradʰarṣitas
tyaktabʰayaiḥ
sametya
pradʰarṣitas
tyaktabʰayaiḥ
sametya
pradʰarṣitas
tyakta-bʰayaiḥ
sametya
pradʰarṣitas
tyakta-bʰayaiḥ
sametya
/
{Gem}
Halfverse: d
prakr̥ṣyate
cāpy
anavekṣya
doṣam
prakr̥ṣyate
cāpy
anavekṣya
doṣam
prakr̥ṣyate
ca
_apy
anavekṣya
doṣam
prakr̥ṣyate
ca
_apy
anavekṣya
doṣam
/21/
{Gem}
Verse: 22
Halfverse: a
nakʰais
tudanto
daśanair
daśantas
nakʰais
tudanto
daśanair
daśantas
nakʰais
tudanto
daśanair
daśantas
nakʰais
tudanto
daśanair
daśantas
/
{Gem}
Halfverse: b
talaiś
ca
pādaiś
ca
samāpnuvantaḥ
talaiś
ca
pādaiś
ca
samāpnuvantaḥ
talaiś
ca
pādaiś
ca
samāpnuvantaḥ
talaiś
ca
pādaiś
ca
samāpnuvantaḥ
/
{Gem}
Halfverse: c
madāt
kapiṃ
taṃ
kapayaḥ
samagrā
madāt
kapiṃ
taṃ
kapayaḥ
samagrā
madāt
kapiṃ
taṃ
kapayaḥ
samagrā
madāt
kapiṃ
taṃ
kapayaḥ
samagrā
/
{Gem}
Halfverse: d
mahāvanaṃ
nirviṣayaṃ
ca
cakruḥ
mahāvanaṃ
nirviṣayaṃ
ca
cakruḥ
mahā-vanaṃ
nirviṣayaṃ
ca
cakruḥ
mahā-vanaṃ
nirviṣayaṃ
ca
cakruḥ
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.