TITUS
Ramayana
Part No. 386
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1 
Halfverse: a    tato mūrdʰnā nipatitaṃ   vānaraṃ vānararṣabʰaḥ
   
tato mūrdʰnā nipatitaṃ   vānaraṃ vānara-r̥ṣabʰaḥ /
Halfverse: c    
dr̥ṣṭvaivodvignahr̥dayo   vākyam etad uvāca ha
   
dr̥ṣṭvā_eva_udvigna-hr̥dayo   vākyam etad uvāca ha /1/

Verse: 2 
Halfverse: a    
uttiṣṭʰottiṣṭʰa kasmāt tvaṃ   pādayoḥ patito mama
   
uttiṣṭʰa_uttiṣṭʰa kasmāt tvaṃ   pādayoḥ patito mama /
Halfverse: c    
abʰayaṃ te bʰaved vīra   satyam evābʰidʰīyatām
   
abʰayaṃ te bʰaved vīra   satyam eva_abʰidʰīyatām /2/

Verse: 3 
Halfverse: a    
sa tu viśvāsitas tena   sugrīveṇa mahātmanā
   
sa tu viśvāsitas tena   sugrīveṇa mahātmanā /
Halfverse: c    
uttʰāya ca mahāprājño   vākyaṃ dadʰimukʰo 'bravīt
   
uttʰāya ca mahā-prājño   vākyaṃ dadʰi-mukʰo_abravīt /3/

Verse: 4 
Halfverse: a    
naivarkṣarajasā rājan   na tvayā nāpi vālinā
   
na_eva-r̥kṣa-rajasā rājan   na tvayā na_api vālinā /
Halfverse: c    
vanaṃ nisr̥ṣṭapūrvaṃ hi   bʰakṣitaṃ tat tu vānaraiḥ
   
vanaṃ nisr̥ṣṭa-pūrvaṃ hi   bʰakṣitaṃ tat tu vānaraiḥ /4/

Verse: 5 
Halfverse: a    
ebʰiḥ pradʰarṣitāś caiva   vāritā vanarakṣibʰiḥ
   
ebʰiḥ pradʰarṣitāś ca_eva   vāritā vana-rakṣibʰiḥ /
Halfverse: c    
madʰūny acintayitvemān   bʰakṣayanti pibanti ca
   
madʰūny acintayitvā_imān   bʰakṣayanti pibanti ca /5/

Verse: 6 
Halfverse: a    
śiṣṭam atrāpavidʰyanti   bʰakṣayanti tatʰāpare
   
śiṣṭam atra_apavidʰyanti   bʰakṣayanti tatʰā_apare /
Halfverse: c    
nivāryamāṇās te sarve   bʰruvau vai darśayanti hi
   
nivāryamāṇās te sarve   bʰruvau vai darśayanti hi /6/

Verse: 7 
Halfverse: a    
ime hi saṃrabdʰatarās   tatʰā taiḥ saṃpradʰarṣitāḥ
   
ime hi saṃrabdʰatarās   tatʰā taiḥ saṃpradʰarṣitāḥ /
Halfverse: c    
vārayanto vanāt tasmāt   kruddʰair vānarapuṃgavaiḥ
   
vārayanto vanāt tasmāt   kruddʰair vānara-puṃgavaiḥ /7/

Verse: 8 
Halfverse: a    
tatas tair bahubʰir vīrair   vānarair vānararṣabʰāḥ
   
tatas tair bahubʰir vīrair   vānarair vānara-r̥ṣabʰāḥ /
Halfverse: c    
saṃraktanayanaiḥ krodʰād   dʰarayaḥ saṃpracālitāḥ
   
saṃrakta-nayanaiḥ krodʰādd   harayaḥ samṃracālitāḥ /8/

Verse: 9 
Halfverse: a    
pāṇibʰir nihatāḥ ke cit   ke cij jānubʰir āhatāḥ
   
pāṇibʰir nihatāḥ kecit   kecij jānubʰir āhatāḥ /
Halfverse: c    
prakr̥ṣṭāś ca yatʰākāmaṃ   devamārgaṃ ca darśitāḥ
   
prakr̥ṣṭāś ca yatʰā-kāmaṃ   deva-mārgaṃ ca darśitāḥ /9/

Verse: 10 
Halfverse: a    
evam ete hatāḥ śūrās   tvayi tiṣṭʰati bʰartari
   
evam ete hatāḥ śūrās   tvayi tiṣṭʰati bʰartari /
Halfverse: c    
kr̥tsnaṃ madʰuvanaṃ caiva   prakāmaṃ taiḥ prabʰakṣyate
   
kr̥tsnaṃ madʰu-vanaṃ caiva   prakāmaṃ taiḥ prabʰakṣyate /10/

Verse: 11 
Halfverse: a    
evaṃ vijñāpyamānaṃ tu   sugrīvaṃ vānararṣabʰam
   
evaṃ vijñāpyamānaṃ tu   sugrīvaṃ vānara-r̥ṣabʰam /
Halfverse: c    
apr̥ccʰat taṃ mahāprājño   lakṣmaṇaḥ paravīrahā
   
apr̥ccʰat taṃ mahā-prājño   lakṣmaṇaḥ para-vīrahā /11/

Verse: 12 
Halfverse: a    
kim ayaṃ vānaro rājan   vanapaḥ pratyupastʰitaḥ
   
kim ayaṃ vānaro rājan   vanapaḥ pratyupastʰitaḥ /
Halfverse: c    
kaṃ cārtʰam abʰinirdiśya   duḥkʰito vākyam abravīt
   
kaṃ ca_artʰam abʰinirdiśya   duḥkʰito vākyam abravīt /12/

Verse: 13 
Halfverse: a    
evam uktas tu sugrīvo   lakṣmaṇena mahātmanā
   
evam uktas tu sugrīvo   lakṣmaṇena mahātmanā /
Halfverse: c    
lakṣmaṇaṃ pratyuvācedaṃ   vākyaṃ vākyaviśāradaḥ
   
lakṣmaṇaṃ pratyuvāca_idaṃ   vākyaṃ vākya-viśāradaḥ /13/

Verse: 14 
Halfverse: a    
ārya lakṣmaṇa saṃprāha   vīro dadʰimukʰaḥ kapiḥ
   
ārya lakṣmaṇa saṃprāha   vīro dadʰi-mukʰaḥ kapiḥ /
Halfverse: c    
aṅgadapramukʰair vīrair   bʰakṣitaṃ madʰuvānaraiḥ
   
aṅgada-pramukʰair vīrair   bʰakṣitaṃ madʰu-vānaraiḥ /14/

Verse: 15 
Halfverse: a    
naiṣām akr̥takr̥tyānām   īdr̥śaḥ syād upakramaḥ
   
na_eṣām akr̥ta-kr̥tyānām   īdr̥śaḥ syād upakramaḥ /
Halfverse: c    
vanaṃ yatʰābʰipannaṃ taiḥ   sādʰitaṃ karma vānaraiḥ
   
vanaṃ yatʰā_abʰipannaṃ taiḥ   sādʰitaṃ karma vānaraiḥ /15/

Verse: 16 
Halfverse: a    
dr̥ṣṭā devī na saṃdeho   na cānyena hanūmatā
   
dr̥ṣṭā devī na saṃdeho   na ca_anyena hanūmatā /
Halfverse: c    
na hy anyaḥ sādʰane hetuḥ   karmaṇo 'sya hanūmataḥ
   
na hy anyaḥ sādʰane hetuḥ   karmaṇo_asya hanūmataḥ /16/

Verse: 17 
Halfverse: a    
kāryasiddʰir hanumati   matiś ca haripuṃgava
   
kārya-siddʰir hanumati   matiś ca hari-puṃgava /
Halfverse: c    
vyavasāyaś ca vīryaṃ ca   śrutaṃ cāpi pratiṣṭʰitam
   
vyavasāyaś ca vīryaṃ ca   śrutaṃ ca_api pratiṣṭʰitam /17/

Verse: 18 
Halfverse: a    
jāmbavān yatra netā syād   aṅgadasya baleśvaraḥ
   
jāmbavān yatra netā syād   aṅgadasya bala_īśvaraḥ /
Halfverse: c    
hanūmāṃś cāpy adʰiṣṭʰātā   na tasya gatir anyatʰā
   
hanūmāṃś ca_apy adʰiṣṭʰātā   na tasya gatir anyatʰā /18/

Verse: 19 
Halfverse: a    
aṅgadapramukʰair vīrair   hataṃ madʰuvanaṃ kila
   
aṅgada-pramukʰair vīrair   hataṃ madʰu-vanaṃ kila /
Halfverse: c    
vicintya dakṣiṇām āśām   āgatair haripuṃgavaiḥ
   
vicintya dakṣiṇām āśām   āgatair hari-puṃgavaiḥ /19/

Verse: 20 
Halfverse: a    
āgataiś ca praviṣṭaṃ tad   yatʰā madʰuvanaṃ hi taiḥ
   
āgataiś ca praviṣṭaṃ tad   yatʰā madʰu-vanaṃ hi taiḥ /
Halfverse: c    
dʰarṣitaṃ ca vanaṃ kr̥tsnam   upayuktaṃ ca vānaraiḥ
   
dʰarṣitaṃ ca vanaṃ kr̥tsnam   upayuktaṃ ca vānaraiḥ /
Halfverse: e    
vāritāḥ sahitāḥ pālās   tatʰā jānubʰir āhatāḥ
   
vāritāḥ sahitāḥ pālās   tatʰā jānubʰir āhatāḥ /20/

Verse: 21 
Halfverse: a    
etadartʰam ayaṃ prāpto   vaktuṃ madʰuravāg iha
   
etad-artʰam ayaṃ prāpto   vaktuṃ madʰura-vāg iha /
Halfverse: c    
nāmnā dadʰimukʰo nāma   hariḥ prakʰyātavikramaḥ
   
nāmnā dadʰi-mukʰo nāma   hariḥ prakʰyāta-vikramaḥ /21/

Verse: 22 
Halfverse: a    
dr̥ṣṭā sītā mahābāho   saumitre paśya tattvataḥ
   
dr̥ṣṭā sītā mahā-bāho   saumitre paśya tattvataḥ /
Halfverse: c    
abʰigamya yatʰā sarve   pibanti madʰu vānarāḥ
   
abʰigamya yatʰā sarve   pibanti madʰu vānarāḥ /22/

Verse: 23 
Halfverse: a    
na cāpy adr̥ṣṭvā vaidehīṃ   viśrutāḥ puruṣarṣabʰa
   
na ca_apy adr̥ṣṭvā vaidehīṃ   viśrutāḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
vanaṃ dātta varaṃ divyaṃ   dʰarṣayeyur vanaukasaḥ
   
vanaṃ dātta varaṃ divyaṃ   dʰarṣayeyur vana_okasaḥ /23/

Verse: 24 
Halfverse: a    
tataḥ prahr̥ṣṭo dʰarmātmā   lakṣmaṇaḥ saharāgʰavaḥ
   
tataḥ prahr̥ṣṭo dʰarma_ātmā   lakṣmaṇaḥ saha-rāgʰavaḥ /
Halfverse: c    
śrutvā karṇasukʰāṃ vāṇīṃ   sugrīvavadanāc cyutām
   
śrutvā karṇa-sukʰāṃ vāṇīṃ   sugrīva-vadanāc cyutām /24/

Verse: 25 
Halfverse: a    
prāhr̥ṣyata bʰr̥śaṃ rāmo   lakṣmaṇaś ca mahāyaśāḥ
   
prāhr̥ṣyata bʰr̥śaṃ rāmo   lakṣmaṇaś ca mahā-yaśāḥ /
Halfverse: c    
śrutvā dadʰimukʰasyedaṃ   sugrīvas tu prahr̥ṣya ca
   
śrutvā dadʰi-mukʰasya_idaṃ   sugrīvas tu prahr̥ṣya ca /
Halfverse: e    
vanapālaṃ punar vākyaṃ   sugrīvaḥ pratyabʰāṣata
   
vana-pālaṃ punar vākyaṃ   sugrīvaḥ pratyabʰāṣata /25/

Verse: 26 
Halfverse: a    
prīto 'smi saumya yad bʰuktaṃ   vanaṃ taiḥ kr̥takarmabʰiḥ
   
prīto_asmi saumya yad bʰuktaṃ   vanaṃ taiḥ kr̥ta-karmabʰiḥ /
Halfverse: c    
marṣitaṃ marṣaṇīyaṃ ca   ceṣṭitaṃ kr̥takarmaṇām
   
marṣitaṃ marṣaṇīyaṃ ca   ceṣṭitaṃ kr̥ta-karmaṇām /26/

Verse: 27 


Halfverse: a    
iccʰāmi śīgʰraṃ hanumatpradʰānān    iccʰāmi śīgʰraṃ hanumatpradʰānān
   
iccʰāmi śīgʰraṃ hanumat-pradʰānān    iccʰāmi śīgʰraṃ hanumat-pradʰānān / {Gem}
Halfverse: b    
śākʰāmr̥gāṃs tān mr̥garājadarpān    śākʰāmr̥gāṃs tān mr̥garājadarpān
   
śākʰā-mr̥gāṃs tān mr̥ga-rāja-darpān    śākʰā-mr̥gāṃs tān mr̥ga-rāja-darpān / {Gem}
Halfverse: c    
draṣṭuṃ kr̥tārtʰān saha rāgʰavābʰyāṃ    draṣṭuṃ kr̥tārtʰān saha rāgʰavābʰyāṃ
   
draṣṭuṃ kr̥ta_artʰān saha rāgʰavābʰyāṃ    draṣṭuṃ kr̥ta_artʰān saha rāgʰavābʰyāṃ / {Gem}
Halfverse: d    
śrotuṃ ca sītādʰigame prayatnam    śrotuṃ ca sītādʰigame prayatnam
   
śrotuṃ ca sītā_adʰigame prayatnam    śrotuṃ ca sītā_adʰigame prayatnam /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.