TITUS
Ramayana
Part No. 530
Chapter: 23
Adhyāya
23
Verse: 1
Halfverse: a
sa
tu
jitvā
daśagrīvo
yamaṃ
tridaśapuṃgavam
sa
tu
jitvā
daśagrīvo
yamaṃ
tridaśa-puṃgavam
/
Halfverse: c
rāvaṇas
tu
jayaślāgʰī
svasahāyān
dadarśa
ha
rāvaṇas
tu
jaya-ślāgʰī
sva-sahāyān
dadarśa
ha
/1/
Verse: 2
Halfverse: a
jayena
vardʰayitvā
ca
mārīcapramukʰās
tataḥ
jayena
vardʰayitvā
ca
mārīca-pramukʰās
tataḥ
/
Halfverse: c
puṣpakaṃ
bʰejire
sarve
sāntvitā
ravaṇena
ha
puṣpakaṃ
bʰejire
sarve
sāntvitā
ravaṇena
ha
/2/
Verse: 3
Halfverse: a
tato
rasātalaṃ
hr̥ṣṭaḥ
praviṣṭaḥ
payaso
nidʰim
tato
rasā-talaṃ
hr̥ṣṭaḥ
praviṣṭaḥ
payaso
nidʰim
/
Halfverse: c
daityoraga
gaṇādʰyuṣṭaṃ
varuṇena
surakṣitam
daitya
_uraga
gaṇa
_adʰyuṣṭaṃ
varuṇena
surakṣitam
/3/
Verse: 4
Halfverse: a
sa
tu
bʰogavatīṃ
gatvā
purīṃ
vāsukipālitām
sa
tu
bʰogavatīṃ
gatvā
purīṃ
vāsuki-pālitām
/
Halfverse: c
stʰāpya
nāgān
vaśe
kr̥tvā
yayau
maṇimatīṃ
purīm
stʰāpya
nāgān
vaśe
kr̥tvā
yayau
maṇimatīṃ
purīm
/4/
Verse: 5
Halfverse: a
nivātakavacās
tatra
daityā
labdʰavarā
vasan
nivāta-kavacās
tatra
daityā
labdʰa-varā
vasan
/
Halfverse: c
rākṣasas
tān
samāsādya
yuddʰena
samupāhvayat
rākṣasas
tān
samāsādya
yuddʰena
samupāhvayat
/5/
Verse: 6
Halfverse: a
te
tu
sarve
suvikrāntā
daiteyā
balaśālinaḥ
te
tu
sarve
suvikrāntā
daiteyā
bala-śālinaḥ
/
Halfverse: c
nānāpraharaṇās
tatra
prayuddʰā
yuddʰadurmadāḥ
nānā-praharaṇās
tatra
prayuddʰā
yuddʰa-durmadāḥ
/6/
Verse: 7
Halfverse: a
teṣāṃ
tu
yudʰyamānānāṃ
sāgraḥ
saṃvatsaro
gataḥ
teṣāṃ
tu
yudʰyamānānāṃ
sāgraḥ
saṃvatsaro
gataḥ
/
Halfverse: c
na
cānyatarayos
tatra
vijayo
vā
kṣayo
'pi
vā
na
ca
_anyatarayos
tatra
vijayo
vā
kṣayo
_api
vā
/7/
Verse: 8
Halfverse: a
tataḥ
pitāmahas
tatra
trailokyagatir
avyayaḥ
tataḥ
pitāmahas
tatra
trailokya-gatir
avyayaḥ
/
Halfverse: c
ājagāma
drutaṃ
devo
vimānavaram
āstʰitaḥ
ājagāma
drutaṃ
devo
vimāna-varam
āstʰitaḥ
/8/
Verse: 9
Halfverse: a
nivātakavacānāṃ
tu
nivārya
raṇakarma
tat
nivāta-kavacānāṃ
tu
nivārya
raṇa-karma
tat
/
Halfverse: c
vr̥ddʰaḥ
pitāmaho
vākyam
uvāca
viditārtʰavat
vr̥ddʰaḥ
pitāmaho
vākyam
uvāca
vidita
_artʰavat
/9/
Verse: 10
Halfverse: a
na
hy
ayaṃ
rāvaṇo
yuddʰe
śakyo
jetuṃ
surāsuraiḥ
na
hy
ayaṃ
rāvaṇo
yuddʰe
śakyo
jetuṃ
sura
_asuraiḥ
/
Halfverse: c
na
bʰavantaḥ
kṣayaṃ
netuṃ
śakyāḥ
sendraiḥ
surāsuraiḥ
na
bʰavantaḥ
kṣayaṃ
netuṃ
śakyāḥ
sa
_indraiḥ
sura
_asuraiḥ
/10/
Verse: 11
Halfverse: a
rākṣasasya
sakʰitvaṃ
vai
bʰavadbʰiḥ
saha
rocate
rākṣasasya
sakʰitvaṃ
vai
bʰavadbʰiḥ
saha
rocate
/
Halfverse: c
avibʰaktā
hi
sarvārtʰāḥ
suhr̥dāṃ
nātra
saṃśayaḥ
avibʰaktā
hi
sarva
_artʰāḥ
suhr̥dāṃ
na
_atra
saṃśayaḥ
/11/
Verse: 12
Halfverse: a
tato
'gnisākṣikaṃ
sakʰyaṃ
kr̥tavāṃs
tatra
rāvaṇaḥ
tato
_agni-sākṣikaṃ
sakʰyaṃ
kr̥tavāṃs
tatra
rāvaṇaḥ
/
Halfverse: c
nivātakavacaiḥ
sārdʰaṃ
prītimān
abʰavat
tadā
nivāta-kavacaiḥ
sārdʰaṃ
prītimān
abʰavat
tadā
/12/
Verse: 13
Halfverse: a
arcitas
tair
yatʰānyāyaṃ
saṃvatsarasukʰoṣitaḥ
arcitas
tair
yatʰā-nyāyaṃ
saṃvatsara-sukʰa
_uṣitaḥ
/
Halfverse: c
svapurān
nirviśeṣaṃ
ca
pūjāṃ
prāpto
daśānanaḥ
sva-purān
nirviśeṣaṃ
ca
pūjāṃ
prāpto
daśa
_ānanaḥ
/13/
Verse: 14
Halfverse: a
sa
tūpadʰārya
māyānāṃ
śatam
ekonam
ātmavān
sa
tu
_upadʰārya
māyānāṃ
śatam
eka
_ūnam
ātmavān
/
Halfverse: c
salilendrapurānveṣī
sa
babʰrāma
rasātalam
salila
_indra-pura
_anveṣī
sa
babʰrāma
rasā-talam
/14/
Verse: 15
Halfverse: a
tato
'śmanagaraṃ
nāma
kālakeyābʰirakṣitam
tato
_aśma-nagaraṃ
nāma
kālakeya
_abʰirakṣitam
/
Halfverse: c
taṃ
vijitya
muhūrtena
jagʰne
daityāṃś
catuḥśatam
taṃ
vijitya
muhūrtena
jagʰne
daityāṃś
catuḥ-śatam
/15/
Verse: 16
Halfverse: a
tataḥ
pāṇḍuramegʰābʰaṃ
kailāsam
iva
saṃstʰitam
tataḥ
pāṇḍura-megʰa
_ābʰaṃ
kailāsam
iva
saṃstʰitam
/
Halfverse: c
varuṇasyālayaṃ
divyam
apaśyad
rākṣasādʰipaḥ
varuṇasya
_ālayaṃ
divyam
apaśyad
rākṣasa
_adʰipaḥ
/16/
Verse: 17
Halfverse: a
kṣarantīṃ
ca
payo
nityaṃ
surabʰiṃ
gām
avastʰitām
kṣarantīṃ
ca
payo
nityaṃ
surabʰiṃ
gām
avastʰitām
/
Halfverse: c
yasyāḥ
payoviniṣyandāt
kṣīrodo
nāma
sāgaraḥ
yasyāḥ
payo-viniṣyandāt
kṣīra
_udo
nāma
sāgaraḥ
/17/
Verse: 18
Halfverse: a
yasmāc
candraḥ
prabʰavati
śītaraśmiḥ
prajāhitaḥ
yasmāc
candraḥ
prabʰavati
śīta-raśmiḥ
prajā-hitaḥ
/
Halfverse: c
yaṃ
samāsādya
jīvanti
pʰenapāḥ
paramarṣayaḥ
yaṃ
samāsādya
jīvanti
pʰenapāḥ
parama-r̥ṣayaḥ
/
Halfverse: e
amr̥taṃ
yatra
cotpannaṃ
surā
cāpi
surāśinām
amr̥taṃ
yatra
ca
_utpannaṃ
surā
ca
_api
sura
_aśinām
/18/
Verse: 19
Halfverse: a
yāṃ
bruvanti
narā
loke
surabʰiṃ
nāma
nāmataḥ
yāṃ
bruvanti
narā
loke
surabʰiṃ
nāma
nāmataḥ
/
Halfverse: c
pradakṣiṇaṃ
tu
tāṃ
kr̥tvā
rāvaṇaḥ
paramādbʰutām
pradakṣiṇaṃ
tu
tāṃ
kr̥tvā
rāvaṇaḥ
parama
_adbʰutām
/
Halfverse: e
praviveśa
mahāgʰoraṃ
guptaṃ
bahuvidʰair
balaiḥ
praviveśa
mahā-gʰoraṃ
guptaṃ
bahuvidʰair
balaiḥ
/19/
Verse: 20
Halfverse: a
tato
dʰārāśatākīrṇaṃ
śāradābʰranibʰaṃ
tadā
tato
dʰārā-śata
_ākīrṇaṃ
śārada
_abʰra-nibʰaṃ
tadā
/
Halfverse: c
nityaprahr̥ṣṭaṃ
dadr̥śe
varuṇasya
gr̥hottamam
nitya-prahr̥ṣṭaṃ
dadr̥śe
varuṇasya
gr̥ha
_uttamam
/20/
Verse: 21
Halfverse: a
tato
hatvā
balādʰyakṣān
samare
taiś
ca
tāḍitaḥ
tato
hatvā
bala
_adʰyakṣān
samare
taiś
ca
tāḍitaḥ
/
Halfverse: c
abravīt
kva
gato
yo
vo
rājā
śīgʰraṃ
nivedyatām
abravīt
kva
gato
yo
vo
rājā
śīgʰraṃ
nivedyatām
/21/
Verse: 22
Halfverse: a
yuddʰārtʰī
rāvaṇaḥ
prāptas
tasya
yuddʰaṃ
pradīyatām
yuddʰa
_artʰī
rāvaṇaḥ
prāptas
tasya
yuddʰaṃ
pradīyatām
/
Halfverse: c
vada
vā
na
bʰayaṃ
te
'sti
nirjito
'smīti
sāñjaliḥ
vada
vā
na
bʰayaṃ
te
_asti
nirjito
_asmi
_iti
sāñjaliḥ
/22/
Verse: 23
Halfverse: a
etasminn
antare
kruddʰā
varuṇasya
mahātmanaḥ
etasminn
antare
kruddʰā
varuṇasya
mahātmanaḥ
/
Halfverse: c
putrāḥ
pautrāś
ca
niṣkrāman
gauś
ca
puṣkara
eva
ca
putrāḥ
pautrāś
ca
niṣkrāman
gauś
ca
puṣkara
eva
ca
/23/
Verse: 24
Halfverse: a
te
tu
vīryaguṇopetā
balaiḥ
parivr̥tāḥ
svakaiḥ
te
tu
vīrya-guṇa
_upetā
balaiḥ
parivr̥tāḥ
svakaiḥ
/
Halfverse: c
yuktvā
ratʰān
kāmagamān
udyadbʰāskaravarcasaḥ
yuktvā
ratʰān
kāma-gamān
udyad-bʰāskara-varcasaḥ
/24/
Verse: 25
Halfverse: a
tato
yuddʰaṃ
samabʰavad
dāruṇaṃ
lomaharṣaṇam
tato
yuddʰaṃ
samabʰavad
dāruṇaṃ
loma-harṣaṇam
/
Halfverse: c
salilendrasya
putrāṇāṃ
rāvaṇasya
ca
rakṣasaḥ
salila
_indrasya
putrāṇāṃ
rāvaṇasya
ca
rakṣasaḥ
/25/
Verse: 26
Halfverse: a
amātyais
tu
mahāvīryair
daśagrīvasya
rakṣasaḥ
amātyais
tu
mahā-vīryair
daśagrīvasya
rakṣasaḥ
/
Halfverse: c
vāruṇaṃ
tad
balaṃ
kr̥tsnaṃ
kṣaṇena
vinipātitam
vāruṇaṃ
tad
balaṃ
kr̥tsnaṃ
kṣaṇena
vinipātitam
/26/
Verse: 27
Halfverse: a
samīkṣya
svabalaṃ
saṃkʰye
varuṇasyā
sutās
tadā
samīkṣya
sva-balaṃ
saṃkʰye
varuṇasyā
sutās
tadā
/
Halfverse: c
arditāḥ
śarajālena
nivr̥ttā
raṇakarmaṇaḥ
arditāḥ
śara-jālena
nivr̥ttā
raṇa-karmaṇaḥ
/27/
Verse: 28
Halfverse: a
mahītalagatās
te
tu
rāvaṇaṃ
dr̥śya
puṣpake
mahī-tala-gatās
te
tu
rāvaṇaṃ
dr̥śya
puṣpake
/
Halfverse: c
ākāśam
āśu
viviśuḥ
syandanaiḥ
śīgʰragāmibʰiḥ
ākāśam
āśu
viviśuḥ
syandanaiḥ
śīgʰra-gāmibʰiḥ
/28/
Verse: 29
Halfverse: a
mahad
āsīt
tatas
teṣāṃ
tulyaṃ
stʰānam
avāpya
tat
mahad
āsīt
tatas
teṣāṃ
tulyaṃ
stʰānam
avāpya
tat
/
Halfverse: c
ākāśayuddʰaṃ
tumulaṃ
devadānavayor
iva
ākāśa-yuddʰaṃ
tumulaṃ
deva-dānavayor
iva
/29/
Verse: 30
Halfverse: a
tatas
te
rāvaṇaṃ
yudʰe
śaraiḥ
pāvakasaṃnibʰaiḥ
tatas
te
rāvaṇaṃ
yudʰe
śaraiḥ
pāvaka-saṃnibʰaiḥ
/
Halfverse: c
vimukʰīkr̥tya
saṃhr̥ṣṭā
vinedur
vividʰān
ravān
vimukʰī-kr̥tya
saṃhr̥ṣṭā
vinedur
vividʰān
ravān
/30/
Verse: 31
Halfverse: a
tato
mahodaraḥ
kruddʰo
rājānaṃ
dr̥śya
dʰarṣitam
tato
mahā
_udaraḥ
kruddʰo
rājānaṃ
dr̥śya
dʰarṣitam
/
Halfverse: c
tyaktvā
mr̥tyubʰayaṃ
vīro
yuddʰakāṅkṣī
vyalokayat
tyaktvā
mr̥tyu-bʰayaṃ
vīro
yuddʰa-kāṅkṣī
vyalokayat
/31/
Verse: 32
Halfverse: a
tena
teṣāṃ
hayā
ye
ca
kāmagāḥ
pavanopamāḥ
tena
teṣāṃ
hayā
ye
ca
kāmagāḥ
pavana
_upamāḥ
/
Halfverse: c
mahodareṇa
gadayā
hatās
te
prayayuḥ
kṣitim
mahā
_udareṇa
gadayā
hatās
te
prayayuḥ
kṣitim
/32/
Verse: 33
Halfverse: a
teṣāṃ
varuṇasūnūnāṃ
hatvā
yodʰān
hayāṃś
ca
tān
teṣāṃ
varuṇa-sūnūnāṃ
hatvā
yodʰān
hayāṃś
ca
tān
/
Halfverse: c
mumocāśu
mahānādaṃ
viratʰān
prekṣya
tān
stʰitān
mumoca
_āśu
mahā-nādaṃ
viratʰān
prekṣya
tān
stʰitān
/33/
Verse: 34
Halfverse: a
te
tu
teṣāṃ
ratʰāḥ
sāśvāḥ
saha
sāratʰibʰir
varaiḥ
te
tu
teṣāṃ
ratʰāḥ
sāśvāḥ
saha
sāratʰibʰir
varaiḥ
/
Halfverse: c
mahodareṇa
nihatāḥ
patitāḥ
pr̥tʰivītale
mahā
_udareṇa
nihatāḥ
patitāḥ
pr̥tʰivī-tale
/34/
Verse: 35
Halfverse: a
te
tu
tyaktvā
ratʰān
putrā
varuṇasya
mahātmanaḥ
te
tu
tyaktvā
ratʰān
putrā
varuṇasya
mahātmanaḥ
/
Halfverse: c
ākāśe
viṣṭʰitāḥ
śūrāḥ
svaprabʰāvān
na
vivyatʰuḥ
ākāśe
viṣṭʰitāḥ
śūrāḥ
sva-prabʰāvān
na
vivyatʰuḥ
/35/
Verse: 36
Halfverse: a
dʰanūṃṣi
kr̥tvā
sajyāni
vinirbʰidya
mahodaram
dʰanūṃṣi
kr̥tvā
sajyāni
vinirbʰidya
mahā
_udaram
/
Halfverse: c
rāvaṇaṃ
samare
kruddʰāḥ
sahitāḥ
samabʰidravan
rāvaṇaṃ
samare
kruddʰāḥ
sahitāḥ
samabʰidravan
/36/
Verse: 37
Halfverse: a
tataḥ
kruddʰo
daśagrīvaḥ
kālāgnir
iva
viṣṭʰitaḥ
tataḥ
kruddʰo
daśagrīvaḥ
kāla
_agnir
iva
viṣṭʰitaḥ
/
Halfverse: c
śaravarṣaṃ
mahāvegaṃ
teṣāṃ
marmasv
apātayat
śara-varṣaṃ
mahā-vegaṃ
teṣāṃ
marmasv
apātayat
/37/
Verse: 38
Halfverse: a
musalāni
vicitrāṇi
tato
bʰallaśatāni
ca
musalāni
vicitrāṇi
tato
bʰalla-śatāni
ca
/
Halfverse: c
paṭṭasāṃś
caiva
śaktīś
ca
śatagʰnīs
tomarāṃs
tatʰā
paṭṭasāṃś
caiva
śaktīś
ca
śatagʰnīs
tomarāṃs
tatʰā
/
Halfverse: e
pātayām
āsa
durdʰarṣas
teṣām
upari
viṣṭʰitaḥ
pātayām
āsa
durdʰarṣas
teṣām
upari
viṣṭʰitaḥ
/38/
Verse: 39
Halfverse: a
atʰa
viddʰās
tu
te
vīrā
viniṣpetuḥ
padātayaḥ
atʰa
viddʰās
tu
te
vīrā
viniṣpetuḥ
padātayaḥ
/39/
{ab
only}
Verse: 40
Halfverse: a
tato
rakṣo
mahānādaṃ
muktvā
hanti
sma
vāruṇān
tato
rakṣo
mahā-nādaṃ
muktvā
hanti
sma
vāruṇān
/
Halfverse: c
nānāpraharaṇair
gʰorair
dʰārāpātair
ivāmbudaḥ
nānā-praharaṇair
gʰorair
dʰārā-pātair
iva
_ambudaḥ
/40/
Verse: 41
Halfverse: a
tatas
te
vimukʰāḥ
sarve
patitā
dʰaraṇītale
tatas
te
vimukʰāḥ
sarve
patitā
dʰaraṇī-tale
/
Halfverse: c
raṇāt
svapuruṣaiḥ
śīgʰraṃ
gr̥hāṇy
eva
praveśitāḥ
raṇāt
sva-puruṣaiḥ
śīgʰraṃ
gr̥hāṇy
eva
praveśitāḥ
/41/
Verse: 42
Halfverse: a
tān
abravīt
tato
rakṣo
varuṇāya
nivedyatām
tān
abravīt
tato
rakṣo
varuṇāya
nivedyatām
/
Halfverse: c
rāvaṇaṃ
cābravīn
mantrī
prabʰāso
nāma
vāruṇaḥ
rāvaṇaṃ
ca
_abravīn
mantrī
prabʰāso
nāma
vāruṇaḥ
/42/
Verse: 43
Halfverse: a
gataḥ
kʰalu
mahātejā
brahmalokaṃ
jaleśvaraḥ
gataḥ
kʰalu
mahā-tejā
brahma-lokaṃ
jala
_īśvaraḥ
/
Halfverse: c
gāndʰarvaṃ
varuṇaḥ
śrotuṃ
yaṃ
tvam
āhvayase
yudʰi
gāndʰarvaṃ
varuṇaḥ
śrotuṃ
yaṃ
tvam
āhvayase
yudʰi
/43/
Verse: 44
Halfverse: a
tat
kiṃ
tava
vr̥tʰā
vīra
pariśrāmya
gate
nr̥pe
tat
kiṃ
tava
vr̥tʰā
vīra
pariśrāmya
gate
nr̥pe
/
Halfverse: c
ye
tu
saṃnihitā
vīrāḥ
kumārās
te
parājitāḥ
ye
tu
saṃnihitā
vīrāḥ
kumārās
te
parājitāḥ
/44/
Verse: 45
Halfverse: a
rākṣasendras
tu
tac
cʰrutvā
nāma
viśrāvya
cātmanaḥ
rākṣasa
_indras
tu
tat
śrutvā
nāma
viśrāvya
ca
_ātmanaḥ
/
Halfverse: c
harṣān
nādaṃ
vimuñcan
vai
niṣkrānto
varuṇālayāt
harṣān
nādaṃ
vimuñcan
vai
niṣkrānto
varuṇa
_ālayāt
/45/
Verse: 46
Halfverse: a
āgatas
tu
patʰā
yena
tenaiva
vinivr̥tya
saḥ
āgatas
tu
patʰā
yena
tena
_eva
vinivr̥tya
saḥ
/
Halfverse: c
laṅkām
abʰimukʰo
rakṣo
nabʰastalagato
yayau
laṅkām
abʰimukʰo
rakṣo
nabʰas-tala-gato
yayau
/46/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.