TITUS
Ramayana
Part No. 386
Chapter: 61
Adhyāya
61
Verse: 1
Halfverse: a
tato
mūrdʰnā
nipatitaṃ
vānaraṃ
vānararṣabʰaḥ
tato
mūrdʰnā
nipatitaṃ
vānaraṃ
vānara-r̥ṣabʰaḥ
/
Halfverse: c
dr̥ṣṭvaivodvignahr̥dayo
vākyam
etad
uvāca
ha
dr̥ṣṭvā
_eva
_udvigna-hr̥dayo
vākyam
etad
uvāca
ha
/1/
Verse: 2
Halfverse: a
uttiṣṭʰottiṣṭʰa
kasmāt
tvaṃ
pādayoḥ
patito
mama
uttiṣṭʰa
_uttiṣṭʰa
kasmāt
tvaṃ
pādayoḥ
patito
mama
/
Halfverse: c
abʰayaṃ
te
bʰaved
vīra
satyam
evābʰidʰīyatām
abʰayaṃ
te
bʰaved
vīra
satyam
eva
_abʰidʰīyatām
/2/
Verse: 3
Halfverse: a
sa
tu
viśvāsitas
tena
sugrīveṇa
mahātmanā
sa
tu
viśvāsitas
tena
sugrīveṇa
mahātmanā
/
Halfverse: c
uttʰāya
ca
mahāprājño
vākyaṃ
dadʰimukʰo
'bravīt
uttʰāya
ca
mahā-prājño
vākyaṃ
dadʰi-mukʰo
_abravīt
/3/
Verse: 4
Halfverse: a
naivarkṣarajasā
rājan
na
tvayā
nāpi
vālinā
na
_eva-r̥kṣa-rajasā
rājan
na
tvayā
na
_api
vālinā
/
Halfverse: c
vanaṃ
nisr̥ṣṭapūrvaṃ
hi
bʰakṣitaṃ
tat
tu
vānaraiḥ
vanaṃ
nisr̥ṣṭa-pūrvaṃ
hi
bʰakṣitaṃ
tat
tu
vānaraiḥ
/4/
Verse: 5
Halfverse: a
ebʰiḥ
pradʰarṣitāś
caiva
vāritā
vanarakṣibʰiḥ
ebʰiḥ
pradʰarṣitāś
ca
_eva
vāritā
vana-rakṣibʰiḥ
/
Halfverse: c
madʰūny
acintayitvemān
bʰakṣayanti
pibanti
ca
madʰūny
acintayitvā
_imān
bʰakṣayanti
pibanti
ca
/5/
Verse: 6
Halfverse: a
śiṣṭam
atrāpavidʰyanti
bʰakṣayanti
tatʰāpare
śiṣṭam
atra
_apavidʰyanti
bʰakṣayanti
tatʰā
_apare
/
Halfverse: c
nivāryamāṇās
te
sarve
bʰruvau
vai
darśayanti
hi
nivāryamāṇās
te
sarve
bʰruvau
vai
darśayanti
hi
/6/
Verse: 7
Halfverse: a
ime
hi
saṃrabdʰatarās
tatʰā
taiḥ
saṃpradʰarṣitāḥ
ime
hi
saṃrabdʰatarās
tatʰā
taiḥ
saṃpradʰarṣitāḥ
/
Halfverse: c
vārayanto
vanāt
tasmāt
kruddʰair
vānarapuṃgavaiḥ
vārayanto
vanāt
tasmāt
kruddʰair
vānara-puṃgavaiḥ
/7/
Verse: 8
Halfverse: a
tatas
tair
bahubʰir
vīrair
vānarair
vānararṣabʰāḥ
tatas
tair
bahubʰir
vīrair
vānarair
vānara-r̥ṣabʰāḥ
/
Halfverse: c
saṃraktanayanaiḥ
krodʰād
dʰarayaḥ
saṃpracālitāḥ
saṃrakta-nayanaiḥ
krodʰādd
harayaḥ
samṃracālitāḥ
/8/
Verse: 9
Halfverse: a
pāṇibʰir
nihatāḥ
ke
cit
ke
cij
jānubʰir
āhatāḥ
pāṇibʰir
nihatāḥ
kecit
kecij
jānubʰir
āhatāḥ
/
Halfverse: c
prakr̥ṣṭāś
ca
yatʰākāmaṃ
devamārgaṃ
ca
darśitāḥ
prakr̥ṣṭāś
ca
yatʰā-kāmaṃ
deva-mārgaṃ
ca
darśitāḥ
/9/
Verse: 10
Halfverse: a
evam
ete
hatāḥ
śūrās
tvayi
tiṣṭʰati
bʰartari
evam
ete
hatāḥ
śūrās
tvayi
tiṣṭʰati
bʰartari
/
Halfverse: c
kr̥tsnaṃ
madʰuvanaṃ
caiva
prakāmaṃ
taiḥ
prabʰakṣyate
kr̥tsnaṃ
madʰu-vanaṃ
caiva
prakāmaṃ
taiḥ
prabʰakṣyate
/10/
Verse: 11
Halfverse: a
evaṃ
vijñāpyamānaṃ
tu
sugrīvaṃ
vānararṣabʰam
evaṃ
vijñāpyamānaṃ
tu
sugrīvaṃ
vānara-r̥ṣabʰam
/
Halfverse: c
apr̥ccʰat
taṃ
mahāprājño
lakṣmaṇaḥ
paravīrahā
apr̥ccʰat
taṃ
mahā-prājño
lakṣmaṇaḥ
para-vīrahā
/11/
Verse: 12
Halfverse: a
kim
ayaṃ
vānaro
rājan
vanapaḥ
pratyupastʰitaḥ
kim
ayaṃ
vānaro
rājan
vanapaḥ
pratyupastʰitaḥ
/
Halfverse: c
kaṃ
cārtʰam
abʰinirdiśya
duḥkʰito
vākyam
abravīt
kaṃ
ca
_artʰam
abʰinirdiśya
duḥkʰito
vākyam
abravīt
/12/
Verse: 13
Halfverse: a
evam
uktas
tu
sugrīvo
lakṣmaṇena
mahātmanā
evam
uktas
tu
sugrīvo
lakṣmaṇena
mahātmanā
/
Halfverse: c
lakṣmaṇaṃ
pratyuvācedaṃ
vākyaṃ
vākyaviśāradaḥ
lakṣmaṇaṃ
pratyuvāca
_idaṃ
vākyaṃ
vākya-viśāradaḥ
/13/
Verse: 14
Halfverse: a
ārya
lakṣmaṇa
saṃprāha
vīro
dadʰimukʰaḥ
kapiḥ
ārya
lakṣmaṇa
saṃprāha
vīro
dadʰi-mukʰaḥ
kapiḥ
/
Halfverse: c
aṅgadapramukʰair
vīrair
bʰakṣitaṃ
madʰuvānaraiḥ
aṅgada-pramukʰair
vīrair
bʰakṣitaṃ
madʰu-vānaraiḥ
/14/
Verse: 15
Halfverse: a
naiṣām
akr̥takr̥tyānām
īdr̥śaḥ
syād
upakramaḥ
na
_eṣām
akr̥ta-kr̥tyānām
īdr̥śaḥ
syād
upakramaḥ
/
Halfverse: c
vanaṃ
yatʰābʰipannaṃ
taiḥ
sādʰitaṃ
karma
vānaraiḥ
vanaṃ
yatʰā
_abʰipannaṃ
taiḥ
sādʰitaṃ
karma
vānaraiḥ
/15/
Verse: 16
Halfverse: a
dr̥ṣṭā
devī
na
saṃdeho
na
cānyena
hanūmatā
dr̥ṣṭā
devī
na
saṃdeho
na
ca
_anyena
hanūmatā
/
Halfverse: c
na
hy
anyaḥ
sādʰane
hetuḥ
karmaṇo
'sya
hanūmataḥ
na
hy
anyaḥ
sādʰane
hetuḥ
karmaṇo
_asya
hanūmataḥ
/16/
Verse: 17
Halfverse: a
kāryasiddʰir
hanumati
matiś
ca
haripuṃgava
kārya-siddʰir
hanumati
matiś
ca
hari-puṃgava
/
Halfverse: c
vyavasāyaś
ca
vīryaṃ
ca
śrutaṃ
cāpi
pratiṣṭʰitam
vyavasāyaś
ca
vīryaṃ
ca
śrutaṃ
ca
_api
pratiṣṭʰitam
/17/
Verse: 18
Halfverse: a
jāmbavān
yatra
netā
syād
aṅgadasya
baleśvaraḥ
jāmbavān
yatra
netā
syād
aṅgadasya
bala
_īśvaraḥ
/
Halfverse: c
hanūmāṃś
cāpy
adʰiṣṭʰātā
na
tasya
gatir
anyatʰā
hanūmāṃś
ca
_apy
adʰiṣṭʰātā
na
tasya
gatir
anyatʰā
/18/
Verse: 19
Halfverse: a
aṅgadapramukʰair
vīrair
hataṃ
madʰuvanaṃ
kila
aṅgada-pramukʰair
vīrair
hataṃ
madʰu-vanaṃ
kila
/
Halfverse: c
vicintya
dakṣiṇām
āśām
āgatair
haripuṃgavaiḥ
vicintya
dakṣiṇām
āśām
āgatair
hari-puṃgavaiḥ
/19/
Verse: 20
Halfverse: a
āgataiś
ca
praviṣṭaṃ
tad
yatʰā
madʰuvanaṃ
hi
taiḥ
āgataiś
ca
praviṣṭaṃ
tad
yatʰā
madʰu-vanaṃ
hi
taiḥ
/
Halfverse: c
dʰarṣitaṃ
ca
vanaṃ
kr̥tsnam
upayuktaṃ
ca
vānaraiḥ
dʰarṣitaṃ
ca
vanaṃ
kr̥tsnam
upayuktaṃ
ca
vānaraiḥ
/
Halfverse: e
vāritāḥ
sahitāḥ
pālās
tatʰā
jānubʰir
āhatāḥ
vāritāḥ
sahitāḥ
pālās
tatʰā
jānubʰir
āhatāḥ
/20/
Verse: 21
Halfverse: a
etadartʰam
ayaṃ
prāpto
vaktuṃ
madʰuravāg
iha
etad-artʰam
ayaṃ
prāpto
vaktuṃ
madʰura-vāg
iha
/
Halfverse: c
nāmnā
dadʰimukʰo
nāma
hariḥ
prakʰyātavikramaḥ
nāmnā
dadʰi-mukʰo
nāma
hariḥ
prakʰyāta-vikramaḥ
/21/
Verse: 22
Halfverse: a
dr̥ṣṭā
sītā
mahābāho
saumitre
paśya
tattvataḥ
dr̥ṣṭā
sītā
mahā-bāho
saumitre
paśya
tattvataḥ
/
Halfverse: c
abʰigamya
yatʰā
sarve
pibanti
madʰu
vānarāḥ
abʰigamya
yatʰā
sarve
pibanti
madʰu
vānarāḥ
/22/
Verse: 23
Halfverse: a
na
cāpy
adr̥ṣṭvā
vaidehīṃ
viśrutāḥ
puruṣarṣabʰa
na
ca
_apy
adr̥ṣṭvā
vaidehīṃ
viśrutāḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
vanaṃ
dātta
varaṃ
divyaṃ
dʰarṣayeyur
vanaukasaḥ
vanaṃ
dātta
varaṃ
divyaṃ
dʰarṣayeyur
vana
_okasaḥ
/23/
Verse: 24
Halfverse: a
tataḥ
prahr̥ṣṭo
dʰarmātmā
lakṣmaṇaḥ
saharāgʰavaḥ
tataḥ
prahr̥ṣṭo
dʰarma
_ātmā
lakṣmaṇaḥ
saha-rāgʰavaḥ
/
Halfverse: c
śrutvā
karṇasukʰāṃ
vāṇīṃ
sugrīvavadanāc
cyutām
śrutvā
karṇa-sukʰāṃ
vāṇīṃ
sugrīva-vadanāc
cyutām
/24/
Verse: 25
Halfverse: a
prāhr̥ṣyata
bʰr̥śaṃ
rāmo
lakṣmaṇaś
ca
mahāyaśāḥ
prāhr̥ṣyata
bʰr̥śaṃ
rāmo
lakṣmaṇaś
ca
mahā-yaśāḥ
/
Halfverse: c
śrutvā
dadʰimukʰasyedaṃ
sugrīvas
tu
prahr̥ṣya
ca
śrutvā
dadʰi-mukʰasya
_idaṃ
sugrīvas
tu
prahr̥ṣya
ca
/
Halfverse: e
vanapālaṃ
punar
vākyaṃ
sugrīvaḥ
pratyabʰāṣata
vana-pālaṃ
punar
vākyaṃ
sugrīvaḥ
pratyabʰāṣata
/25/
Verse: 26
Halfverse: a
prīto
'smi
saumya
yad
bʰuktaṃ
vanaṃ
taiḥ
kr̥takarmabʰiḥ
prīto
_asmi
saumya
yad
bʰuktaṃ
vanaṃ
taiḥ
kr̥ta-karmabʰiḥ
/
Halfverse: c
marṣitaṃ
marṣaṇīyaṃ
ca
ceṣṭitaṃ
kr̥takarmaṇām
marṣitaṃ
marṣaṇīyaṃ
ca
ceṣṭitaṃ
kr̥ta-karmaṇām
/26/
Verse: 27
Halfverse: a
iccʰāmi
śīgʰraṃ
hanumatpradʰānān
iccʰāmi
śīgʰraṃ
hanumatpradʰānān
iccʰāmi
śīgʰraṃ
hanumat-pradʰānān
iccʰāmi
śīgʰraṃ
hanumat-pradʰānān
/
{Gem}
Halfverse: b
śākʰāmr̥gāṃs
tān
mr̥garājadarpān
śākʰāmr̥gāṃs
tān
mr̥garājadarpān
śākʰā-mr̥gāṃs
tān
mr̥ga-rāja-darpān
śākʰā-mr̥gāṃs
tān
mr̥ga-rāja-darpān
/
{Gem}
Halfverse: c
draṣṭuṃ
kr̥tārtʰān
saha
rāgʰavābʰyāṃ
draṣṭuṃ
kr̥tārtʰān
saha
rāgʰavābʰyāṃ
draṣṭuṃ
kr̥ta
_artʰān
saha
rāgʰavābʰyāṃ
draṣṭuṃ
kr̥ta
_artʰān
saha
rāgʰavābʰyāṃ
/
{Gem}
Halfverse: d
śrotuṃ
ca
sītādʰigame
prayatnam
śrotuṃ
ca
sītādʰigame
prayatnam
śrotuṃ
ca
sītā
_adʰigame
prayatnam
śrotuṃ
ca
sītā
_adʰigame
prayatnam
/27/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.