TITUS
Ramayana
Part No. 387
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1 
Halfverse: a    sugrīveṇaivam uktas tu   hr̥ṣṭo dadʰimukʰaḥ kapiḥ
   
sugrīveṇa_evam uktas tu   hr̥ṣṭo dadʰi-mukʰaḥ kapiḥ /
Halfverse: c    
rāgʰavaṃ lakṣmaṇaṃ caiva   sugrīvaṃ cābʰyavādayat
   
rāgʰavaṃ lakṣmaṇaṃ caiva   sugrīvaṃ ca_abʰyavādayat /1/

Verse: 2 
Halfverse: a    
sa praṇamya ca sugrīvaṃ   rāgʰavau ca mahābalau
   
sa praṇamya ca sugrīvaṃ   rāgʰavau ca mahā-balau /
Halfverse: c    
vānaraiḥ sahitaiḥ śūrair   divam evotpapāta ha
   
vānaraiḥ sahitaiḥ śūrair   divam eva_utpapāta ha /2/

Verse: 3 
Halfverse: a    
sa yatʰaivāgataḥ pūrvaṃ   tatʰaiva tvarito gataḥ
   
sa yatʰā_eva_āgataḥ pūrvaṃ   tatʰaiva tvarito gataḥ /
Halfverse: c    
nipatya gaganād bʰūmau   tad vanaṃ praviveśa ha
   
nipatya gaganād bʰūmau   tad vanaṃ praviveśa ha /3/

Verse: 4 
Halfverse: a    
sa praviṣṭo madʰuvanaṃ   dadarśa hariyūtʰapān
   
sa praviṣṭo madʰu-vanaṃ   dadarśa hari-yūtʰapān /
Halfverse: c    
vimadān uddʰatān sarvān   mehamānān madʰūdakam
   
vimadān uddʰatān sarvān   mehamānān madʰu_udakam /4/

Verse: 5 
Halfverse: a    
sa tān upāgamad vīro   baddʰvā karapuṭāñjalim
   
sa tān upāgamad vīro   baddʰvā kara-puṭa_añjalim /
Halfverse: c    
uvāca vacanaṃ ślakṣṇam   idaṃ hr̥ṣṭavad aṅgadam
   
uvāca vacanaṃ ślakṣṇam   idaṃ hr̥ṣṭavad aṅgadam /5/

Verse: 6 
Halfverse: a    
saumya roṣo na kartavyo   yad ebʰir abʰivāritaḥ
   
saumya roṣo na kartavyo   yad ebʰir abʰivāritaḥ /
Halfverse: c    
ajñānād rakṣibʰiḥ krodʰād   bʰavantaḥ pratiṣedʰitāḥ
   
ajñānād rakṣibʰiḥ krodʰād   bʰavantaḥ pratiṣedʰitāḥ /6/

Verse: 7 
Halfverse: a    
yuvarājas tvam īśaś ca   vanasyāsya mahābala
   
yuva-rājas tvam īśaś ca   vanasya_asya mahā-bala /
Halfverse: c    
maurkʰyāt pūrvaṃ kr̥to doṣas   tad bʰavān kṣantum arhati
   
maurkʰyāt pūrvaṃ kr̥to doṣas   tad bʰavān kṣantum arhati /7/

Verse: 8 
Halfverse: a    
yatʰaiva hi pitā te 'bʰūt   pūrvaṃ harigaṇeśvaraḥ
   
yatʰaiva hi pitā te_abʰūt   pūrvaṃ hari-gaṇa_īśvaraḥ /
Halfverse: c    
tatʰā tvam api sugrīvo   nānyas tu harisattama
   
tatʰā tvam api sugrīvo   na_anyas tu hari-sattama /8/

Verse: 9 
Halfverse: a    
ākʰyātaṃ hi mayā gatvā   pitr̥vyasya tavānagʰa
   
ākʰyātaṃ hi mayā gatvā   pitr̥vyasya tava_anagʰa /
Halfverse: c    
ihopayānaṃ sarveṣām   eteṣāṃ vanacāriṇām
   
iha_upayānaṃ sarveṣām   eteṣāṃ vana-cāriṇām /9/

Verse: 10 
Halfverse: a    
sa tvadāgamanaṃ śrutvā   sahaibʰir hariyūtʰapaiḥ
   
sa tvad-āgamanaṃ śrutvā   saha_ebʰir hari-yūtʰapaiḥ /
Halfverse: c    
prahr̥ṣṭo na tu ruṣṭo 'sau   vanaṃ śrutvā pradʰarṣitam
   
prahr̥ṣṭo na tu ruṣṭo_asau   vanaṃ śrutvā pradʰarṣitam /10/

Verse: 11 
Halfverse: a    
prahr̥ṣṭo māṃ pitr̥vyas te   sugrīvo vānareśvaraḥ
   
prahr̥ṣṭo māṃ pitr̥vyas te   sugrīvo vānara_īśvaraḥ /
Halfverse: c    
śīgʰraṃ preṣaya sarvāṃs tān   iti hovāca pārtʰivaḥ
   
śīgʰraṃ preṣaya sarvāṃs tān   iti ha_uvāca pārtʰivaḥ /11/

Verse: 12 
Halfverse: a    
śrutvā dadʰimukʰasyaitad   vacanaṃ ślakṣṇam aṅgadaḥ
   
śrutvā dadʰi-mukʰasya_etad   vacanaṃ ślakṣṇam aṅgadaḥ /
Halfverse: c    
abravīt tān hariśreṣṭʰo   vākyaṃ vākyaviśāradaḥ
   
abravīt tān hari-śreṣṭʰo   vākyaṃ vākya-viśāradaḥ /12/

Verse: 13 
Halfverse: a    
śaṅke śruto 'yaṃ vr̥ttānto   rāmeṇa hariyūtʰapāḥ
   
śaṅke śruto_ayaṃ vr̥tta_anto   rāmeṇa hari-yūtʰapāḥ /
Halfverse: c    
tat kṣamaṃ neha naḥ stʰātuṃ   kr̥te kārye paraṃtapāḥ
   
tat kṣamaṃ na_iha naḥ stʰātuṃ   kr̥te kārye paraṃ-tapāḥ /13/

Verse: 14 
Halfverse: a    
pītvā madʰu yatʰākāmaṃ   viśrāntā vanacāriṇaḥ
   
pītvā madʰu yatʰā-kāmaṃ   viśrāntā vana-cāriṇaḥ /
Halfverse: c    
kiṃ śeṣaṃ gamanaṃ tatra   sugrīvo yatra me guruḥ
   
kiṃ śeṣaṃ gamanaṃ tatra   sugrīvo yatra me guruḥ /14/

Verse: 15 
Halfverse: a    
sarve yatʰā māṃ vakṣyanti   sametya hariyūtʰapāḥ
   
sarve yatʰā māṃ vakṣyanti   sametya hari-yūtʰapāḥ /
Halfverse: c    
tatʰāsmi kartā kartavye   bʰavadbʰiḥ paravān aham
   
tatʰā_asmi kartā kartavye   bʰavadbʰiḥ paravān aham /15/

Verse: 16 
Halfverse: a    
nājñāpayitum īśo 'haṃ   yuvarājo 'smi yady api
   
na_ājñāpayitum īśo_ahaṃ   yuva-rājo_asmi yady api /
Halfverse: c    
ayuktaṃ kr̥takarmāṇo   yūyaṃ dʰarṣayituṃ mayā
   
ayuktaṃ kr̥ta-karmāṇo   yūyaṃ dʰarṣayituṃ mayā /16/

Verse: 17 
Halfverse: a    
bruvataś cāṅgadaś caivaṃ   śrutvā vacanam avyayam
   
bruvataś ca_aṅgadaś ca_evaṃ   śrutvā vacanam avyayam /
Halfverse: c    
prahr̥ṣṭamanaso vākyam   idam ūcur vanaukasaḥ
   
prahr̥ṣṭa-manaso vākyam   idam ūcur vana_okasaḥ /17/

Verse: 18 
Halfverse: a    
evaṃ vakṣyati ko rājan   prabʰuḥ san vānararṣabʰa
   
evaṃ vakṣyati ko rājan   prabʰuḥ san vānara-r̥ṣabʰa /
Halfverse: c    
aiśvaryamadamatto hi   sarvo 'ham iti manyate
   
aiśvarya-mada-matto hi   sarvo_aham iti manyate /18/

Verse: 19 
Halfverse: a    
tava cedaṃ susadr̥śaṃ   vākyaṃ nānyasya kasya cit
   
tava ca_idaṃ susadr̥śaṃ   vākyaṃ na_anyasya kasyacit /
Halfverse: c    
saṃnatir hi tavākʰyāti   bʰaviṣyac cʰubʰabʰāgyatām
   
saṃnatir hi tava_ākʰyāti   bʰaviṣyat śubʰa-bʰāgyatām /19/

Verse: 20 
Halfverse: a    
sarve vayam api prāptās   tatra gantuṃ kr̥takṣaṇāḥ
   
sarve vayam api prāptās   tatra gantuṃ kr̥ta-kṣaṇāḥ /
Halfverse: c    
sa yatra harivīrāṇāṃ   sugrīvaḥ patir avyayaḥ
   
sa yatra hari-vīrāṇāṃ   sugrīvaḥ patir avyayaḥ /20/

Verse: 21 
Halfverse: a    
tvayā hy anuktair haribʰir   naiva śakyaṃ padāt padam
   
tvayā hy anuktair haribʰir   na_eva śakyaṃ padāt padam /
Halfverse: c    
kva cid gantuṃ hariśreṣṭʰa   brūmaḥ satyam idaṃ tu te
   
kvacid gantuṃ hari-śreṣṭʰa   brūmaḥ satyam idaṃ tu te /21/

Verse: 22 
Halfverse: a    
evaṃ tu vadatāṃ teṣām   aṅgadaḥ pratyabʰāṣata
   
evaṃ tu vadatāṃ teṣām   aṅgadaḥ pratyabʰāṣata /
Halfverse: c    
bāḍʰaṃ gaccʰāma ity uktvā   utpapāta mahītalāt
   
bāḍʰaṃ gaccʰāma ity uktvā   utpapāta mahī-talāt /22/

Verse: 23 
Halfverse: a    
utpatantam anūtpetuḥ   sarve te hariyūtʰapāḥ
   
utpatantam anūtpetuḥ   sarve te hari-yūtʰapāḥ /
Halfverse: c    
kr̥tvākāśaṃ nirākāśaṃ   yajñotkṣiptā ivānalāḥ
   
kr̥tvā_ākāśaṃ nirākāśaṃ   yajña_utkṣiptā iva_analāḥ /23/

Verse: 24 
Halfverse: a    
te 'mbaraṃ sahasotpatya   vegavantaḥ plavaṃgamāḥ
   
te_ambaraṃ sahasā_utpatya   vegavantaḥ plavaṃ-gamāḥ /
Halfverse: c    
vinadanto mahānādaṃ   gʰanā vāteritā yatʰā
   
vinadanto mahā-nādaṃ   gʰanā vāta_īritā yatʰā /24/

Verse: 25 
Halfverse: a    
aṅgade hy ananuprāpte   sugrīvo vānarādʰipaḥ
   
aṅgade hy ananuprāpte   sugrīvo vānara_adʰipaḥ /
Halfverse: c    
uvāca śokopahataṃ   rāmaṃ kamalalocanam
   
uvāca śoka_upahataṃ   rāmaṃ kamala-locanam /25/

Verse: 26 
Halfverse: a    
samāśvasihi bʰadraṃ te   dr̥ṣṭā devī na saṃśayaḥ
   
samāśvasihi bʰadraṃ te   dr̥ṣṭā devī na saṃśayaḥ /
Halfverse: c    
nāgantum iha śakyaṃ tair   atīte samaye hi naḥ
   
na_āgantum iha śakyaṃ tair   atīte samaye hi naḥ /26/

Verse: 27 
Halfverse: a    
na matsakāśam āgaccʰet   kr̥tye hi vinipātite
   
na mat-sakāśam āgaccʰet   kr̥tye hi vinipātite /
Halfverse: c    
yuvarājo mahābāhuḥ   plavatāṃ pravaro 'ṅgadaḥ
   
yuva-rājo mahā-bāhuḥ   plavatāṃ pravaro_aṅgadaḥ /27/

Verse: 28 
Halfverse: a    
yady apy akr̥takr̥tyānām   īdr̥śaḥ syād upakramaḥ
   
yady apy akr̥ta-kr̥tyānām   īdr̥śaḥ syād upakramaḥ /
Halfverse: c    
bʰavet tu dīnavadano   bʰrāntaviplutamānasaḥ
   
bʰavet tu dīna-vadano   bʰrānta-vipluta-mānasaḥ /28/

Verse: 29 
Halfverse: a    
pitr̥paitāmahaṃ caitat   pūrvakair abʰirakṣitam
   
pitr̥-paitāmahaṃ ca_etat   pūrvakair abʰirakṣitam /
Halfverse: c    
na me madʰuvanaṃ hanyād   ahr̥ṣṭaḥ plavageśvaraḥ
   
na me madʰu-vanaṃ hanyād   ahr̥ṣṭaḥ plavaga_īśvaraḥ /29/

Verse: 30 
Halfverse: a    
kausalyā suprajā rāma   samāśvasihi suvrata
   
kausalyā suprajā rāma   samāśvasihi suvrata /
Halfverse: c    
dr̥ṣṭā devī na saṃdeho   na cānyena hanūmatā
   
dr̥ṣṭā devī na saṃdeho   na ca_anyena hanūmatā /
Halfverse: e    
na hy anyaḥ karmaṇo hetuḥ   sādʰane tadvidʰo bʰavet
   
na hy anyaḥ karmaṇo hetuḥ   sādʰane tad-vidʰo bʰavet /30/ {!}

Verse: 31 
Halfverse: a    
hanūmati hi siddʰiś ca   matiś ca matisattama
   
hanūmati hi siddʰiś ca   matiś ca mati-sattama /
Halfverse: c    
vyavasāyaś ca vīryaṃ ca   sūrye teja iva dʰruvam
   
vyavasāyaś ca vīryaṃ ca   sūrye teja iva dʰruvam /31/

Verse: 32 
Halfverse: a    
jāmbavān yatra netā syād   aṅgadaś ca baleśvaraḥ
   
jāmbavān yatra netā syād   aṅgadaś ca bala_īśvaraḥ /
Halfverse: c    
hanūmāṃś cāpy adʰiṣṭʰātā   na tasya gatir anyatʰā
   
hanūmāṃś ca_apy adʰiṣṭʰātā   na tasya gatir anyatʰā /32/

Verse: 33 
Halfverse: a    
bʰūś cintā samāyuktaḥ   saṃpraty amitavikrama
   
bʰūś cintā samāyuktaḥ   saṃpraty amita-vikrama /33/ {ab only}

Verse: 34 
Halfverse: a    
tataḥ kila kilā śabdaṃ   śuśrāvāsannam ambare
   
tataḥ kila kilā śabdaṃ   śuśrāva_āsannam ambare /
Halfverse: c    
hanūmat karmadr̥ptānāṃ   nardatāṃ kānanaukasām
   
hanūmat karma-dr̥ptānāṃ   nardatāṃ kānana_okasām /
Halfverse: e    
kiṣkindʰām upayātānāṃ   siddʰiṃ katʰayatām iva
   
kiṣkindʰām upayātānāṃ   siddʰiṃ katʰayatām iva /34/

Verse: 35 
Halfverse: a    
tataḥ śrutvā ninādaṃ taṃ   kapīnāṃ kapisattamaḥ
   
tataḥ śrutvā ninādaṃ taṃ   kapīnāṃ kapi-sattamaḥ /
Halfverse: c    
āyatāñcitalāṅgūlaḥ   so 'bʰavad dʰr̥ṣṭamānasaḥ
   
āyata_añcita-lāṅgūlaḥ   so_abʰavadd^hr̥ṣṭa-mānasaḥ /35/

Verse: 36 
Halfverse: a    
ājagmus te 'pi harayo   rāmadarśanakāṅkṣiṇaḥ
   
ājagmus te_api harayo   rāma-darśana-kāṅkṣiṇaḥ /
Halfverse: c    
aṅgadaṃ purataḥ kr̥tvā   hanūmantaṃ ca vānaram
   
aṅgadaṃ purataḥ kr̥tvā   hanūmantaṃ ca vānaram /36/

Verse: 37 
Halfverse: a    
te 'ṅgadapramukʰā vīrāḥ   prahr̥ṣṭāś ca mudānvitāḥ
   
te_aṅgada-pramukʰā vīrāḥ   prahr̥ṣṭāś ca mudā_anvitāḥ /
Halfverse: c    
nipetur harirājasya   samīpe rāgʰavasya ca
   
nipetur hari-rājasya   samīpe rāgʰavasya ca /37/

Verse: 38 
Halfverse: a    
hanūmāṃś ca mahābahuḥ   praṇamya śirasā tataḥ
   
hanūmāṃś ca mahā-bahuḥ   praṇamya śirasā tataḥ /
Halfverse: c    
niyatām akṣatāṃ devīṃ   rāgʰavāya nyavedayat
   
niyatām akṣatāṃ devīṃ   rāgʰavāya nyavedayat /38/

Verse: 39 
Halfverse: a    
niścitārtʰaṃ tatas tasmin   sugrīvaṃ pavanātmaje
   
niścita_artʰaṃ tatas tasmin   sugrīvaṃ pavana_ātmaje /
Halfverse: c    
lakṣmaṇaḥ prītimān prītaṃ   bahumānād avaikṣata
   
lakṣmaṇaḥ prītimān prītaṃ   bahu-mānād avaikṣata /39/

Verse: 40 
Halfverse: a    
prītyā ca ramamāṇo 'tʰa   rāgʰavaḥ paravīrahā
   
prītyā ca ramamāṇo_atʰa   rāgʰavaḥ para-vīrahā /
Halfverse: c    
bahu mānena mahatā   hanūmantam avaikṣata
   
bahu mānena mahatā   hanūmantam avaikṣata /40/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.