TITUS
Ramayana
Part No. 387
Chapter: 62
Adhyāya
62
Verse: 1
Halfverse: a
sugrīveṇaivam
uktas
tu
hr̥ṣṭo
dadʰimukʰaḥ
kapiḥ
sugrīveṇa
_evam
uktas
tu
hr̥ṣṭo
dadʰi-mukʰaḥ
kapiḥ
/
Halfverse: c
rāgʰavaṃ
lakṣmaṇaṃ
caiva
sugrīvaṃ
cābʰyavādayat
rāgʰavaṃ
lakṣmaṇaṃ
caiva
sugrīvaṃ
ca
_abʰyavādayat
/1/
Verse: 2
Halfverse: a
sa
praṇamya
ca
sugrīvaṃ
rāgʰavau
ca
mahābalau
sa
praṇamya
ca
sugrīvaṃ
rāgʰavau
ca
mahā-balau
/
Halfverse: c
vānaraiḥ
sahitaiḥ
śūrair
divam
evotpapāta
ha
vānaraiḥ
sahitaiḥ
śūrair
divam
eva
_utpapāta
ha
/2/
Verse: 3
Halfverse: a
sa
yatʰaivāgataḥ
pūrvaṃ
tatʰaiva
tvarito
gataḥ
sa
yatʰā
_eva
_āgataḥ
pūrvaṃ
tatʰaiva
tvarito
gataḥ
/
Halfverse: c
nipatya
gaganād
bʰūmau
tad
vanaṃ
praviveśa
ha
nipatya
gaganād
bʰūmau
tad
vanaṃ
praviveśa
ha
/3/
Verse: 4
Halfverse: a
sa
praviṣṭo
madʰuvanaṃ
dadarśa
hariyūtʰapān
sa
praviṣṭo
madʰu-vanaṃ
dadarśa
hari-yūtʰapān
/
Halfverse: c
vimadān
uddʰatān
sarvān
mehamānān
madʰūdakam
vimadān
uddʰatān
sarvān
mehamānān
madʰu
_udakam
/4/
Verse: 5
Halfverse: a
sa
tān
upāgamad
vīro
baddʰvā
karapuṭāñjalim
sa
tān
upāgamad
vīro
baddʰvā
kara-puṭa
_añjalim
/
Halfverse: c
uvāca
vacanaṃ
ślakṣṇam
idaṃ
hr̥ṣṭavad
aṅgadam
uvāca
vacanaṃ
ślakṣṇam
idaṃ
hr̥ṣṭavad
aṅgadam
/5/
Verse: 6
Halfverse: a
saumya
roṣo
na
kartavyo
yad
ebʰir
abʰivāritaḥ
saumya
roṣo
na
kartavyo
yad
ebʰir
abʰivāritaḥ
/
Halfverse: c
ajñānād
rakṣibʰiḥ
krodʰād
bʰavantaḥ
pratiṣedʰitāḥ
ajñānād
rakṣibʰiḥ
krodʰād
bʰavantaḥ
pratiṣedʰitāḥ
/6/
Verse: 7
Halfverse: a
yuvarājas
tvam
īśaś
ca
vanasyāsya
mahābala
yuva-rājas
tvam
īśaś
ca
vanasya
_asya
mahā-bala
/
Halfverse: c
maurkʰyāt
pūrvaṃ
kr̥to
doṣas
tad
bʰavān
kṣantum
arhati
maurkʰyāt
pūrvaṃ
kr̥to
doṣas
tad
bʰavān
kṣantum
arhati
/7/
Verse: 8
Halfverse: a
yatʰaiva
hi
pitā
te
'bʰūt
pūrvaṃ
harigaṇeśvaraḥ
yatʰaiva
hi
pitā
te
_abʰūt
pūrvaṃ
hari-gaṇa
_īśvaraḥ
/
Halfverse: c
tatʰā
tvam
api
sugrīvo
nānyas
tu
harisattama
tatʰā
tvam
api
sugrīvo
na
_anyas
tu
hari-sattama
/8/
Verse: 9
Halfverse: a
ākʰyātaṃ
hi
mayā
gatvā
pitr̥vyasya
tavānagʰa
ākʰyātaṃ
hi
mayā
gatvā
pitr̥vyasya
tava
_anagʰa
/
Halfverse: c
ihopayānaṃ
sarveṣām
eteṣāṃ
vanacāriṇām
iha
_upayānaṃ
sarveṣām
eteṣāṃ
vana-cāriṇām
/9/
Verse: 10
Halfverse: a
sa
tvadāgamanaṃ
śrutvā
sahaibʰir
hariyūtʰapaiḥ
sa
tvad-āgamanaṃ
śrutvā
saha
_ebʰir
hari-yūtʰapaiḥ
/
Halfverse: c
prahr̥ṣṭo
na
tu
ruṣṭo
'sau
vanaṃ
śrutvā
pradʰarṣitam
prahr̥ṣṭo
na
tu
ruṣṭo
_asau
vanaṃ
śrutvā
pradʰarṣitam
/10/
Verse: 11
Halfverse: a
prahr̥ṣṭo
māṃ
pitr̥vyas
te
sugrīvo
vānareśvaraḥ
prahr̥ṣṭo
māṃ
pitr̥vyas
te
sugrīvo
vānara
_īśvaraḥ
/
Halfverse: c
śīgʰraṃ
preṣaya
sarvāṃs
tān
iti
hovāca
pārtʰivaḥ
śīgʰraṃ
preṣaya
sarvāṃs
tān
iti
ha
_uvāca
pārtʰivaḥ
/11/
Verse: 12
Halfverse: a
śrutvā
dadʰimukʰasyaitad
vacanaṃ
ślakṣṇam
aṅgadaḥ
śrutvā
dadʰi-mukʰasya
_etad
vacanaṃ
ślakṣṇam
aṅgadaḥ
/
Halfverse: c
abravīt
tān
hariśreṣṭʰo
vākyaṃ
vākyaviśāradaḥ
abravīt
tān
hari-śreṣṭʰo
vākyaṃ
vākya-viśāradaḥ
/12/
Verse: 13
Halfverse: a
śaṅke
śruto
'yaṃ
vr̥ttānto
rāmeṇa
hariyūtʰapāḥ
śaṅke
śruto
_ayaṃ
vr̥tta
_anto
rāmeṇa
hari-yūtʰapāḥ
/
Halfverse: c
tat
kṣamaṃ
neha
naḥ
stʰātuṃ
kr̥te
kārye
paraṃtapāḥ
tat
kṣamaṃ
na
_iha
naḥ
stʰātuṃ
kr̥te
kārye
paraṃ-tapāḥ
/13/
Verse: 14
Halfverse: a
pītvā
madʰu
yatʰākāmaṃ
viśrāntā
vanacāriṇaḥ
pītvā
madʰu
yatʰā-kāmaṃ
viśrāntā
vana-cāriṇaḥ
/
Halfverse: c
kiṃ
śeṣaṃ
gamanaṃ
tatra
sugrīvo
yatra
me
guruḥ
kiṃ
śeṣaṃ
gamanaṃ
tatra
sugrīvo
yatra
me
guruḥ
/14/
Verse: 15
Halfverse: a
sarve
yatʰā
māṃ
vakṣyanti
sametya
hariyūtʰapāḥ
sarve
yatʰā
māṃ
vakṣyanti
sametya
hari-yūtʰapāḥ
/
Halfverse: c
tatʰāsmi
kartā
kartavye
bʰavadbʰiḥ
paravān
aham
tatʰā
_asmi
kartā
kartavye
bʰavadbʰiḥ
paravān
aham
/15/
Verse: 16
Halfverse: a
nājñāpayitum
īśo
'haṃ
yuvarājo
'smi
yady
api
na
_ājñāpayitum
īśo
_ahaṃ
yuva-rājo
_asmi
yady
api
/
Halfverse: c
ayuktaṃ
kr̥takarmāṇo
yūyaṃ
dʰarṣayituṃ
mayā
ayuktaṃ
kr̥ta-karmāṇo
yūyaṃ
dʰarṣayituṃ
mayā
/16/
Verse: 17
Halfverse: a
bruvataś
cāṅgadaś
caivaṃ
śrutvā
vacanam
avyayam
bruvataś
ca
_aṅgadaś
ca
_evaṃ
śrutvā
vacanam
avyayam
/
Halfverse: c
prahr̥ṣṭamanaso
vākyam
idam
ūcur
vanaukasaḥ
prahr̥ṣṭa-manaso
vākyam
idam
ūcur
vana
_okasaḥ
/17/
Verse: 18
Halfverse: a
evaṃ
vakṣyati
ko
rājan
prabʰuḥ
san
vānararṣabʰa
evaṃ
vakṣyati
ko
rājan
prabʰuḥ
san
vānara-r̥ṣabʰa
/
Halfverse: c
aiśvaryamadamatto
hi
sarvo
'ham
iti
manyate
aiśvarya-mada-matto
hi
sarvo
_aham
iti
manyate
/18/
Verse: 19
Halfverse: a
tava
cedaṃ
susadr̥śaṃ
vākyaṃ
nānyasya
kasya
cit
tava
ca
_idaṃ
susadr̥śaṃ
vākyaṃ
na
_anyasya
kasyacit
/
Halfverse: c
saṃnatir
hi
tavākʰyāti
bʰaviṣyac
cʰubʰabʰāgyatām
saṃnatir
hi
tava
_ākʰyāti
bʰaviṣyat
śubʰa-bʰāgyatām
/19/
Verse: 20
Halfverse: a
sarve
vayam
api
prāptās
tatra
gantuṃ
kr̥takṣaṇāḥ
sarve
vayam
api
prāptās
tatra
gantuṃ
kr̥ta-kṣaṇāḥ
/
Halfverse: c
sa
yatra
harivīrāṇāṃ
sugrīvaḥ
patir
avyayaḥ
sa
yatra
hari-vīrāṇāṃ
sugrīvaḥ
patir
avyayaḥ
/20/
Verse: 21
Halfverse: a
tvayā
hy
anuktair
haribʰir
naiva
śakyaṃ
padāt
padam
tvayā
hy
anuktair
haribʰir
na
_eva
śakyaṃ
padāt
padam
/
Halfverse: c
kva
cid
gantuṃ
hariśreṣṭʰa
brūmaḥ
satyam
idaṃ
tu
te
kvacid
gantuṃ
hari-śreṣṭʰa
brūmaḥ
satyam
idaṃ
tu
te
/21/
Verse: 22
Halfverse: a
evaṃ
tu
vadatāṃ
teṣām
aṅgadaḥ
pratyabʰāṣata
evaṃ
tu
vadatāṃ
teṣām
aṅgadaḥ
pratyabʰāṣata
/
Halfverse: c
bāḍʰaṃ
gaccʰāma
ity
uktvā
utpapāta
mahītalāt
bāḍʰaṃ
gaccʰāma
ity
uktvā
utpapāta
mahī-talāt
/22/
Verse: 23
Halfverse: a
utpatantam
anūtpetuḥ
sarve
te
hariyūtʰapāḥ
utpatantam
anūtpetuḥ
sarve
te
hari-yūtʰapāḥ
/
Halfverse: c
kr̥tvākāśaṃ
nirākāśaṃ
yajñotkṣiptā
ivānalāḥ
kr̥tvā
_ākāśaṃ
nirākāśaṃ
yajña
_utkṣiptā
iva
_analāḥ
/23/
Verse: 24
Halfverse: a
te
'mbaraṃ
sahasotpatya
vegavantaḥ
plavaṃgamāḥ
te
_ambaraṃ
sahasā
_utpatya
vegavantaḥ
plavaṃ-gamāḥ
/
Halfverse: c
vinadanto
mahānādaṃ
gʰanā
vāteritā
yatʰā
vinadanto
mahā-nādaṃ
gʰanā
vāta
_īritā
yatʰā
/24/
Verse: 25
Halfverse: a
aṅgade
hy
ananuprāpte
sugrīvo
vānarādʰipaḥ
aṅgade
hy
ananuprāpte
sugrīvo
vānara
_adʰipaḥ
/
Halfverse: c
uvāca
śokopahataṃ
rāmaṃ
kamalalocanam
uvāca
śoka
_upahataṃ
rāmaṃ
kamala-locanam
/25/
Verse: 26
Halfverse: a
samāśvasihi
bʰadraṃ
te
dr̥ṣṭā
devī
na
saṃśayaḥ
samāśvasihi
bʰadraṃ
te
dr̥ṣṭā
devī
na
saṃśayaḥ
/
Halfverse: c
nāgantum
iha
śakyaṃ
tair
atīte
samaye
hi
naḥ
na
_āgantum
iha
śakyaṃ
tair
atīte
samaye
hi
naḥ
/26/
Verse: 27
Halfverse: a
na
matsakāśam
āgaccʰet
kr̥tye
hi
vinipātite
na
mat-sakāśam
āgaccʰet
kr̥tye
hi
vinipātite
/
Halfverse: c
yuvarājo
mahābāhuḥ
plavatāṃ
pravaro
'ṅgadaḥ
yuva-rājo
mahā-bāhuḥ
plavatāṃ
pravaro
_aṅgadaḥ
/27/
Verse: 28
Halfverse: a
yady
apy
akr̥takr̥tyānām
īdr̥śaḥ
syād
upakramaḥ
yady
apy
akr̥ta-kr̥tyānām
īdr̥śaḥ
syād
upakramaḥ
/
Halfverse: c
bʰavet
tu
dīnavadano
bʰrāntaviplutamānasaḥ
bʰavet
tu
dīna-vadano
bʰrānta-vipluta-mānasaḥ
/28/
Verse: 29
Halfverse: a
pitr̥paitāmahaṃ
caitat
pūrvakair
abʰirakṣitam
pitr̥-paitāmahaṃ
ca
_etat
pūrvakair
abʰirakṣitam
/
Halfverse: c
na
me
madʰuvanaṃ
hanyād
ahr̥ṣṭaḥ
plavageśvaraḥ
na
me
madʰu-vanaṃ
hanyād
ahr̥ṣṭaḥ
plavaga
_īśvaraḥ
/29/
Verse: 30
Halfverse: a
kausalyā
suprajā
rāma
samāśvasihi
suvrata
kausalyā
suprajā
rāma
samāśvasihi
suvrata
/
Halfverse: c
dr̥ṣṭā
devī
na
saṃdeho
na
cānyena
hanūmatā
dr̥ṣṭā
devī
na
saṃdeho
na
ca
_anyena
hanūmatā
/
Halfverse: e
na
hy
anyaḥ
karmaṇo
hetuḥ
sādʰane
tadvidʰo
bʰavet
na
hy
anyaḥ
karmaṇo
hetuḥ
sādʰane
tad-vidʰo
bʰavet
/30/
{!}
Verse: 31
Halfverse: a
hanūmati
hi
siddʰiś
ca
matiś
ca
matisattama
hanūmati
hi
siddʰiś
ca
matiś
ca
mati-sattama
/
Halfverse: c
vyavasāyaś
ca
vīryaṃ
ca
sūrye
teja
iva
dʰruvam
vyavasāyaś
ca
vīryaṃ
ca
sūrye
teja
iva
dʰruvam
/31/
Verse: 32
Halfverse: a
jāmbavān
yatra
netā
syād
aṅgadaś
ca
baleśvaraḥ
jāmbavān
yatra
netā
syād
aṅgadaś
ca
bala
_īśvaraḥ
/
Halfverse: c
hanūmāṃś
cāpy
adʰiṣṭʰātā
na
tasya
gatir
anyatʰā
hanūmāṃś
ca
_apy
adʰiṣṭʰātā
na
tasya
gatir
anyatʰā
/32/
Verse: 33
Halfverse: a
mā
bʰūś
cintā
samāyuktaḥ
saṃpraty
amitavikrama
mā
bʰūś
cintā
samāyuktaḥ
saṃpraty
amita-vikrama
/33/
{ab
only}
Verse: 34
Halfverse: a
tataḥ
kila
kilā
śabdaṃ
śuśrāvāsannam
ambare
tataḥ
kila
kilā
śabdaṃ
śuśrāva
_āsannam
ambare
/
Halfverse: c
hanūmat
karmadr̥ptānāṃ
nardatāṃ
kānanaukasām
hanūmat
karma-dr̥ptānāṃ
nardatāṃ
kānana
_okasām
/
Halfverse: e
kiṣkindʰām
upayātānāṃ
siddʰiṃ
katʰayatām
iva
kiṣkindʰām
upayātānāṃ
siddʰiṃ
katʰayatām
iva
/34/
Verse: 35
Halfverse: a
tataḥ
śrutvā
ninādaṃ
taṃ
kapīnāṃ
kapisattamaḥ
tataḥ
śrutvā
ninādaṃ
taṃ
kapīnāṃ
kapi-sattamaḥ
/
Halfverse: c
āyatāñcitalāṅgūlaḥ
so
'bʰavad
dʰr̥ṣṭamānasaḥ
āyata
_añcita-lāṅgūlaḥ
so
_abʰavadd^hr̥ṣṭa-mānasaḥ
/35/
Verse: 36
Halfverse: a
ājagmus
te
'pi
harayo
rāmadarśanakāṅkṣiṇaḥ
ājagmus
te
_api
harayo
rāma-darśana-kāṅkṣiṇaḥ
/
Halfverse: c
aṅgadaṃ
purataḥ
kr̥tvā
hanūmantaṃ
ca
vānaram
aṅgadaṃ
purataḥ
kr̥tvā
hanūmantaṃ
ca
vānaram
/36/
Verse: 37
Halfverse: a
te
'ṅgadapramukʰā
vīrāḥ
prahr̥ṣṭāś
ca
mudānvitāḥ
te
_aṅgada-pramukʰā
vīrāḥ
prahr̥ṣṭāś
ca
mudā
_anvitāḥ
/
Halfverse: c
nipetur
harirājasya
samīpe
rāgʰavasya
ca
nipetur
hari-rājasya
samīpe
rāgʰavasya
ca
/37/
Verse: 38
Halfverse: a
hanūmāṃś
ca
mahābahuḥ
praṇamya
śirasā
tataḥ
hanūmāṃś
ca
mahā-bahuḥ
praṇamya
śirasā
tataḥ
/
Halfverse: c
niyatām
akṣatāṃ
devīṃ
rāgʰavāya
nyavedayat
niyatām
akṣatāṃ
devīṃ
rāgʰavāya
nyavedayat
/38/
Verse: 39
Halfverse: a
niścitārtʰaṃ
tatas
tasmin
sugrīvaṃ
pavanātmaje
niścita
_artʰaṃ
tatas
tasmin
sugrīvaṃ
pavana
_ātmaje
/
Halfverse: c
lakṣmaṇaḥ
prītimān
prītaṃ
bahumānād
avaikṣata
lakṣmaṇaḥ
prītimān
prītaṃ
bahu-mānād
avaikṣata
/39/
Verse: 40
Halfverse: a
prītyā
ca
ramamāṇo
'tʰa
rāgʰavaḥ
paravīrahā
prītyā
ca
ramamāṇo
_atʰa
rāgʰavaḥ
para-vīrahā
/
Halfverse: c
bahu
mānena
mahatā
hanūmantam
avaikṣata
bahu
mānena
mahatā
hanūmantam
avaikṣata
/40/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.