TITUS
Ramayana
Part No. 530
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1 
Halfverse: a    sa tu jitvā daśagrīvo   yamaṃ tridaśapuṃgavam
   
sa tu jitvā daśagrīvo   yamaṃ tridaśa-puṃgavam /
Halfverse: c    
rāvaṇas tu jayaślāgʰī   svasahāyān dadarśa ha
   
rāvaṇas tu jaya-ślāgʰī   sva-sahāyān dadarśa ha /1/

Verse: 2 
Halfverse: a    
jayena vardʰayitvā ca   mārīcapramukʰās tataḥ
   
jayena vardʰayitvā ca   mārīca-pramukʰās tataḥ /
Halfverse: c    
puṣpakaṃ bʰejire sarve   sāntvitā ravaṇena ha
   
puṣpakaṃ bʰejire sarve   sāntvitā ravaṇena ha /2/

Verse: 3 
Halfverse: a    
tato rasātalaṃ hr̥ṣṭaḥ   praviṣṭaḥ payaso nidʰim
   
tato rasā-talaṃ hr̥ṣṭaḥ   praviṣṭaḥ payaso nidʰim /
Halfverse: c    
daityoraga gaṇādʰyuṣṭaṃ   varuṇena surakṣitam
   
daitya_uraga gaṇa_adʰyuṣṭaṃ   varuṇena surakṣitam /3/

Verse: 4 
Halfverse: a    
sa tu bʰogavatīṃ gatvā   purīṃ vāsukipālitām
   
sa tu bʰogavatīṃ gatvā   purīṃ vāsuki-pālitām /
Halfverse: c    
stʰāpya nāgān vaśe kr̥tvā   yayau maṇimatīṃ purīm
   
stʰāpya nāgān vaśe kr̥tvā   yayau maṇimatīṃ purīm /4/

Verse: 5 
Halfverse: a    
nivātakavacās tatra   daityā labdʰavarā vasan
   
nivāta-kavacās tatra   daityā labdʰa-varā vasan /
Halfverse: c    
rākṣasas tān samāsādya   yuddʰena samupāhvayat
   
rākṣasas tān samāsādya   yuddʰena samupāhvayat /5/

Verse: 6 
Halfverse: a    
te tu sarve suvikrāntā   daiteyā balaśālinaḥ
   
te tu sarve suvikrāntā   daiteyā bala-śālinaḥ /
Halfverse: c    
nānāpraharaṇās tatra   prayuddʰā yuddʰadurmadāḥ
   
nānā-praharaṇās tatra   prayuddʰā yuddʰa-durmadāḥ /6/

Verse: 7 
Halfverse: a    
teṣāṃ tu yudʰyamānānāṃ   sāgraḥ saṃvatsaro gataḥ
   
teṣāṃ tu yudʰyamānānāṃ   sāgraḥ saṃvatsaro gataḥ /
Halfverse: c    
na cānyatarayos tatra   vijayo kṣayo 'pi
   
na ca_anyatarayos tatra   vijayo kṣayo_api /7/

Verse: 8 
Halfverse: a    
tataḥ pitāmahas tatra   trailokyagatir avyayaḥ
   
tataḥ pitāmahas tatra   trailokya-gatir avyayaḥ /
Halfverse: c    
ājagāma drutaṃ devo   vimānavaram āstʰitaḥ
   
ājagāma drutaṃ devo   vimāna-varam āstʰitaḥ /8/

Verse: 9 
Halfverse: a    
nivātakavacānāṃ tu   nivārya raṇakarma tat
   
nivāta-kavacānāṃ tu   nivārya raṇa-karma tat /
Halfverse: c    
vr̥ddʰaḥ pitāmaho vākyam   uvāca viditārtʰavat
   
vr̥ddʰaḥ pitāmaho vākyam   uvāca vidita_artʰavat /9/

Verse: 10 
Halfverse: a    
na hy ayaṃ rāvaṇo yuddʰe   śakyo jetuṃ surāsuraiḥ
   
na hy ayaṃ rāvaṇo yuddʰe   śakyo jetuṃ sura_asuraiḥ /
Halfverse: c    
na bʰavantaḥ kṣayaṃ netuṃ   śakyāḥ sendraiḥ surāsuraiḥ
   
na bʰavantaḥ kṣayaṃ netuṃ   śakyāḥ sa_indraiḥ sura_asuraiḥ /10/

Verse: 11 
Halfverse: a    
rākṣasasya sakʰitvaṃ vai   bʰavadbʰiḥ saha rocate
   
rākṣasasya sakʰitvaṃ vai   bʰavadbʰiḥ saha rocate /
Halfverse: c    
avibʰaktā hi sarvārtʰāḥ   suhr̥dāṃ nātra saṃśayaḥ
   
avibʰaktā hi sarva_artʰāḥ   suhr̥dāṃ na_atra saṃśayaḥ /11/

Verse: 12 
Halfverse: a    
tato 'gnisākṣikaṃ sakʰyaṃ   kr̥tavāṃs tatra rāvaṇaḥ
   
tato_agni-sākṣikaṃ sakʰyaṃ   kr̥tavāṃs tatra rāvaṇaḥ /
Halfverse: c    
nivātakavacaiḥ sārdʰaṃ   prītimān abʰavat tadā
   
nivāta-kavacaiḥ sārdʰaṃ   prītimān abʰavat tadā /12/

Verse: 13 
Halfverse: a    
arcitas tair yatʰānyāyaṃ   saṃvatsarasukʰoṣitaḥ
   
arcitas tair yatʰā-nyāyaṃ   saṃvatsara-sukʰa_uṣitaḥ /
Halfverse: c    
svapurān nirviśeṣaṃ ca   pūjāṃ prāpto daśānanaḥ
   
sva-purān nirviśeṣaṃ ca   pūjāṃ prāpto daśa_ānanaḥ /13/

Verse: 14 
Halfverse: a    
sa tūpadʰārya māyānāṃ   śatam ekonam ātmavān
   
sa tu_upadʰārya māyānāṃ   śatam eka_ūnam ātmavān /
Halfverse: c    
salilendrapurānveṣī   sa babʰrāma rasātalam
   
salila_indra-pura_anveṣī   sa babʰrāma rasā-talam /14/

Verse: 15 
Halfverse: a    
tato 'śmanagaraṃ nāma   kālakeyābʰirakṣitam
   
tato_aśma-nagaraṃ nāma   kālakeya_abʰirakṣitam /
Halfverse: c    
taṃ vijitya muhūrtena   jagʰne daityāṃś catuḥśatam
   
taṃ vijitya muhūrtena   jagʰne daityāṃś catuḥ-śatam /15/

Verse: 16 
Halfverse: a    
tataḥ pāṇḍuramegʰābʰaṃ   kailāsam iva saṃstʰitam
   
tataḥ pāṇḍura-megʰa_ābʰaṃ   kailāsam iva saṃstʰitam /
Halfverse: c    
varuṇasyālayaṃ divyam   apaśyad rākṣasādʰipaḥ
   
varuṇasya_ālayaṃ divyam   apaśyad rākṣasa_adʰipaḥ /16/

Verse: 17 
Halfverse: a    
kṣarantīṃ ca payo nityaṃ   surabʰiṃ gām avastʰitām
   
kṣarantīṃ ca payo nityaṃ   surabʰiṃ gām avastʰitām /
Halfverse: c    
yasyāḥ payoviniṣyandāt   kṣīrodo nāma sāgaraḥ
   
yasyāḥ payo-viniṣyandāt   kṣīra_udo nāma sāgaraḥ /17/

Verse: 18 
Halfverse: a    
yasmāc candraḥ prabʰavati   śītaraśmiḥ prajāhitaḥ
   
yasmāc candraḥ prabʰavati   śīta-raśmiḥ prajā-hitaḥ /
Halfverse: c    
yaṃ samāsādya jīvanti   pʰenapāḥ paramarṣayaḥ
   
yaṃ samāsādya jīvanti   pʰenapāḥ parama-r̥ṣayaḥ /
Halfverse: e    
amr̥taṃ yatra cotpannaṃ   surā cāpi surāśinām
   
amr̥taṃ yatra ca_utpannaṃ   surā ca_api sura_aśinām /18/

Verse: 19 
Halfverse: a    
yāṃ bruvanti narā loke   surabʰiṃ nāma nāmataḥ
   
yāṃ bruvanti narā loke   surabʰiṃ nāma nāmataḥ /
Halfverse: c    
pradakṣiṇaṃ tu tāṃ kr̥tvā   rāvaṇaḥ paramādbʰutām
   
pradakṣiṇaṃ tu tāṃ kr̥tvā   rāvaṇaḥ parama_adbʰutām /
Halfverse: e    
praviveśa mahāgʰoraṃ   guptaṃ bahuvidʰair balaiḥ
   
praviveśa mahā-gʰoraṃ   guptaṃ bahuvidʰair balaiḥ /19/

Verse: 20 
Halfverse: a    
tato dʰārāśatākīrṇaṃ   śāradābʰranibʰaṃ tadā
   
tato dʰārā-śata_ākīrṇaṃ   śārada_abʰra-nibʰaṃ tadā /
Halfverse: c    
nityaprahr̥ṣṭaṃ dadr̥śe   varuṇasya gr̥hottamam
   
nitya-prahr̥ṣṭaṃ dadr̥śe   varuṇasya gr̥ha_uttamam /20/

Verse: 21 
Halfverse: a    
tato hatvā balādʰyakṣān   samare taiś ca tāḍitaḥ
   
tato hatvā bala_adʰyakṣān   samare taiś ca tāḍitaḥ /
Halfverse: c    
abravīt kva gato yo vo   rājā śīgʰraṃ nivedyatām
   
abravīt kva gato yo vo   rājā śīgʰraṃ nivedyatām /21/

Verse: 22 
Halfverse: a    
yuddʰārtʰī rāvaṇaḥ prāptas   tasya yuddʰaṃ pradīyatām
   
yuddʰa_artʰī rāvaṇaḥ prāptas   tasya yuddʰaṃ pradīyatām /
Halfverse: c    
vada na bʰayaṃ te 'sti   nirjito 'smīti sāñjaliḥ
   
vada na bʰayaṃ te_asti   nirjito_asmi_iti sāñjaliḥ /22/

Verse: 23 
Halfverse: a    
etasminn antare kruddʰā   varuṇasya mahātmanaḥ
   
etasminn antare kruddʰā   varuṇasya mahātmanaḥ /
Halfverse: c    
putrāḥ pautrāś ca niṣkrāman   gauś ca puṣkara eva ca
   
putrāḥ pautrāś ca niṣkrāman   gauś ca puṣkara eva ca /23/

Verse: 24 
Halfverse: a    
te tu vīryaguṇopetā   balaiḥ parivr̥tāḥ svakaiḥ
   
te tu vīrya-guṇa_upetā   balaiḥ parivr̥tāḥ svakaiḥ /
Halfverse: c    
yuktvā ratʰān kāmagamān   udyadbʰāskaravarcasaḥ
   
yuktvā ratʰān kāma-gamān   udyad-bʰāskara-varcasaḥ /24/

Verse: 25 
Halfverse: a    
tato yuddʰaṃ samabʰavad   dāruṇaṃ lomaharṣaṇam
   
tato yuddʰaṃ samabʰavad   dāruṇaṃ loma-harṣaṇam /
Halfverse: c    
salilendrasya putrāṇāṃ   rāvaṇasya ca rakṣasaḥ
   
salila_indrasya putrāṇāṃ   rāvaṇasya ca rakṣasaḥ /25/

Verse: 26 
Halfverse: a    
amātyais tu mahāvīryair   daśagrīvasya rakṣasaḥ
   
amātyais tu mahā-vīryair   daśagrīvasya rakṣasaḥ /
Halfverse: c    
vāruṇaṃ tad balaṃ kr̥tsnaṃ   kṣaṇena vinipātitam
   
vāruṇaṃ tad balaṃ kr̥tsnaṃ   kṣaṇena vinipātitam /26/

Verse: 27 
Halfverse: a    
samīkṣya svabalaṃ saṃkʰye   varuṇasyā sutās tadā
   
samīkṣya sva-balaṃ saṃkʰye   varuṇasyā sutās tadā /
Halfverse: c    
arditāḥ śarajālena   nivr̥ttā raṇakarmaṇaḥ
   
arditāḥ śara-jālena   nivr̥ttā raṇa-karmaṇaḥ /27/

Verse: 28 
Halfverse: a    
mahītalagatās te tu   rāvaṇaṃ dr̥śya puṣpake
   
mahī-tala-gatās te tu   rāvaṇaṃ dr̥śya puṣpake /
Halfverse: c    
ākāśam āśu viviśuḥ   syandanaiḥ śīgʰragāmibʰiḥ
   
ākāśam āśu viviśuḥ   syandanaiḥ śīgʰra-gāmibʰiḥ /28/

Verse: 29 
Halfverse: a    
mahad āsīt tatas teṣāṃ   tulyaṃ stʰānam avāpya tat
   
mahad āsīt tatas teṣāṃ   tulyaṃ stʰānam avāpya tat /
Halfverse: c    
ākāśayuddʰaṃ tumulaṃ   devadānavayor iva
   
ākāśa-yuddʰaṃ tumulaṃ   deva-dānavayor iva /29/

Verse: 30 
Halfverse: a    
tatas te rāvaṇaṃ yudʰe   śaraiḥ pāvakasaṃnibʰaiḥ
   
tatas te rāvaṇaṃ yudʰe   śaraiḥ pāvaka-saṃnibʰaiḥ /
Halfverse: c    
vimukʰīkr̥tya saṃhr̥ṣṭā   vinedur vividʰān ravān
   
vimukʰī-kr̥tya saṃhr̥ṣṭā   vinedur vividʰān ravān /30/

Verse: 31 
Halfverse: a    
tato mahodaraḥ kruddʰo   rājānaṃ dr̥śya dʰarṣitam
   
tato mahā_udaraḥ kruddʰo   rājānaṃ dr̥śya dʰarṣitam /
Halfverse: c    
tyaktvā mr̥tyubʰayaṃ vīro   yuddʰakāṅkṣī vyalokayat
   
tyaktvā mr̥tyu-bʰayaṃ vīro   yuddʰa-kāṅkṣī vyalokayat /31/

Verse: 32 
Halfverse: a    
tena teṣāṃ hayā ye ca   kāmagāḥ pavanopamāḥ
   
tena teṣāṃ hayā ye ca   kāmagāḥ pavana_upamāḥ /
Halfverse: c    
mahodareṇa gadayā   hatās te prayayuḥ kṣitim
   
mahā_udareṇa gadayā   hatās te prayayuḥ kṣitim /32/

Verse: 33 
Halfverse: a    
teṣāṃ varuṇasūnūnāṃ   hatvā yodʰān hayāṃś ca tān
   
teṣāṃ varuṇa-sūnūnāṃ   hatvā yodʰān hayāṃś ca tān /
Halfverse: c    
mumocāśu mahānādaṃ   viratʰān prekṣya tān stʰitān
   
mumoca_āśu mahā-nādaṃ   viratʰān prekṣya tān stʰitān /33/

Verse: 34 
Halfverse: a    
te tu teṣāṃ ratʰāḥ sāśvāḥ   saha sāratʰibʰir varaiḥ
   
te tu teṣāṃ ratʰāḥ sāśvāḥ   saha sāratʰibʰir varaiḥ /
Halfverse: c    
mahodareṇa nihatāḥ   patitāḥ pr̥tʰivītale
   
mahā_udareṇa nihatāḥ   patitāḥ pr̥tʰivī-tale /34/

Verse: 35 
Halfverse: a    
te tu tyaktvā ratʰān putrā   varuṇasya mahātmanaḥ
   
te tu tyaktvā ratʰān putrā   varuṇasya mahātmanaḥ /
Halfverse: c    
ākāśe viṣṭʰitāḥ śūrāḥ   svaprabʰāvān na vivyatʰuḥ
   
ākāśe viṣṭʰitāḥ śūrāḥ   sva-prabʰāvān na vivyatʰuḥ /35/

Verse: 36 
Halfverse: a    
dʰanūṃṣi kr̥tvā sajyāni   vinirbʰidya mahodaram
   
dʰanūṃṣi kr̥tvā sajyāni   vinirbʰidya mahā_udaram /
Halfverse: c    
rāvaṇaṃ samare kruddʰāḥ   sahitāḥ samabʰidravan
   
rāvaṇaṃ samare kruddʰāḥ   sahitāḥ samabʰidravan /36/

Verse: 37 
Halfverse: a    
tataḥ kruddʰo daśagrīvaḥ   kālāgnir iva viṣṭʰitaḥ
   
tataḥ kruddʰo daśagrīvaḥ   kāla_agnir iva viṣṭʰitaḥ /
Halfverse: c    
śaravarṣaṃ mahāvegaṃ   teṣāṃ marmasv apātayat
   
śara-varṣaṃ mahā-vegaṃ   teṣāṃ marmasv apātayat /37/

Verse: 38 
Halfverse: a    
musalāni vicitrāṇi   tato bʰallaśatāni ca
   
musalāni vicitrāṇi   tato bʰalla-śatāni ca /
Halfverse: c    
paṭṭasāṃś caiva śaktīś ca   śatagʰnīs tomarāṃs tatʰā
   
paṭṭasāṃś caiva śaktīś ca   śatagʰnīs tomarāṃs tatʰā /
Halfverse: e    
pātayām āsa durdʰarṣas   teṣām upari viṣṭʰitaḥ
   
pātayām āsa durdʰarṣas   teṣām upari viṣṭʰitaḥ /38/

Verse: 39 
Halfverse: a    
atʰa viddʰās tu te vīrā   viniṣpetuḥ padātayaḥ
   
atʰa viddʰās tu te vīrā   viniṣpetuḥ padātayaḥ /39/ {ab only}

Verse: 40 
Halfverse: a    
tato rakṣo mahānādaṃ   muktvā hanti sma vāruṇān
   
tato rakṣo mahā-nādaṃ   muktvā hanti sma vāruṇān /
Halfverse: c    
nānāpraharaṇair gʰorair   dʰārāpātair ivāmbudaḥ
   
nānā-praharaṇair gʰorair   dʰārā-pātair iva_ambudaḥ /40/

Verse: 41 
Halfverse: a    
tatas te vimukʰāḥ sarve   patitā dʰaraṇītale
   
tatas te vimukʰāḥ sarve   patitā dʰaraṇī-tale /
Halfverse: c    
raṇāt svapuruṣaiḥ śīgʰraṃ   gr̥hāṇy eva praveśitāḥ
   
raṇāt sva-puruṣaiḥ śīgʰraṃ   gr̥hāṇy eva praveśitāḥ /41/

Verse: 42 
Halfverse: a    
tān abravīt tato rakṣo   varuṇāya nivedyatām
   
tān abravīt tato rakṣo   varuṇāya nivedyatām /
Halfverse: c    
rāvaṇaṃ cābravīn mantrī   prabʰāso nāma vāruṇaḥ
   
rāvaṇaṃ ca_abravīn mantrī   prabʰāso nāma vāruṇaḥ /42/

Verse: 43 
Halfverse: a    
gataḥ kʰalu mahātejā   brahmalokaṃ jaleśvaraḥ
   
gataḥ kʰalu mahā-tejā   brahma-lokaṃ jala_īśvaraḥ /
Halfverse: c    
gāndʰarvaṃ varuṇaḥ śrotuṃ   yaṃ tvam āhvayase yudʰi
   
gāndʰarvaṃ varuṇaḥ śrotuṃ   yaṃ tvam āhvayase yudʰi /43/

Verse: 44 
Halfverse: a    
tat kiṃ tava vr̥tʰā vīra   pariśrāmya gate nr̥pe
   
tat kiṃ tava vr̥tʰā vīra   pariśrāmya gate nr̥pe /
Halfverse: c    
ye tu saṃnihitā vīrāḥ   kumārās te parājitāḥ
   
ye tu saṃnihitā vīrāḥ   kumārās te parājitāḥ /44/

Verse: 45 
Halfverse: a    
rākṣasendras tu tac cʰrutvā   nāma viśrāvya cātmanaḥ
   
rākṣasa_indras tu tat śrutvā   nāma viśrāvya ca_ātmanaḥ /
Halfverse: c    
harṣān nādaṃ vimuñcan vai   niṣkrānto varuṇālayāt
   
harṣān nādaṃ vimuñcan vai   niṣkrānto varuṇa_ālayāt /45/

Verse: 46 
Halfverse: a    
āgatas tu patʰā yena   tenaiva vinivr̥tya saḥ
   
āgatas tu patʰā yena   tena_eva vinivr̥tya saḥ /
Halfverse: c    
laṅkām abʰimukʰo rakṣo   nabʰastalagato yayau
   
laṅkām abʰimukʰo rakṣo   nabʰas-tala-gato yayau /46/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.