TITUS
Ramayana
Part No. 531
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1 
Halfverse: a    nivartamānaḥ saṃhr̥ṣṭo   rāvaṇaḥ sa durātmavān
   
nivartamānaḥ saṃhr̥ṣṭo   rāvaṇaḥ sa durātmavān /
Halfverse: c    
jahre patʰi narendrarṣidevagandʰarvakanyakāḥ
   
jahre patʰi nara_indra-r̥ṣi-deva-gandʰarva-kanyakāḥ /1/ {Pāda}

Verse: 2 
Halfverse: a    
darśanīyāṃ hi yāṃ rakṣaḥ   kanyāṃ strīṃ vātʰa paśyati
   
darśanīyāṃ hi yāṃ rakṣaḥ   kanyāṃ strīṃ _atʰa paśyati /
Halfverse: c    
hatvā bandʰujanaṃ tasyā   vimāne saṃnyaveśayat
   
hatvā bandʰu-janaṃ tasyā   vimāne saṃnyaveśayat /2/

Verse: 3 
Halfverse: a    
tatra pannagayakṣāṇāṃ   mānuṣāṇāṃ ca rakṣasām
   
tatra pannaga-yakṣāṇāṃ   mānuṣāṇāṃ ca rakṣasām /
Halfverse: c    
daityānāṃ dānavānāṃ ca   kanyā jagrāha rāvaṇaḥ
   
daityānāṃ dānavānāṃ ca   kanyā jagrāha rāvaṇaḥ /3/

Verse: 4 
Halfverse: a    
dīrgʰakeśyaḥ sucārvaṅgyaḥ   pūrṇacandranibʰānanāḥ
   
dīrgʰa-keśyaḥ sucārv-aṅgyaḥ   pūrṇa-candra-nibʰa_ānanāḥ /
Halfverse: c    
śokāyattās taruṇyaś ca   samastā stananamritāḥ
   
śoka_āyattās taruṇyaś ca   samastā stana-namritāḥ /4/

Verse: 5 
Halfverse: a    
tulyam agnyarciṣāṃ tatra   śokāgnibʰayasaṃbʰavam
   
tulyam agny-arciṣāṃ tatra   śoka_agni-bʰaya-saṃbʰavam /
Halfverse: c    
pravepamānā duḥkʰārtā   mumucur bāṣpajaṃ jalam
   
pravepamānā duḥkʰa_ārtā   mumucur bāṣpajaṃ jalam /5/

Verse: 6 
Halfverse: a    
tāsāṃ niśvasamānānāṃ   niśvasaiḥ saṃpradīpitam
   
tāsāṃ niśvasamānānāṃ   niśvasaiḥ saṃpradīpitam /
Halfverse: c    
agnihotram ivābʰāti   saṃniruddʰāgnipuṣpakam
   
agni-hotram iva_ābʰāti   saṃniruddʰa_agni-puṣpakam /6/

Verse: 7 
Halfverse: a    
cid dadʰyau suduḥkʰārtā   hanyād api hi mām ayam
   
kācid dadʰyau suduḥkʰa_ārtā   hanyād api hi mām ayam /
Halfverse: c    
smr̥tvā mātr̥̄ḥ pitr̥̄n bʰrātr̥̄n   putrān vai śvaśurān api {!}
   
smr̥tvā mātr̥̄ḥ pitr̥̄n bʰrātr̥̄n   putrān vai śvaśurān api / {!}
Halfverse: e    
duḥkʰaśokasamāviṣṭo   vilepuḥ sahitāḥ striyaḥ
   
duḥkʰa-śoka-samāviṣṭo   vilepuḥ sahitāḥ striyaḥ /7/

Verse: 8 
Halfverse: a    
katʰaṃ nu kʰalu me putraḥ   kariṣyati mayā vinā
   
katʰaṃ nu kʰalu me putraḥ   kariṣyati mayā vinā /
Halfverse: c    
katʰaṃ mātā katʰaṃ bʰrātā   nimagnāḥ śokasāgare
   
katʰaṃ mātā katʰaṃ bʰrātā   nimagnāḥ śoka-sāgare /8/

Verse: 9 
Halfverse: a    
katʰaṃ nu kariṣyāmi   bʰartāraṃ daivataṃ vinā
   
katʰaṃ nu kariṣyāmi   bʰartāraṃ daivataṃ vinā /
Halfverse: c    
mr̥tyo prasīda yāce tvāṃ   naya māṃ yamasādanam
   
mr̥tyo prasīda yāce tvāṃ   naya māṃ yama-sādanam /9/

Verse: 10 
Halfverse: a    
kiṃ nu me duṣkr̥taṃ karma   kr̥taṃ dehāntare purā
   
kiṃ nu me duṣkr̥taṃ karma   kr̥taṃ deha_antare purā /
Halfverse: c    
tato 'smi dʰarṣitānena   patitā śokasāgare
   
tato_asmi dʰarṣitā_anena   patitā śoka-sāgare /10/

Verse: 11 
Halfverse: a    
na kʰalv idānīṃ paśyāmi   duḥkʰasyāntam ihātmanaḥ
   
na kʰalv idānīṃ paśyāmi   duḥkʰasya_antam iha_ātmanaḥ /
Halfverse: c    
aho dʰin mānuṣām̐l lokān   nāsti kʰalv adʰamaḥ paraḥ
   
aho dʰin mānuṣām̐l lokān   na_asti kʰalv adʰamaḥ paraḥ /11/

Verse: 12 
Halfverse: a    
yad durbalā balavatā   bāndʰavā rāvaṇena me
   
yad durbalā balavatā   bāndʰavā rāvaṇena me /
Halfverse: c    
uditenaiva sūryeṇa   tārakā iva nāśitāḥ
   
uditena_eva sūryeṇa   tārakā iva nāśitāḥ /12/

Verse: 13 
Halfverse: a    
aho subalavad rakṣo   vadʰopāyeṣu rajyate
   
aho subalavad rakṣo   vadʰa_upāyeṣu rajyate /
Halfverse: c    
aho durvr̥ttam ātmānaṃ   svayam eva na budʰyate
   
aho durvr̥ttam ātmānaṃ   svayam eva na budʰyate /13/

Verse: 14 
Halfverse: a    
sarvatʰā sadr̥śas tāvad   vikramo 'sya durātmanaḥ
   
sarvatʰā sadr̥śas tāvad   vikramo_asya durātmanaḥ /
Halfverse: c    
idaṃ tv asadr̥śaṃ karma   paradārābʰimarśanam
   
idaṃ tv asadr̥śaṃ karma   para-dāra_abʰimarśanam /14/

Verse: 15 
Halfverse: a    
yasmād eṣa parakʰyāsu   strīṣu rajyati durmatiḥ
   
yasmād eṣa parakʰyāsu   strīṣu rajyati durmatiḥ /
Halfverse: c    
tasmād dʰi strīkr̥tenaiva   vadʰaṃ prāpsyati vāraṇaḥ
   
tasmādd^hi strī-kr̥tena_eva   vadʰaṃ prāpsyati vāraṇaḥ /15/

Verse: 16 
Halfverse: a    
śaptaḥ strībʰiḥ sa tu tadā   hatatejāḥ suniṣprabʰa
   
śaptaḥ strībʰiḥ sa tu tadā   hata-tejāḥ suniṣprabʰa /
Halfverse: c    
pativratābʰiḥ sādʰvībʰiḥ   stʰitābʰiḥ sādʰu vartmani
   
pati-vratābʰiḥ sādʰvībʰiḥ   stʰitābʰiḥ sādʰu vartmani /16/

Verse: 17 
Halfverse: a    
evaṃ vilapamānāsu   rāvaṇo rākṣasādʰipaḥ
   
evaṃ vilapamānāsu   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
praviveśa purīṃ laṅkāṃ   pūjyamāno niśācaraiḥ
   
praviveśa purīṃ laṅkāṃ   pūjyamāno niśā-caraiḥ /17/

Verse: 18 
Halfverse: a    
tato rākṣasarājasya   svasā paramaduḥkʰitā
   
tato rākṣasa-rājasya   svasā parama-duḥkʰitā /
Halfverse: c    
pādayoḥ patitā tasya   vaktum evopacakrame
   
pādayoḥ patitā tasya   vaktum eva_upacakrame /18/

Verse: 19 
Halfverse: a    
tataḥ svasāram uttʰāpya   rāvaṇaḥ parisāntvayan
   
tataḥ svasāram uttʰāpya   rāvaṇaḥ parisāntvayan /
Halfverse: c    
abravīt kim idaṃ bʰadre   vaktum arhasi me drutam
   
abravīt kim idaṃ bʰadre   vaktum arhasi me drutam /19/

Verse: 20 
Halfverse: a    
bāṣpapariruddʰākṣī   rākṣasī vākyam abravīt
   
bāṣpa-pariruddʰa_akṣī   rākṣasī vākyam abravīt /
Halfverse: c    
hatāsmi vidʰavā rājaṃs   tvayā balavatā kr̥tā
   
hatā_asmi vidʰavā rājaṃs   tvayā balavatā kr̥tā /20/

Verse: 21 
Halfverse: a    
ete viryāt tvayā rājan   daityā vinihatā raṇe
   
ete viryāt tvayā rājan   daityā vinihatā raṇe /
Halfverse: c    
kālakeyā iti kʰyātā   mahābalaparākramāḥ
   
kālakeyā iti kʰyātā   mahā-bala-parākramāḥ /21/

Verse: 22 
Halfverse: a    
tatra me nihato bʰartā   garīyāñ jīvitād api
   
tatra me nihato bʰartā   garīyān jīvitād api /
Halfverse: c    
sa tvayā dayitas tatra   bʰrātrā śatrusamena vai
   
sa tvayā dayitas tatra   bʰrātrā śatru-samena vai /22/

Verse: 23 
Halfverse: a    
tvayāsmi hatā rājan   svayam eveha bandʰunā
   
tvayā_asmi hatā rājan   svayam eva_iha bandʰunā /
Halfverse: c    
duḥkʰaṃ vaidʰavyaśabdaṃ ca   dattaṃ bʰokṣyāmy ahaṃ tvayā
   
duḥkʰaṃ vaidʰavya-śabdaṃ ca   dattaṃ bʰokṣyāmy ahaṃ tvayā /23/

Verse: 24 
Halfverse: a    
nanu nāma tvayā rakṣyo   jāmātā samareṣv api
   
nanu nāma tvayā rakṣyo   jāmātā samareṣv api /
Halfverse: c    
taṃ nihatya raṇe rājan   svayam eva na lajjase
   
taṃ nihatya raṇe rājan   svayam eva na lajjase /24/

Verse: 25 
Halfverse: a    
evam uktas tayā rakṣo   bʰaginyā krośamānayā
   
evam uktas tayā rakṣo   bʰaginyā krośamānayā /
Halfverse: c    
abravīt sāntvayitvā tāṃ   sāmapūrvam idaṃ vacaḥ
   
abravīt sāntvayitvā tāṃ   sāma-pūrvam idaṃ vacaḥ /25/

Verse: 26 
Halfverse: a    
alaṃ vatse viṣādena   na bʰetavyaṃ ca sarvaśaḥ
   
alaṃ vatse viṣādena   na bʰetavyaṃ ca sarvaśaḥ /
Halfverse: c    
mānadānaviśeṣais tvāṃ   toṣayiṣyāmi nityaśaḥ
   
māna-dāna-viśeṣais tvāṃ   toṣayiṣyāmi nityaśaḥ /26/

Verse: 27 
Halfverse: a    
yuddʰe pramatto vyākṣipto   jayakāṅkṣī kṣipañ śarān
   
yuddʰe pramatto vyākṣipto   jaya-kāṅkṣī kṣipan śarān /
Halfverse: c    
nāvagaccʰāmi yuddʰeṣu   svān parān vāpy ahaṃ śubʰe
   
na_avagaccʰāmi yuddʰeṣu   svān parān _apy ahaṃ śubʰe /
Halfverse: e    
tenāsau nihataḥ saṃkʰye   mayā bʰartā tava svasaḥ
   
tena_asau nihataḥ saṃkʰye   mayā bʰartā tava svasaḥ /27/

Verse: 28 
Halfverse: a    
asmin kāle tu yat prāptaṃ   tat kariṣyāmi te hitam
   
asmin kāle tu yat prāptaṃ   tat kariṣyāmi te hitam /
Halfverse: c    
bʰrātur aiśvaryasaṃstʰasya   kʰarasya bʰava pārśvataḥ
   
bʰrātur aiśvarya-saṃstʰasya   kʰarasya bʰava pārśvataḥ /28/

Verse: 29 
Halfverse: a    
caturdaśānāṃ bʰrātā te   sahasrāṇāṃ bʰaviṣyati
   
caturdaśānāṃ bʰrātā te   sahasrāṇāṃ bʰaviṣyati /
Halfverse: c    
prabʰuḥ prayāṇe dāne ca   rākṣasānāṃ mahaujasām
   
prabʰuḥ prayāṇe dāne ca   rākṣasānāṃ mahā_ojasām /29/

Verse: 30 
Halfverse: a    
tatra mātr̥ṣvasuḥ putro   bʰrātā tava kʰaraḥ prabʰuḥ
   
tatra mātr̥-ṣvasuḥ putro   bʰrātā tava kʰaraḥ prabʰuḥ /
Halfverse: c    
bʰaviṣyati sadā kurvan   yad vakṣyasi vacaḥ svayam
   
bʰaviṣyati sadā kurvan   yad vakṣyasi vacaḥ svayam /30/

Verse: 31 
Halfverse: a    
śīgʰraṃ gaccʰatv ayaṃ śūro   daṇḍakān parirakṣitum
   
śīgʰraṃ gaccʰatv ayaṃ śūro   daṇḍakān parirakṣitum /
Halfverse: c    
dūṣaṇo 'sya balādʰyakṣo   bʰaviṣyati mahābalaḥ
   
dūṣaṇo_asya bala_adʰyakṣo   bʰaviṣyati mahā-balaḥ /31/

Verse: 32 
Halfverse: a    
sa hi śapto vanoddeśe   kruddʰenośanasā purā
   
sa hi śapto vana_uddeśe   kruddʰena_uśanasā purā /
Halfverse: c    
rākṣasānām ayaṃ vāso   bʰaviṣyati na saṃśayaḥ
   
rākṣasānām ayaṃ vāso   bʰaviṣyati na saṃśayaḥ /32/

Verse: 33 
Halfverse: a    
evam uktvā daśagrīvaḥ   sainyaṃ tasyādideśa ha
   
evam uktvā daśagrīvaḥ   sainyaṃ tasya_ādideśa ha /
Halfverse: c    
caturdaśa sahasrāṇi   rakṣasāṃ kāmarūpiṇām
   
caturdaśa sahasrāṇi   rakṣasāṃ kāma-rūpiṇām /33/

Verse: 34 
Halfverse: a    
sa taiḥ sarvaiḥ parivr̥to   rākṣasair gʰoradarśanaiḥ
   
sa taiḥ sarvaiḥ parivr̥to   rākṣasair gʰora-darśanaiḥ /
Halfverse: c    
kʰaraḥ saṃprayayau śīgʰraṃ   daṇḍakān akutobʰayaḥ
   
kʰaraḥ saṃprayayau śīgʰraṃ   daṇḍakān akuto-bʰayaḥ /34/

Verse: 35 
Halfverse: a    
sa tatra kārayām āsa   rājyaṃ nihatakaṇṭakam
   
sa tatra kārayām āsa   rājyaṃ nihata-kaṇṭakam /
Halfverse: c    
ca śūrpaṇakʰā prītā   nyavasad daṇḍakāvane
   
ca śūrpa-ṇakʰā prītā   nyavasad daṇḍakā-vane /35/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.