TITUS
Ramayana
Part No. 385
Chapter: 60
Adhyāya
60
Verse: 1
Halfverse: a
tān
uvāca
hariśreṣṭʰo
hanūmān
vānararṣabʰaḥ
tān
uvāca
hari-śreṣṭʰo
hanūmān
vānara-r̥ṣabʰaḥ
/
Halfverse: c
avyagramanaso
yūyaṃ
madʰu
sevata
vānarāḥ
avyagra-manaso
yūyaṃ
madʰu
sevata
vānarāḥ
/1/
Verse: 2
Halfverse: a
śrutvā
hanumato
vākyaṃ
harīṇāṃ
pravaro
'ṅgadaḥ
śrutvā
hanumato
vākyaṃ
harīṇāṃ
pravaro
_aṅgadaḥ
/
Halfverse: c
pratyuvāca
prasannātmā
pibantu
harayo
madʰu
pratyuvāca
prasanna
_ātmā
pibantu
harayo
madʰu
/2/
Verse: 3
Halfverse: a
avaśyaṃ
kr̥takāryasya
vākyaṃ
hanumato
mayā
avaśyaṃ
kr̥ta-kāryasya
vākyaṃ
hanumato
mayā
/
Halfverse: c
akāryam
api
kartavyaṃ
kim
aṅga
punar
īdr̥śam
akāryam
api
kartavyaṃ
kim
aṅga
punar
īdr̥śam
/3/
Verse: 4
Halfverse: a
andagasya
mukʰāc
cʰrutvā
vacanaṃ
vānararṣabʰāḥ
andagasya
mukʰāt
śrutvā
vacanaṃ
vānara-r̥ṣabʰāḥ
/
Halfverse: c
sādʰu
sādʰv
iti
saṃhr̥ṣṭā
vānarāḥ
pratyapūjayan
sādʰu
sādʰv
iti
saṃhr̥ṣṭā
vānarāḥ
pratyapūjayan
/4/
Verse: 5
Halfverse: a
pūjayitvāṅgadaṃ
sarve
vānarā
vānararṣabʰam
pūjayitvā
_aṅgadaṃ
sarve
vānarā
vānara-r̥ṣabʰam
/
Halfverse: c
jagmur
madʰuvanaṃ
yatra
nadīvega
iva
drutam
jagmur
madʰu-vanaṃ
yatra
nadī-vega
iva
drutam
/5/
Verse: 6
Halfverse: a
te
prahr̥ṣṭā
madʰuvanaṃ
pālān
ākramya
vīryataḥ
te
prahr̥ṣṭā
madʰu-vanaṃ
pālān
ākramya
vīryataḥ
/
Halfverse: c
atisargāc
ca
paṭavo
dr̥ṣṭvā
śrutvā
ca
maitʰilīm
atisargāc
ca
paṭavo
dr̥ṣṭvā
śrutvā
ca
maitʰilīm
/6/
Verse: 7
Halfverse: a
utpatya
ca
tataḥ
sarve
vanapālān
samāgatāḥ
utpatya
ca
tataḥ
sarve
vana-pālān
samāgatāḥ
/
Halfverse: c
tāḍayanti
sma
śataśaḥ
saktān
madʰuvane
tadā
tāḍayanti
sma
śataśaḥ
saktān
madʰu-vane
tadā
/7/
Verse: 8
Halfverse: a
madʰūni
droṇamātrāṇi
bahubʰiḥ
parigr̥hya
te
madʰūni
droṇa-mātrāṇi
bahubʰiḥ
parigr̥hya
te
/
Halfverse: c
gʰnanti
sma
sahitāḥ
sarve
bʰakṣayanti
tatʰāpare
gʰnanti
sma
sahitāḥ
sarve
bʰakṣayanti
tatʰā
_apare
/8/
Verse: 9
Halfverse: a
ke
cit
pītvāpavidʰyanti
madʰūni
madʰupiṅgalāḥ
kecit
pītvā
_apavidʰyanti
madʰūni
madʰu-piṅgalāḥ
/
Halfverse: c
madʰūcciṣṭena
ke
cic
ca
jagʰnur
anyonyam
utkaṭāḥ
madʰu
_ucciṣṭena
kecic
ca
jagʰnur
anyonyam
utkaṭāḥ
/9/
Verse: 10
Halfverse: a
apare
vr̥kṣamūleṣu
śākʰāṃ
gr̥hya
vyavastʰitaḥ
apare
vr̥kṣa-mūleṣu
śākʰāṃ
gr̥hya
vyavastʰitaḥ
/
Halfverse: c
atyartʰaṃ
ca
madaglānāḥ
parṇāny
āstīrya
śerate
atyartʰaṃ
ca
mada-glānāḥ
parṇāny
āstīrya
śerate
/10/
Verse: 11
Halfverse: a
unmattabʰūtāḥ
plavagā
madʰumattāś
ca
hr̥ṣṭavat
unmatta-bʰūtāḥ
plavagā
madʰu-mattāś
ca
hr̥ṣṭavat
/
Halfverse: c
kṣipanty
api
tatʰānyonyaṃ
skʰalanty
api
tatʰāpare
kṣipanty
api
tatʰā
_anyonyaṃ
skʰalanty
api
tatʰā
_apare
/11/
Verse: 12
Halfverse: a
ke
cit
kṣveḍān
prakurvanti
ke
cit
kūjanti
hr̥ṣṭavat
kecit
kṣveḍān
prakurvanti
kecit
kūjanti
hr̥ṣṭavat
/
Halfverse: c
harayo
madʰunā
mattāḥ
ke
cit
suptā
mahītale
harayo
madʰunā
mattāḥ
kecit
suptā
mahī-tale
/12/
Verse: 13
Halfverse: a
ye
'py
atra
madʰupālāḥ
syuḥ
preṣyā
dadʰimukʰasya
tu
ye
_apy
atra
madʰu-pālāḥ
syuḥ
preṣyā
dadʰi-mukʰasya
tu
/
Halfverse: c
te
'pi
tair
vānarair
bʰīmaiḥ
pratiṣiddʰā
diśo
gatāḥ
te
_api
tair
vānarair
bʰīmaiḥ
pratiṣiddʰā
diśo
gatāḥ
/13/
Verse: 14
Halfverse: a
jānubʰiś
ca
prakr̥ṣṭāś
ca
devamārgaṃ
ca
darśitāḥ
jānubʰiś
ca
prakr̥ṣṭāś
ca
deva-mārgaṃ
ca
darśitāḥ
/
Halfverse: c
abruvan
paramodvignā
gatvā
dadʰimukʰaṃ
vacaḥ
abruvan
parama
_udvignā
gatvā
dadʰi-mukʰaṃ
vacaḥ
/14/
Verse: 15
Halfverse: a
hanūmatā
dattavarair
hataṃ
madʰuvanaṃ
balāt
hanūmatā
datta-varair
hataṃ
madʰu-vanaṃ
balāt
/
Halfverse: c
vayaṃ
ca
jānubʰiḥ
kr̥ṣṭā
devamārgaṃ
ca
darśitāḥ
vayaṃ
ca
jānubʰiḥ
kr̥ṣṭā
deva-mārgaṃ
ca
darśitāḥ
/15/
Verse: 16
Halfverse: a
tato
dadʰimukʰaḥ
kruddʰo
vanapas
tatra
vānaraḥ
tato
dadʰi-mukʰaḥ
kruddʰo
vanapas
tatra
vānaraḥ
/
Halfverse: c
hataṃ
madʰuvanaṃ
śrutvā
sāntvayām
āsa
tān
harīn
hataṃ
madʰu-vanaṃ
śrutvā
sāntvayām
āsa
tān
harīn
/16/
Verse: 17
Halfverse: a
etāgaccʰata
gaccʰāmo
vānarān
atidarpitān
eta
_āgaccʰata
gaccʰāmo
vānarān
atidarpitān
/
Halfverse: c
balenāvārayiṣyāmo
madʰu
bʰakṣayato
vayam
balena
_āvārayiṣyāmo
madʰu
bʰakṣayato
vayam
/17/
Verse: 18
Halfverse: a
śrutvā
dadʰimukʰasyedaṃ
vacanaṃ
vānararṣabʰāḥ
śrutvā
dadʰi-mukʰasya
_idaṃ
vacanaṃ
vānara-r̥ṣabʰāḥ
/
Halfverse: c
punar
vīrā
madʰuvanaṃ
tenaiva
sahitā
yayuḥ
punar
vīrā
madʰu-vanaṃ
tena
_eva
sahitā
yayuḥ
/18/
Verse: 19
Halfverse: a
madʰye
caiṣāṃ
dadʰimukʰaḥ
pragr̥hya
sumahātarum
madʰye
ca
_eṣāṃ
dadʰi-mukʰaḥ
pragr̥hya
sumahā-tarum
/
Halfverse: c
samabʰyadʰāvad
vegenā
te
ca
sarve
plavaṃgamāḥ
samabʰyadʰāvad
vegenā
te
ca
sarve
plavaṃ-gamāḥ
/19/
Verse: 20
Halfverse: a
te
śilāḥ
pādapāṃś
cāpi
pāṣāṇāṃś
cāpi
vānarāḥ
te
śilāḥ
pādapāṃś
ca
_api
pāṣāṇāṃś
ca
_api
vānarāḥ
/
Halfverse: c
gr̥hītvābʰyāgaman
kruddʰā
yatra
te
kapikuñjarāḥ
gr̥hītvā
_abʰyāgaman
kruddʰā
yatra
te
kapi-kuñjarāḥ
/20/
Verse: 21
Halfverse: a
te
svāmivacanaṃ
vīrā
hr̥dayeṣv
avasajya
tat
te
svāmi-vacanaṃ
vīrā
hr̥dayeṣv
avasajya
tat
/
Halfverse: c
tvarayā
hy
abʰyadʰāvanta
sālatālaśilāyudʰāḥ
tvarayā
hy
abʰyadʰāvanta
sāla-tāla-śilā
_āyudʰāḥ
/21/
Verse: 22
Halfverse: a
vr̥kṣastʰāṃś
ca
talastʰāṃś
ca
vānarān
baladarpitān
vr̥kṣastʰāṃś
ca
talastʰāṃś
ca
vānarān
bala-darpitān
/
Halfverse: c
abʰyakrāmanta
te
vīrāḥ
pālās
tatra
sahasraśaḥ
abʰyakrāmanta
te
vīrāḥ
pālās
tatra
sahasraśaḥ
/22/
Verse: 23
Halfverse: a
atʰa
dr̥ṣṭvā
dadʰimukʰaṃ
kruddʰaṃ
vānarapuṃgavāḥ
atʰa
dr̥ṣṭvā
dadʰi-mukʰaṃ
kruddʰaṃ
vānara-puṃgavāḥ
/
Halfverse: c
abʰyadʰāvanta
vegena
hanūmatpramukʰās
tadā
abʰyadʰāvanta
vegena
hanūmat-pramukʰās
tadā
/23/
Verse: 24
Halfverse: a
taṃ
savr̥kṣaṃ
mahābāhum
āpatantaṃ
mahābalam
taṃ
savr̥kṣaṃ
mahā-bāhum
āpatantaṃ
mahā-balam
/
Halfverse: c
āryakaṃ
prāharat
tatra
bāhubʰyāṃ
kupito
'ṅgadaḥ
āryakaṃ
prāharat
tatra
bāhubʰyāṃ
kupito
_aṅgadaḥ
/24/
Verse: 25
Halfverse: a
madāndʰaś
ca
na
vedainam
āryako
'yaṃ
mameti
saḥ
{!}
mada
_andʰaś
ca
na
veda
_enam
āryako
_ayaṃ
mama
_iti
saḥ
/
{!}
{!}
Halfverse: c
atʰainaṃ
niṣpipeṣāśu
vegavad
vasudʰātale
atʰa
_enaṃ
niṣpipeṣa
_āśu
vegavad
vasudʰā-tale
/25/
Verse: 26
Halfverse: a
sa
bʰagnabāhur
vimukʰo
vihvalaḥ
śoṇitokṣitaḥ
sa
bʰagna-bāhur
vimukʰo
vihvalaḥ
śoṇita
_ukṣitaḥ
/
Halfverse: c
mumoha
sahasā
vīro
muhūrtaṃ
kapikuñjaraḥ
mumoha
sahasā
vīro
muhūrtaṃ
kapi-kuñjaraḥ
/26/
Verse: 27
Halfverse: a
sa
katʰaṃ
cid
vimuktas
tair
vānarair
vānararṣabʰaḥ
sa
katʰaṃcid
vimuktas
tair
vānarair
vānara-r̥ṣabʰaḥ
/
Halfverse: c
uvācaikāntam
āgamya
bʰr̥tyāṃs
tān
samupāgatān
uvāca
_eka
_antam
āgamya
bʰr̥tyāṃs
tān
samupāgatān
/27/
Verse: 28
Halfverse: a
ete
tiṣṭʰantu
gaccʰāmo
bʰartā
no
yatra
vānaraḥ
ete
tiṣṭʰantu
gaccʰāmo
bʰartā
no
yatra
vānaraḥ
/
Halfverse: c
sugrīvo
vipulagrīvaḥ
saha
rāmeṇa
tiṣṭʰati
sugrīvo
vipula-grīvaḥ
saha
rāmeṇa
tiṣṭʰati
/28/
Verse: 29
Halfverse: a
sarvaṃ
caivāṅgade
doṣaṃ
śrāvayiṣyāmi
pārtʰiva
sarvaṃ
caiva
_aṅgade
doṣaṃ
śrāvayiṣyāmi
pārtʰiva
/
Halfverse: c
amarṣī
vacanaṃ
śrutvā
gʰātayiṣyati
vānarān
amarṣī
vacanaṃ
śrutvā
gʰātayiṣyati
vānarān
/29/
Verse: 30
Halfverse: a
iṣṭaṃ
madʰuvanaṃ
hy
etat
sugrīvasya
mahātmanaḥ
iṣṭaṃ
madʰu-vanaṃ
hy
etat
sugrīvasya
mahātmanaḥ
/
Halfverse: c
pitr̥paitāmahaṃ
divyaṃ
devair
api
durāsadam
pitr̥-paitāmahaṃ
divyaṃ
devair
api
durāsadam
/30/
Verse: 31
Halfverse: a
sa
vānarān
imān
sarvān
madʰulubdʰān
gatāyuṣaḥ
sa
vānarān
imān
sarvān
madʰu-lubdʰān
gata
_āyuṣaḥ
/
Halfverse: c
gʰātayiṣyati
daṇḍena
sugrīvaḥ
sasuhr̥jjanān
gʰātayiṣyati
daṇḍena
sugrīvaḥ
sasuhr̥j-janān
/31/
Verse: 32
Halfverse: a
vadʰyā
hy
ete
durātmāno
nr̥pājñā
paribʰāvinaḥ
vadʰyā
hy
ete
durātmāno
nr̥pa
_ājñā
paribʰāvinaḥ
/
Halfverse: c
amarṣaprabʰavo
roṣaḥ
sapʰalo
no
bʰaviṣyati
amarṣa-prabʰavo
roṣaḥ
sapʰalo
no
bʰaviṣyati
/
Verse: 33
Halfverse: a
evam
uktvā
dadʰimukʰo
vanapālān
mahābalaḥ
evam
uktvā
dadʰi-mukʰo
vana-pālān
mahā-balaḥ
/
Halfverse: c
jagāma
sahasotpatya
vanapālaiḥ
samanvitaḥ
jagāma
sahasā
_utpatya
vana-pālaiḥ
samanvitaḥ
/33/
Verse: 34
Halfverse: a
nimeṣāntaramātreṇa
sa
hi
prāpto
vanālayaḥ
nimeṣa
_antara-mātreṇa
sa
hi
prāpto
vana
_ālayaḥ
/
Halfverse: c
sahasrāṃśusuto
dʰīmān
sugrīvo
yatra
vānaraḥ
sahasra
_aṃśu-suto
dʰīmān
sugrīvo
yatra
vānaraḥ
/34/
Verse: 35
Halfverse: a
rāmaṃ
ca
lakṣmaṇaṃ
caiva
dr̥ṣṭvā
sugrīvam
eva
ca
rāmaṃ
ca
lakṣmaṇaṃ
caiva
dr̥ṣṭvā
sugrīvam
eva
ca
/
Halfverse: c
samapratiṣṭʰāṃ
jagatīm
ākāśān
nipapāta
ha
sama-pratiṣṭʰāṃ
jagatīm
ākāśān
nipapāta
ha
/35/
Verse: 36
Halfverse: a
sa
nipatya
mahāvīryaḥ
sarvais
taiḥ
parivāritaḥ
sa
nipatya
mahā-vīryaḥ
sarvais
taiḥ
parivāritaḥ
/
Halfverse: c
harir
dadʰimukʰaḥ
pālaiḥ
pālānāṃ
parameśvaraḥ
harir
dadʰi-mukʰaḥ
pālaiḥ
pālānāṃ
parama
_īśvaraḥ
/36/
Verse: 37
Halfverse: a
sa
dīnavadano
bʰūtvā
kr̥tvā
śirasi
cāñjalim
sa
dīna-vadano
bʰūtvā
kr̥tvā
śirasi
ca
_añjalim
/
Halfverse: c
sugrīvasya
śubʰau
mūrdʰnā
caraṇau
pratyapīḍayat
sugrīvasya
śubʰau
mūrdʰnā
caraṇau
pratyapīḍayat
/37/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.