TITUS
Ramayana
Part No. 388
Chapter: 63
Adhyāya
63
Verse: 1
Halfverse: a
tataḥ
prasravaṇaṃ
śailaṃ
te
gatvā
citrakānanam
tataḥ
prasravaṇaṃ
śailaṃ
te
gatvā
citra-kānanam
/
Halfverse: c
praṇamya
śirasā
rāmaṃ
lakṣmaṇaṃ
ca
mahābalam
praṇamya
śirasā
rāmaṃ
lakṣmaṇaṃ
ca
mahā-balam
/1/
Verse: 2
Halfverse: a
yuvarājaṃ
puraskr̥tya
sugrīvam
abʰivādya
ca
yuva-rājaṃ
puras-kr̥tya
sugrīvam
abʰivādya
ca
/
Halfverse: c
pravr̥ttam
atʰa
sītāyāḥ
pravaktum
upacakramuḥ
pravr̥ttam
atʰa
sītāyāḥ
pravaktum
upacakramuḥ
/2/
Verse: 3
Halfverse: a
rāvaṇāntaḥpure
rodʰaṃ
rākṣasībʰiś
ca
tarjanam
rāvaṇa
_antaḥ-pure
rodʰaṃ
rākṣasībʰiś
ca
tarjanam
/
Halfverse: c
rāme
samanurāgaṃ
ca
yaś
cāpi
samayaḥ
kr̥taḥ
rāme
samanurāgaṃ
ca
yaś
ca
_api
samayaḥ
kr̥taḥ
/3/
Verse: 4
Halfverse: a
etad
ākʰyānti
te
sarve
harayo
rāma
saṃnidʰau
etad
ākʰyānti
te
sarve
harayo
rāma
saṃnidʰau
/
Halfverse: c
vaidehīm
akṣatāṃ
śrutvā
rāmas
tūttaram
abravīt
vaidehīm
akṣatāṃ
śrutvā
rāmas
tu
_uttaram
abravīt
/4/
Verse: 5
Halfverse: a
kva
sītā
vartate
devī
katʰaṃ
ca
mayi
vartate
kva
sītā
vartate
devī
katʰaṃ
ca
mayi
vartate
/
Halfverse: c
etan
me
sarvam
ākʰyāta
vaidehīṃ
prati
vānarāḥ
etan
me
sarvam
ākʰyāta
vaidehīṃ
prati
vānarāḥ
/5/
Verse: 6
Halfverse: a
rāmasya
gaditaṃ
śrutva
harayo
rāmasaṃnidʰau
rāmasya
gaditaṃ
śrutva
harayo
rāma-saṃnidʰau
/
Halfverse: c
codayanti
hanūmantaṃ
sītāvr̥ttāntakovidam
codayanti
hanūmantaṃ
sītā-vr̥tta
_anta-kovidam
/6/
Verse: 7
Halfverse: a
śrutvā
tu
vacanaṃ
teṣāṃ
hanūmān
mārutātmajaḥ
śrutvā
tu
vacanaṃ
teṣāṃ
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
uvāca
vākyaṃ
vākyajñaḥ
sītāyā
darśanaṃ
yatʰā
uvāca
vākyaṃ
vākyajñaḥ
sītāyā
darśanaṃ
yatʰā
/7/
Verse: 8
Halfverse: a
samudraṃ
laṅgʰayitvāhaṃ
śatayojanam
āyatam
samudraṃ
laṅgʰayitvā
_ahaṃ
śata-yojanam
āyatam
/
Halfverse: c
agaccʰaṃ
jānakīṃ
sītāṃ
mārgamāṇo
didr̥kṣayā
agaccʰaṃ
jānakīṃ
sītāṃ
mārgamāṇo
didr̥kṣayā
/8/
Verse: 9
Halfverse: a
tatra
laṅketi
nagarī
rāvaṇasya
durātmanaḥ
tatra
laṅkā
_iti
nagarī
rāvaṇasya
durātmanaḥ
/
Halfverse: c
dakṣiṇasya
samudrasya
tīre
vasati
dakṣiṇe
dakṣiṇasya
samudrasya
tīre
vasati
dakṣiṇe
/9/
Verse: 10
Halfverse: a
tatra
dr̥ṣṭā
mayā
sītā
rāvaṇāntaḥpure
satī
tatra
dr̥ṣṭā
mayā
sītā
rāvaṇa
_antaḥ-pure
satī
/
Halfverse: c
saṃnyasya
tvayi
jīvantī
rāmā
rāma
manoratʰam
saṃnyasya
tvayi
jīvantī
rāmā
rāma
mano-ratʰam
/10/
Verse: 11
Halfverse: a
dr̥ṣṭā
me
rākṣasī
madʰye
tarjyamānā
muhur
muhuḥ
dr̥ṣṭā
me
rākṣasī
madʰye
tarjyamānā
muhur
muhuḥ
/
Halfverse: c
rākṣasībʰir
virūpābʰī
rakṣitā
pramadāvane
rākṣasībʰir
virūpābʰī
rakṣitā
pramadā-vane
/11/
Verse: 12
Halfverse: a
duḥkʰam
āpadyate
devī
tavāduḥkʰocitā
satī
duḥkʰam
āpadyate
devī
tava
_aduḥkʰa
_ucitā
satī
/
Halfverse: c
rāvaṇāntaḥpure
ruddʰvā
rākṣasībʰiḥ
surakṣitā
rāvaṇa
_antaḥ-pure
ruddʰvā
rākṣasībʰiḥ
surakṣitā
/12/
Verse: 13
Halfverse: a
ekaveṇīdʰarā
dīnā
tvayi
cintāparāyaṇā
eka-veṇī-dʰarā
dīnā
tvayi
cintā-parāyaṇā
/
Halfverse: c
adʰaḥśayyā
vivarṇāṅgī
padminīva
himāgame
adʰaḥ-śayyā
vivarṇa
_aṅgī
padminī
_iva
hima
_āgame
/13/
Verse: 14
Halfverse: a
rāvaṇād
vinivr̥ttārtʰā
martavyakr̥taniścayā
rāvaṇād
vinivr̥tta
_artʰā
martavya-kr̥ta-niścayā
/
Halfverse: c
devī
katʰaṃ
cit
kākutstʰa
tvanmanā
mārgitā
mayā
devī
katʰaṃcit
kākutstʰa
tvan-manā
mārgitā
mayā
/14/
Verse: 15
Halfverse: a
ikṣvākuvaṃśavikʰyātiṃ
śanaiḥ
kīrtayatānagʰa
ikṣvāku-vaṃśa-vikʰyātiṃ
śanaiḥ
kīrtayata
_anagʰa
/
Halfverse: c
sa
mayā
naraśārdūla
viśvāsam
upapāditā
sa
mayā
nara-śārdūla
viśvāsam
upapāditā
/15/
Verse: 16
Halfverse: a
tataḥ
saṃbʰāṣitā
devī
sarvam
artʰaṃ
ca
darśitā
tataḥ
saṃbʰāṣitā
devī
sarvam
artʰaṃ
ca
darśitā
/
Halfverse: c
rāmasugrīvasakʰyaṃ
ca
śrutvā
prītim
upāgatā
rāma-sugrīva-sakʰyaṃ
ca
śrutvā
prītim
upāgatā
/16/
Verse: 17
Halfverse: a
niyataḥ
samudācāro
bʰaktiś
cāsyās
tatʰā
tvayi
niyataḥ
samudācāro
bʰaktiś
ca
_asyās
tatʰā
tvayi
/
Halfverse: c
evaṃ
mayā
mahābʰāgā
dr̥ṣṭā
janakanandinī
evaṃ
mayā
mahā-bʰāgā
dr̥ṣṭā
janaka-nandinī
/
Halfverse: e
ugreṇa
tapasā
yuktā
tvadbʰaktyā
puruṣarṣabʰa
ugreṇa
tapasā
yuktā
tvad-bʰaktyā
puruṣa-r̥ṣabʰa
/17/
Verse: 18
Halfverse: a
abʰijñānaṃ
ca
me
dattaṃ
yatʰāvr̥ttaṃ
tavāntike
abʰijñānaṃ
ca
me
dattaṃ
yatʰā-vr̥ttaṃ
tava
_antike
/
Halfverse: c
citrakūṭe
mahāprājña
vāyasaṃ
prati
rāgʰava
citra-kūṭe
mahā-prājña
vāyasaṃ
prati
rāgʰava
/18/
Verse: 19
Halfverse: a
vijñāpyaś
ca
nara
vyāgʰro
rāmo
vāyusuta
tvayā
vijñāpyaś
ca
nara
vyāgʰro
rāmo
vāyu-suta
tvayā
/
Halfverse: c
akʰileneha
yad
dr̥ṣṭam
iti
mām
āha
jānakī
akʰilena
_iha
yad
dr̥ṣṭam
iti
mām
āha
jānakī
/19/
Verse: 20
Halfverse: a
idaṃ
cāsmai
pradātavyaṃ
yatnāt
suparirakṣitam
idaṃ
ca
_asmai
pradātavyaṃ
yatnāt
suparirakṣitam
/
Halfverse: c
bruvatā
vacanāny
evaṃ
sugrīvasyopaśr̥ṇvataḥ
bruvatā
vacanāny
evaṃ
sugrīvasya
_upaśr̥ṇvataḥ
/20/
Verse: 21
Halfverse: a
eṣa
cūḍāmaṇiḥ
śrīmān
mayā
te
yatnarakṣitaḥ
eṣa
cūḍā-maṇiḥ
śrīmān
mayā
te
yatna-rakṣitaḥ
/
Halfverse: c
manaḥśilāyās
tikalas
taṃ
smarasveti
cābravīt
manaḥ-śilāyās
tikalas
taṃ
smarasva
_iti
ca
_abravīt
/21/
Verse: 22
Halfverse: a
eṣa
niryātitaḥ
śrīmān
mayā
te
vārisaṃbʰavaḥ
eṣa
niryātitaḥ
śrīmān
mayā
te
vāri-saṃbʰavaḥ
/
Halfverse: c
etaṃ
dr̥ṣṭvā
pramodiṣye
vyasane
tvām
ivānagʰa
etaṃ
dr̥ṣṭvā
pramodiṣye
vyasane
tvām
iva
_anagʰa
/22/
Verse: 23
Halfverse: a
jīvitaṃ
dʰārayiṣyāmi
māsaṃ
daśaratʰātmaja
jīvitaṃ
dʰārayiṣyāmi
māsaṃ
daśaratʰa
_ātmaja
/
Halfverse: c
ūrdʰvaṃ
māsān
na
jīveyaṃ
rakṣasāṃ
vaśam
āgatā
ūrdʰvaṃ
māsān
na
jīveyaṃ
rakṣasāṃ
vaśam
āgatā
/23/
Verse: 24
Halfverse: a
iti
mām
abravīt
sītā
kr̥śāṅgī
dʰarma
cāriṇī
iti
mām
abravīt
sītā
kr̥śa
_aṅgī
dʰarma
cāriṇī
/
Halfverse: c
rāvaṇāntaḥpure
ruddʰā
mr̥gīvotpʰullalocanā
rāvaṇa
_antaḥ-pure
ruddʰā
mr̥gī
_iva
_utpʰulla-locanā
/24/
Verse: 25
Halfverse: a
etad
eva
mayākʰyātaṃ
sarvaṃ
rāgʰava
yad
yatʰā
etad
eva
mayā
_ākʰyātaṃ
sarvaṃ
rāgʰava
yad
yatʰā
/
Halfverse: c
sarvatʰā
sāgarajale
saṃtāraḥ
pravidʰīyatām
sarvatʰā
sāgara-jale
saṃtāraḥ
pravidʰīyatām
/25/
Verse: 26
Halfverse: a
tau
jātāśvāsau
rājaputrau
viditvā
tau
jātāśvāsau
rājaputrau
viditvā
tau
jāta
_āśvāsau
rāja-putrau
viditvā
tau
jāta
_āśvāsau
rāja-putrau
viditvā
/
{Gem}
Halfverse: b
tac
cābʰijñānaṃ
rāgʰavāya
pradāya
tac
cābʰijñānaṃ
rāgʰavāya
pradāya
tac
ca
_abʰijñānaṃ
rāgʰavāya
pradāya
tac
ca
_abʰijñānaṃ
rāgʰavāya
pradāya
/
{Gem}
Halfverse: c
devyā
cākʰyātaṃ
sarvam
evānupūrvyād
devyā
cākʰyātaṃ
sarvam
evānupūrvyād
devyā
ca
_ākʰyātaṃ
sarvam
eva
_ānupūrvyād
devyā
ca
_ākʰyātaṃ
sarvam
eva
_ānupūrvyād
/
{Gem}
Halfverse: d
vācā
saṃpūrṇaṃ
vāyuputraḥ
śaśaṃsa
vācā
saṃpūrṇaṃ
vāyuputraḥ
śaśaṃsa
vācā
saṃpūrṇaṃ
vāyu-putraḥ
śaśaṃsa
vācā
saṃpūrṇaṃ
vāyu-putraḥ
śaśaṃsa
/26/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.