TITUS
Ramayana
Part No. 385
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1 
Halfverse: a    tān uvāca hariśreṣṭʰo   hanūmān vānararṣabʰaḥ
   
tān uvāca hari-śreṣṭʰo   hanūmān vānara-r̥ṣabʰaḥ /
Halfverse: c    
avyagramanaso yūyaṃ   madʰu sevata vānarāḥ
   
avyagra-manaso yūyaṃ   madʰu sevata vānarāḥ /1/

Verse: 2 
Halfverse: a    
śrutvā hanumato vākyaṃ   harīṇāṃ pravaro 'ṅgadaḥ
   
śrutvā hanumato vākyaṃ   harīṇāṃ pravaro_aṅgadaḥ /
Halfverse: c    
pratyuvāca prasannātmā   pibantu harayo madʰu
   
pratyuvāca prasanna_ātmā   pibantu harayo madʰu /2/

Verse: 3 
Halfverse: a    
avaśyaṃ kr̥takāryasya   vākyaṃ hanumato mayā
   
avaśyaṃ kr̥ta-kāryasya   vākyaṃ hanumato mayā /
Halfverse: c    
akāryam api kartavyaṃ   kim aṅga punar īdr̥śam
   
akāryam api kartavyaṃ   kim aṅga punar īdr̥śam /3/

Verse: 4 
Halfverse: a    
andagasya mukʰāc cʰrutvā   vacanaṃ vānararṣabʰāḥ
   
andagasya mukʰāt śrutvā   vacanaṃ vānara-r̥ṣabʰāḥ /
Halfverse: c    
sādʰu sādʰv iti saṃhr̥ṣṭā   vānarāḥ pratyapūjayan
   
sādʰu sādʰv iti saṃhr̥ṣṭā   vānarāḥ pratyapūjayan /4/

Verse: 5 
Halfverse: a    
pūjayitvāṅgadaṃ sarve   vānarā vānararṣabʰam
   
pūjayitvā_aṅgadaṃ sarve   vānarā vānara-r̥ṣabʰam /
Halfverse: c    
jagmur madʰuvanaṃ yatra   nadīvega iva drutam
   
jagmur madʰu-vanaṃ yatra   nadī-vega iva drutam /5/

Verse: 6 
Halfverse: a    
te prahr̥ṣṭā madʰuvanaṃ   pālān ākramya vīryataḥ
   
te prahr̥ṣṭā madʰu-vanaṃ   pālān ākramya vīryataḥ /
Halfverse: c    
atisargāc ca paṭavo   dr̥ṣṭvā śrutvā ca maitʰilīm
   
atisargāc ca paṭavo   dr̥ṣṭvā śrutvā ca maitʰilīm /6/

Verse: 7 
Halfverse: a    
utpatya ca tataḥ sarve   vanapālān samāgatāḥ
   
utpatya ca tataḥ sarve   vana-pālān samāgatāḥ /
Halfverse: c    
tāḍayanti sma śataśaḥ   saktān madʰuvane tadā
   
tāḍayanti sma śataśaḥ   saktān madʰu-vane tadā /7/

Verse: 8 
Halfverse: a    
madʰūni droṇamātrāṇi   bahubʰiḥ parigr̥hya te
   
madʰūni droṇa-mātrāṇi   bahubʰiḥ parigr̥hya te /
Halfverse: c    
gʰnanti sma sahitāḥ sarve   bʰakṣayanti tatʰāpare
   
gʰnanti sma sahitāḥ sarve   bʰakṣayanti tatʰā_apare /8/

Verse: 9 
Halfverse: a    
ke cit pītvāpavidʰyanti   madʰūni madʰupiṅgalāḥ
   
kecit pītvā_apavidʰyanti   madʰūni madʰu-piṅgalāḥ /
Halfverse: c    
madʰūcciṣṭena ke cic ca   jagʰnur anyonyam utkaṭāḥ
   
madʰu_ucciṣṭena kecic ca   jagʰnur anyonyam utkaṭāḥ /9/

Verse: 10 
Halfverse: a    
apare vr̥kṣamūleṣu   śākʰāṃ gr̥hya vyavastʰitaḥ
   
apare vr̥kṣa-mūleṣu   śākʰāṃ gr̥hya vyavastʰitaḥ /
Halfverse: c    
atyartʰaṃ ca madaglānāḥ   parṇāny āstīrya śerate
   
atyartʰaṃ ca mada-glānāḥ   parṇāny āstīrya śerate /10/

Verse: 11 
Halfverse: a    
unmattabʰūtāḥ plavagā   madʰumattāś ca hr̥ṣṭavat
   
unmatta-bʰūtāḥ plavagā   madʰu-mattāś ca hr̥ṣṭavat /
Halfverse: c    
kṣipanty api tatʰānyonyaṃ   skʰalanty api tatʰāpare
   
kṣipanty api tatʰā_anyonyaṃ   skʰalanty api tatʰā_apare /11/

Verse: 12 
Halfverse: a    
ke cit kṣveḍān prakurvanti   ke cit kūjanti hr̥ṣṭavat
   
kecit kṣveḍān prakurvanti   kecit kūjanti hr̥ṣṭavat /
Halfverse: c    
harayo madʰunā mattāḥ   ke cit suptā mahītale
   
harayo madʰunā mattāḥ   kecit suptā mahī-tale /12/

Verse: 13 
Halfverse: a    
ye 'py atra madʰupālāḥ syuḥ   preṣyā dadʰimukʰasya tu
   
ye_apy atra madʰu-pālāḥ syuḥ   preṣyā dadʰi-mukʰasya tu /
Halfverse: c    
te 'pi tair vānarair bʰīmaiḥ   pratiṣiddʰā diśo gatāḥ
   
te_api tair vānarair bʰīmaiḥ   pratiṣiddʰā diśo gatāḥ /13/

Verse: 14 
Halfverse: a    
jānubʰiś ca prakr̥ṣṭāś ca   devamārgaṃ ca darśitāḥ
   
jānubʰiś ca prakr̥ṣṭāś ca   deva-mārgaṃ ca darśitāḥ /
Halfverse: c    
abruvan paramodvignā   gatvā dadʰimukʰaṃ vacaḥ
   
abruvan parama_udvignā   gatvā dadʰi-mukʰaṃ vacaḥ /14/

Verse: 15 
Halfverse: a    
hanūmatā dattavarair   hataṃ madʰuvanaṃ balāt
   
hanūmatā datta-varair   hataṃ madʰu-vanaṃ balāt /
Halfverse: c    
vayaṃ ca jānubʰiḥ kr̥ṣṭā   devamārgaṃ ca darśitāḥ
   
vayaṃ ca jānubʰiḥ kr̥ṣṭā   deva-mārgaṃ ca darśitāḥ /15/

Verse: 16 
Halfverse: a    
tato dadʰimukʰaḥ kruddʰo   vanapas tatra vānaraḥ
   
tato dadʰi-mukʰaḥ kruddʰo   vanapas tatra vānaraḥ /
Halfverse: c    
hataṃ madʰuvanaṃ śrutvā   sāntvayām āsa tān harīn
   
hataṃ madʰu-vanaṃ śrutvā   sāntvayām āsa tān harīn /16/

Verse: 17 
Halfverse: a    
etāgaccʰata gaccʰāmo   vānarān atidarpitān
   
eta_āgaccʰata gaccʰāmo   vānarān atidarpitān /
Halfverse: c    
balenāvārayiṣyāmo   madʰu bʰakṣayato vayam
   
balena_āvārayiṣyāmo   madʰu bʰakṣayato vayam /17/

Verse: 18 
Halfverse: a    
śrutvā dadʰimukʰasyedaṃ   vacanaṃ vānararṣabʰāḥ
   
śrutvā dadʰi-mukʰasya_idaṃ   vacanaṃ vānara-r̥ṣabʰāḥ /
Halfverse: c    
punar vīrā madʰuvanaṃ   tenaiva sahitā yayuḥ
   
punar vīrā madʰu-vanaṃ   tena_eva sahitā yayuḥ /18/

Verse: 19 
Halfverse: a    
madʰye caiṣāṃ dadʰimukʰaḥ   pragr̥hya sumahātarum
   
madʰye ca_eṣāṃ dadʰi-mukʰaḥ   pragr̥hya sumahā-tarum /
Halfverse: c    
samabʰyadʰāvad vegenā   te ca sarve plavaṃgamāḥ
   
samabʰyadʰāvad vegenā   te ca sarve plavaṃ-gamāḥ /19/

Verse: 20 
Halfverse: a    
te śilāḥ pādapāṃś cāpi   pāṣāṇāṃś cāpi vānarāḥ
   
te śilāḥ pādapāṃś ca_api   pāṣāṇāṃś ca_api vānarāḥ /
Halfverse: c    
gr̥hītvābʰyāgaman kruddʰā   yatra te kapikuñjarāḥ
   
gr̥hītvā_abʰyāgaman kruddʰā   yatra te kapi-kuñjarāḥ /20/

Verse: 21 
Halfverse: a    
te svāmivacanaṃ vīrā   hr̥dayeṣv avasajya tat
   
te svāmi-vacanaṃ vīrā   hr̥dayeṣv avasajya tat /
Halfverse: c    
tvarayā hy abʰyadʰāvanta   sālatālaśilāyudʰāḥ
   
tvarayā hy abʰyadʰāvanta   sāla-tāla-śilā_āyudʰāḥ /21/

Verse: 22 
Halfverse: a    
vr̥kṣastʰāṃś ca talastʰāṃś ca   vānarān baladarpitān
   
vr̥kṣastʰāṃś ca talastʰāṃś ca   vānarān bala-darpitān /
Halfverse: c    
abʰyakrāmanta te vīrāḥ   pālās tatra sahasraśaḥ
   
abʰyakrāmanta te vīrāḥ   pālās tatra sahasraśaḥ /22/

Verse: 23 
Halfverse: a    
atʰa dr̥ṣṭvā dadʰimukʰaṃ   kruddʰaṃ vānarapuṃgavāḥ
   
atʰa dr̥ṣṭvā dadʰi-mukʰaṃ   kruddʰaṃ vānara-puṃgavāḥ /
Halfverse: c    
abʰyadʰāvanta vegena   hanūmatpramukʰās tadā
   
abʰyadʰāvanta vegena   hanūmat-pramukʰās tadā /23/

Verse: 24 
Halfverse: a    
taṃ savr̥kṣaṃ mahābāhum   āpatantaṃ mahābalam
   
taṃ savr̥kṣaṃ mahā-bāhum   āpatantaṃ mahā-balam /
Halfverse: c    
āryakaṃ prāharat tatra   bāhubʰyāṃ kupito 'ṅgadaḥ
   
āryakaṃ prāharat tatra   bāhubʰyāṃ kupito_aṅgadaḥ /24/

Verse: 25 
Halfverse: a    
madāndʰaś ca na vedainam   āryako 'yaṃ mameti saḥ {!}
   
mada_andʰaś ca na veda_enam   āryako_ayaṃ mama_iti saḥ / {!} {!}
Halfverse: c    
atʰainaṃ niṣpipeṣāśu   vegavad vasudʰātale
   
atʰa_enaṃ niṣpipeṣa_āśu   vegavad vasudʰā-tale /25/

Verse: 26 
Halfverse: a    
sa bʰagnabāhur vimukʰo   vihvalaḥ śoṇitokṣitaḥ
   
sa bʰagna-bāhur vimukʰo   vihvalaḥ śoṇita_ukṣitaḥ /
Halfverse: c    
mumoha sahasā vīro   muhūrtaṃ kapikuñjaraḥ
   
mumoha sahasā vīro   muhūrtaṃ kapi-kuñjaraḥ /26/

Verse: 27 
Halfverse: a    
sa katʰaṃ cid vimuktas tair   vānarair vānararṣabʰaḥ
   
sa katʰaṃcid vimuktas tair   vānarair vānara-r̥ṣabʰaḥ /
Halfverse: c    
uvācaikāntam āgamya   bʰr̥tyāṃs tān samupāgatān
   
uvāca_eka_antam āgamya   bʰr̥tyāṃs tān samupāgatān /27/

Verse: 28 
Halfverse: a    
ete tiṣṭʰantu gaccʰāmo   bʰartā no yatra vānaraḥ
   
ete tiṣṭʰantu gaccʰāmo   bʰartā no yatra vānaraḥ /
Halfverse: c    
sugrīvo vipulagrīvaḥ   saha rāmeṇa tiṣṭʰati
   
sugrīvo vipula-grīvaḥ   saha rāmeṇa tiṣṭʰati /28/

Verse: 29 
Halfverse: a    
sarvaṃ caivāṅgade doṣaṃ   śrāvayiṣyāmi pārtʰiva
   
sarvaṃ caiva_aṅgade doṣaṃ   śrāvayiṣyāmi pārtʰiva /
Halfverse: c    
amarṣī vacanaṃ śrutvā   gʰātayiṣyati vānarān
   
amarṣī vacanaṃ śrutvā   gʰātayiṣyati vānarān /29/

Verse: 30 
Halfverse: a    
iṣṭaṃ madʰuvanaṃ hy etat   sugrīvasya mahātmanaḥ
   
iṣṭaṃ madʰu-vanaṃ hy etat   sugrīvasya mahātmanaḥ /
Halfverse: c    
pitr̥paitāmahaṃ divyaṃ   devair api durāsadam
   
pitr̥-paitāmahaṃ divyaṃ   devair api durāsadam /30/

Verse: 31 
Halfverse: a    
sa vānarān imān sarvān   madʰulubdʰān gatāyuṣaḥ
   
sa vānarān imān sarvān   madʰu-lubdʰān gata_āyuṣaḥ /
Halfverse: c    
gʰātayiṣyati daṇḍena   sugrīvaḥ sasuhr̥jjanān
   
gʰātayiṣyati daṇḍena   sugrīvaḥ sasuhr̥j-janān /31/

Verse: 32 
Halfverse: a    
vadʰyā hy ete durātmāno   nr̥pājñā paribʰāvinaḥ
   
vadʰyā hy ete durātmāno   nr̥pa_ājñā paribʰāvinaḥ /
Halfverse: c    
amarṣaprabʰavo roṣaḥ   sapʰalo no bʰaviṣyati
   
amarṣa-prabʰavo roṣaḥ   sapʰalo no bʰaviṣyati /

Verse: 33 
Halfverse: a    
evam uktvā dadʰimukʰo   vanapālān mahābalaḥ
   
evam uktvā dadʰi-mukʰo   vana-pālān mahā-balaḥ /
Halfverse: c    
jagāma sahasotpatya   vanapālaiḥ samanvitaḥ
   
jagāma sahasā_utpatya   vana-pālaiḥ samanvitaḥ /33/

Verse: 34 
Halfverse: a    
nimeṣāntaramātreṇa   sa hi prāpto vanālayaḥ
   
nimeṣa_antara-mātreṇa   sa hi prāpto vana_ālayaḥ /
Halfverse: c    
sahasrāṃśusuto dʰīmān   sugrīvo yatra vānaraḥ
   
sahasra_aṃśu-suto dʰīmān   sugrīvo yatra vānaraḥ /34/

Verse: 35 
Halfverse: a    
rāmaṃ ca lakṣmaṇaṃ caiva   dr̥ṣṭvā sugrīvam eva ca
   
rāmaṃ ca lakṣmaṇaṃ caiva   dr̥ṣṭvā sugrīvam eva ca /
Halfverse: c    
samapratiṣṭʰāṃ jagatīm   ākāśān nipapāta ha
   
sama-pratiṣṭʰāṃ jagatīm   ākāśān nipapāta ha /35/

Verse: 36 
Halfverse: a    
sa nipatya mahāvīryaḥ   sarvais taiḥ parivāritaḥ
   
sa nipatya mahā-vīryaḥ   sarvais taiḥ parivāritaḥ /
Halfverse: c    
harir dadʰimukʰaḥ pālaiḥ   pālānāṃ parameśvaraḥ
   
harir dadʰi-mukʰaḥ pālaiḥ   pālānāṃ parama_īśvaraḥ /36/

Verse: 37 
Halfverse: a    
sa dīnavadano bʰūtvā   kr̥tvā śirasi cāñjalim
   
sa dīna-vadano bʰūtvā   kr̥tvā śirasi ca_añjalim /
Halfverse: c    
sugrīvasya śubʰau mūrdʰnā   caraṇau pratyapīḍayat
   
sugrīvasya śubʰau mūrdʰnā   caraṇau pratyapīḍayat /37/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.