TITUS
Ramayana
Part No. 388
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1 
Halfverse: a    tataḥ prasravaṇaṃ śailaṃ   te gatvā citrakānanam
   
tataḥ prasravaṇaṃ śailaṃ   te gatvā citra-kānanam /
Halfverse: c    
praṇamya śirasā rāmaṃ   lakṣmaṇaṃ ca mahābalam
   
praṇamya śirasā rāmaṃ   lakṣmaṇaṃ ca mahā-balam /1/

Verse: 2 
Halfverse: a    
yuvarājaṃ puraskr̥tya   sugrīvam abʰivādya ca
   
yuva-rājaṃ puras-kr̥tya   sugrīvam abʰivādya ca /
Halfverse: c    
pravr̥ttam atʰa sītāyāḥ   pravaktum upacakramuḥ
   
pravr̥ttam atʰa sītāyāḥ   pravaktum upacakramuḥ /2/

Verse: 3 
Halfverse: a    
rāvaṇāntaḥpure rodʰaṃ   rākṣasībʰiś ca tarjanam
   
rāvaṇa_antaḥ-pure rodʰaṃ   rākṣasībʰiś ca tarjanam /
Halfverse: c    
rāme samanurāgaṃ ca   yaś cāpi samayaḥ kr̥taḥ
   
rāme samanurāgaṃ ca   yaś ca_api samayaḥ kr̥taḥ /3/

Verse: 4 
Halfverse: a    
etad ākʰyānti te sarve   harayo rāma saṃnidʰau
   
etad ākʰyānti te sarve   harayo rāma saṃnidʰau /
Halfverse: c    
vaidehīm akṣatāṃ śrutvā   rāmas tūttaram abravīt
   
vaidehīm akṣatāṃ śrutvā   rāmas tu_uttaram abravīt /4/

Verse: 5 
Halfverse: a    
kva sītā vartate devī   katʰaṃ ca mayi vartate
   
kva sītā vartate devī   katʰaṃ ca mayi vartate /
Halfverse: c    
etan me sarvam ākʰyāta   vaidehīṃ prati vānarāḥ
   
etan me sarvam ākʰyāta   vaidehīṃ prati vānarāḥ /5/

Verse: 6 
Halfverse: a    
rāmasya gaditaṃ śrutva   harayo rāmasaṃnidʰau
   
rāmasya gaditaṃ śrutva   harayo rāma-saṃnidʰau /
Halfverse: c    
codayanti hanūmantaṃ   sītāvr̥ttāntakovidam
   
codayanti hanūmantaṃ   sītā-vr̥tta_anta-kovidam /6/

Verse: 7 
Halfverse: a    
śrutvā tu vacanaṃ teṣāṃ   hanūmān mārutātmajaḥ
   
śrutvā tu vacanaṃ teṣāṃ   hanūmān māruta_ātmajaḥ /
Halfverse: c    
uvāca vākyaṃ vākyajñaḥ   sītāyā darśanaṃ yatʰā
   
uvāca vākyaṃ vākyajñaḥ   sītāyā darśanaṃ yatʰā /7/

Verse: 8 
Halfverse: a    
samudraṃ laṅgʰayitvāhaṃ   śatayojanam āyatam
   
samudraṃ laṅgʰayitvā_ahaṃ   śata-yojanam āyatam /
Halfverse: c    
agaccʰaṃ jānakīṃ sītāṃ   mārgamāṇo didr̥kṣayā
   
agaccʰaṃ jānakīṃ sītāṃ   mārgamāṇo didr̥kṣayā /8/

Verse: 9 
Halfverse: a    
tatra laṅketi nagarī   rāvaṇasya durātmanaḥ
   
tatra laṅkā_iti nagarī   rāvaṇasya durātmanaḥ /
Halfverse: c    
dakṣiṇasya samudrasya   tīre vasati dakṣiṇe
   
dakṣiṇasya samudrasya   tīre vasati dakṣiṇe /9/

Verse: 10 
Halfverse: a    
tatra dr̥ṣṭā mayā sītā   rāvaṇāntaḥpure satī
   
tatra dr̥ṣṭā mayā sītā   rāvaṇa_antaḥ-pure satī /
Halfverse: c    
saṃnyasya tvayi jīvantī   rāmā rāma manoratʰam
   
saṃnyasya tvayi jīvantī   rāmā rāma mano-ratʰam /10/

Verse: 11 
Halfverse: a    
dr̥ṣṭā me rākṣasī madʰye   tarjyamānā muhur muhuḥ
   
dr̥ṣṭā me rākṣasī madʰye   tarjyamānā muhur muhuḥ /
Halfverse: c    
rākṣasībʰir virūpābʰī   rakṣitā pramadāvane
   
rākṣasībʰir virūpābʰī   rakṣitā pramadā-vane /11/

Verse: 12 
Halfverse: a    
duḥkʰam āpadyate devī   tavāduḥkʰocitā satī
   
duḥkʰam āpadyate devī   tava_aduḥkʰa_ucitā satī /
Halfverse: c    
rāvaṇāntaḥpure ruddʰvā   rākṣasībʰiḥ surakṣitā
   
rāvaṇa_antaḥ-pure ruddʰvā   rākṣasībʰiḥ surakṣitā /12/

Verse: 13 
Halfverse: a    
ekaveṇīdʰarā dīnā   tvayi cintāparāyaṇā
   
eka-veṇī-dʰarā dīnā   tvayi cintā-parāyaṇā /
Halfverse: c    
adʰaḥśayyā vivarṇāṅgī   padminīva himāgame
   
adʰaḥ-śayyā vivarṇa_aṅgī   padminī_iva hima_āgame /13/

Verse: 14 
Halfverse: a    
rāvaṇād vinivr̥ttārtʰā   martavyakr̥taniścayā
   
rāvaṇād vinivr̥tta_artʰā   martavya-kr̥ta-niścayā /
Halfverse: c    
devī katʰaṃ cit kākutstʰa   tvanmanā mārgitā mayā
   
devī katʰaṃcit kākutstʰa   tvan-manā mārgitā mayā /14/

Verse: 15 
Halfverse: a    
ikṣvākuvaṃśavikʰyātiṃ   śanaiḥ kīrtayatānagʰa
   
ikṣvāku-vaṃśa-vikʰyātiṃ   śanaiḥ kīrtayata_anagʰa /
Halfverse: c    
sa mayā naraśārdūla   viśvāsam upapāditā
   
sa mayā nara-śārdūla   viśvāsam upapāditā /15/

Verse: 16 
Halfverse: a    
tataḥ saṃbʰāṣitā devī   sarvam artʰaṃ ca darśitā
   
tataḥ saṃbʰāṣitā devī   sarvam artʰaṃ ca darśitā /
Halfverse: c    
rāmasugrīvasakʰyaṃ ca   śrutvā prītim upāgatā
   
rāma-sugrīva-sakʰyaṃ ca   śrutvā prītim upāgatā /16/

Verse: 17 
Halfverse: a    
niyataḥ samudācāro   bʰaktiś cāsyās tatʰā tvayi
   
niyataḥ samudācāro   bʰaktiś ca_asyās tatʰā tvayi /
Halfverse: c    
evaṃ mayā mahābʰāgā   dr̥ṣṭā janakanandinī
   
evaṃ mayā mahā-bʰāgā   dr̥ṣṭā janaka-nandinī /
Halfverse: e    
ugreṇa tapasā yuktā   tvadbʰaktyā puruṣarṣabʰa
   
ugreṇa tapasā yuktā   tvad-bʰaktyā puruṣa-r̥ṣabʰa /17/

Verse: 18 
Halfverse: a    
abʰijñānaṃ ca me dattaṃ   yatʰāvr̥ttaṃ tavāntike
   
abʰijñānaṃ ca me dattaṃ   yatʰā-vr̥ttaṃ tava_antike /
Halfverse: c    
citrakūṭe mahāprājña   vāyasaṃ prati rāgʰava
   
citra-kūṭe mahā-prājña   vāyasaṃ prati rāgʰava /18/

Verse: 19 
Halfverse: a    
vijñāpyaś ca nara vyāgʰro   rāmo vāyusuta tvayā
   
vijñāpyaś ca nara vyāgʰro   rāmo vāyu-suta tvayā /
Halfverse: c    
akʰileneha yad dr̥ṣṭam   iti mām āha jānakī
   
akʰilena_iha yad dr̥ṣṭam   iti mām āha jānakī /19/

Verse: 20 
Halfverse: a    
idaṃ cāsmai pradātavyaṃ   yatnāt suparirakṣitam
   
idaṃ ca_asmai pradātavyaṃ   yatnāt suparirakṣitam /
Halfverse: c    
bruvatā vacanāny evaṃ   sugrīvasyopaśr̥ṇvataḥ
   
bruvatā vacanāny evaṃ   sugrīvasya_upaśr̥ṇvataḥ /20/

Verse: 21 
Halfverse: a    
eṣa cūḍāmaṇiḥ śrīmān   mayā te yatnarakṣitaḥ
   
eṣa cūḍā-maṇiḥ śrīmān   mayā te yatna-rakṣitaḥ /
Halfverse: c    
manaḥśilāyās tikalas   taṃ smarasveti cābravīt
   
manaḥ-śilāyās tikalas   taṃ smarasva_iti ca_abravīt /21/

Verse: 22 
Halfverse: a    
eṣa niryātitaḥ śrīmān   mayā te vārisaṃbʰavaḥ
   
eṣa niryātitaḥ śrīmān   mayā te vāri-saṃbʰavaḥ /
Halfverse: c    
etaṃ dr̥ṣṭvā pramodiṣye   vyasane tvām ivānagʰa
   
etaṃ dr̥ṣṭvā pramodiṣye   vyasane tvām iva_anagʰa /22/

Verse: 23 
Halfverse: a    
jīvitaṃ dʰārayiṣyāmi   māsaṃ daśaratʰātmaja
   
jīvitaṃ dʰārayiṣyāmi   māsaṃ daśaratʰa_ātmaja /
Halfverse: c    
ūrdʰvaṃ māsān na jīveyaṃ   rakṣasāṃ vaśam āgatā
   
ūrdʰvaṃ māsān na jīveyaṃ   rakṣasāṃ vaśam āgatā /23/

Verse: 24 
Halfverse: a    
iti mām abravīt sītā   kr̥śāṅgī dʰarma cāriṇī
   
iti mām abravīt sītā   kr̥śa_aṅgī dʰarma cāriṇī /
Halfverse: c    
rāvaṇāntaḥpure ruddʰā   mr̥gīvotpʰullalocanā
   
rāvaṇa_antaḥ-pure ruddʰā   mr̥gī_iva_utpʰulla-locanā /24/

Verse: 25 
Halfverse: a    
etad eva mayākʰyātaṃ   sarvaṃ rāgʰava yad yatʰā
   
etad eva mayā_ākʰyātaṃ   sarvaṃ rāgʰava yad yatʰā /
Halfverse: c    
sarvatʰā sāgarajale   saṃtāraḥ pravidʰīyatām
   
sarvatʰā sāgara-jale   saṃtāraḥ pravidʰīyatām /25/

Verse: 26 


Halfverse: a    
tau jātāśvāsau rājaputrau viditvā    tau jātāśvāsau rājaputrau viditvā
   
tau jāta_āśvāsau rāja-putrau viditvā    tau jāta_āśvāsau rāja-putrau viditvā / {Gem}
Halfverse: b    
tac cābʰijñānaṃ rāgʰavāya pradāya    tac cābʰijñānaṃ rāgʰavāya pradāya
   
tac ca_abʰijñānaṃ rāgʰavāya pradāya    tac ca_abʰijñānaṃ rāgʰavāya pradāya / {Gem}
Halfverse: c    
devyā cākʰyātaṃ sarvam evānupūrvyād    devyā cākʰyātaṃ sarvam evānupūrvyād
   
devyā ca_ākʰyātaṃ sarvam eva_ānupūrvyād    devyā ca_ākʰyātaṃ sarvam eva_ānupūrvyād / {Gem}
Halfverse: d    
vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa    vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa
   
vācā saṃpūrṇaṃ vāyu-putraḥ śaśaṃsa    vācā saṃpūrṇaṃ vāyu-putraḥ śaśaṃsa /26/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.