TITUS
Ramayana
Part No. 531
Chapter: 24
Adhyāya
24
Verse: 1
Halfverse: a
nivartamānaḥ
saṃhr̥ṣṭo
rāvaṇaḥ
sa
durātmavān
nivartamānaḥ
saṃhr̥ṣṭo
rāvaṇaḥ
sa
durātmavān
/
Halfverse: c
jahre
patʰi
narendrarṣidevagandʰarvakanyakāḥ
jahre
patʰi
nara
_indra-r̥ṣi-deva-gandʰarva-kanyakāḥ
/1/
{Pāda}
Verse: 2
Halfverse: a
darśanīyāṃ
hi
yāṃ
rakṣaḥ
kanyāṃ
strīṃ
vātʰa
paśyati
darśanīyāṃ
hi
yāṃ
rakṣaḥ
kanyāṃ
strīṃ
vā
_atʰa
paśyati
/
Halfverse: c
hatvā
bandʰujanaṃ
tasyā
vimāne
saṃnyaveśayat
hatvā
bandʰu-janaṃ
tasyā
vimāne
saṃnyaveśayat
/2/
Verse: 3
Halfverse: a
tatra
pannagayakṣāṇāṃ
mānuṣāṇāṃ
ca
rakṣasām
tatra
pannaga-yakṣāṇāṃ
mānuṣāṇāṃ
ca
rakṣasām
/
Halfverse: c
daityānāṃ
dānavānāṃ
ca
kanyā
jagrāha
rāvaṇaḥ
daityānāṃ
dānavānāṃ
ca
kanyā
jagrāha
rāvaṇaḥ
/3/
Verse: 4
Halfverse: a
dīrgʰakeśyaḥ
sucārvaṅgyaḥ
pūrṇacandranibʰānanāḥ
dīrgʰa-keśyaḥ
sucārv-aṅgyaḥ
pūrṇa-candra-nibʰa
_ānanāḥ
/
Halfverse: c
śokāyattās
taruṇyaś
ca
samastā
stananamritāḥ
śoka
_āyattās
taruṇyaś
ca
samastā
stana-namritāḥ
/4/
Verse: 5
Halfverse: a
tulyam
agnyarciṣāṃ
tatra
śokāgnibʰayasaṃbʰavam
tulyam
agny-arciṣāṃ
tatra
śoka
_agni-bʰaya-saṃbʰavam
/
Halfverse: c
pravepamānā
duḥkʰārtā
mumucur
bāṣpajaṃ
jalam
pravepamānā
duḥkʰa
_ārtā
mumucur
bāṣpajaṃ
jalam
/5/
Verse: 6
Halfverse: a
tāsāṃ
niśvasamānānāṃ
niśvasaiḥ
saṃpradīpitam
tāsāṃ
niśvasamānānāṃ
niśvasaiḥ
saṃpradīpitam
/
Halfverse: c
agnihotram
ivābʰāti
saṃniruddʰāgnipuṣpakam
agni-hotram
iva
_ābʰāti
saṃniruddʰa
_agni-puṣpakam
/6/
Verse: 7
Halfverse: a
kā
cid
dadʰyau
suduḥkʰārtā
hanyād
api
hi
mām
ayam
kācid
dadʰyau
suduḥkʰa
_ārtā
hanyād
api
hi
mām
ayam
/
Halfverse: c
smr̥tvā
mātr̥̄ḥ
pitr̥̄n
bʰrātr̥̄n
putrān
vai
śvaśurān
api
{!}
smr̥tvā
mātr̥̄ḥ
pitr̥̄n
bʰrātr̥̄n
putrān
vai
śvaśurān
api
/
{!}
Halfverse: e
duḥkʰaśokasamāviṣṭo
vilepuḥ
sahitāḥ
striyaḥ
duḥkʰa-śoka-samāviṣṭo
vilepuḥ
sahitāḥ
striyaḥ
/7/
Verse: 8
Halfverse: a
katʰaṃ
nu
kʰalu
me
putraḥ
kariṣyati
mayā
vinā
katʰaṃ
nu
kʰalu
me
putraḥ
kariṣyati
mayā
vinā
/
Halfverse: c
katʰaṃ
mātā
katʰaṃ
bʰrātā
nimagnāḥ
śokasāgare
katʰaṃ
mātā
katʰaṃ
bʰrātā
nimagnāḥ
śoka-sāgare
/8/
Verse: 9
Halfverse: a
hā
katʰaṃ
nu
kariṣyāmi
bʰartāraṃ
daivataṃ
vinā
hā
katʰaṃ
nu
kariṣyāmi
bʰartāraṃ
daivataṃ
vinā
/
Halfverse: c
mr̥tyo
prasīda
yāce
tvāṃ
naya
māṃ
yamasādanam
mr̥tyo
prasīda
yāce
tvāṃ
naya
māṃ
yama-sādanam
/9/
Verse: 10
Halfverse: a
kiṃ
nu
me
duṣkr̥taṃ
karma
kr̥taṃ
dehāntare
purā
kiṃ
nu
me
duṣkr̥taṃ
karma
kr̥taṃ
deha
_antare
purā
/
Halfverse: c
tato
'smi
dʰarṣitānena
patitā
śokasāgare
tato
_asmi
dʰarṣitā
_anena
patitā
śoka-sāgare
/10/
Verse: 11
Halfverse: a
na
kʰalv
idānīṃ
paśyāmi
duḥkʰasyāntam
ihātmanaḥ
na
kʰalv
idānīṃ
paśyāmi
duḥkʰasya
_antam
iha
_ātmanaḥ
/
Halfverse: c
aho
dʰin
mānuṣām̐l
lokān
nāsti
kʰalv
adʰamaḥ
paraḥ
aho
dʰin
mānuṣām̐l
lokān
na
_asti
kʰalv
adʰamaḥ
paraḥ
/11/
Verse: 12
Halfverse: a
yad
durbalā
balavatā
bāndʰavā
rāvaṇena
me
yad
durbalā
balavatā
bāndʰavā
rāvaṇena
me
/
Halfverse: c
uditenaiva
sūryeṇa
tārakā
iva
nāśitāḥ
uditena
_eva
sūryeṇa
tārakā
iva
nāśitāḥ
/12/
Verse: 13
Halfverse: a
aho
subalavad
rakṣo
vadʰopāyeṣu
rajyate
aho
subalavad
rakṣo
vadʰa
_upāyeṣu
rajyate
/
Halfverse: c
aho
durvr̥ttam
ātmānaṃ
svayam
eva
na
budʰyate
aho
durvr̥ttam
ātmānaṃ
svayam
eva
na
budʰyate
/13/
Verse: 14
Halfverse: a
sarvatʰā
sadr̥śas
tāvad
vikramo
'sya
durātmanaḥ
sarvatʰā
sadr̥śas
tāvad
vikramo
_asya
durātmanaḥ
/
Halfverse: c
idaṃ
tv
asadr̥śaṃ
karma
paradārābʰimarśanam
idaṃ
tv
asadr̥śaṃ
karma
para-dāra
_abʰimarśanam
/14/
Verse: 15
Halfverse: a
yasmād
eṣa
parakʰyāsu
strīṣu
rajyati
durmatiḥ
yasmād
eṣa
parakʰyāsu
strīṣu
rajyati
durmatiḥ
/
Halfverse: c
tasmād
dʰi
strīkr̥tenaiva
vadʰaṃ
prāpsyati
vāraṇaḥ
tasmādd^hi
strī-kr̥tena
_eva
vadʰaṃ
prāpsyati
vāraṇaḥ
/15/
Verse: 16
Halfverse: a
śaptaḥ
strībʰiḥ
sa
tu
tadā
hatatejāḥ
suniṣprabʰa
śaptaḥ
strībʰiḥ
sa
tu
tadā
hata-tejāḥ
suniṣprabʰa
/
Halfverse: c
pativratābʰiḥ
sādʰvībʰiḥ
stʰitābʰiḥ
sādʰu
vartmani
pati-vratābʰiḥ
sādʰvībʰiḥ
stʰitābʰiḥ
sādʰu
vartmani
/16/
Verse: 17
Halfverse: a
evaṃ
vilapamānāsu
rāvaṇo
rākṣasādʰipaḥ
evaṃ
vilapamānāsu
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
praviveśa
purīṃ
laṅkāṃ
pūjyamāno
niśācaraiḥ
praviveśa
purīṃ
laṅkāṃ
pūjyamāno
niśā-caraiḥ
/17/
Verse: 18
Halfverse: a
tato
rākṣasarājasya
svasā
paramaduḥkʰitā
tato
rākṣasa-rājasya
svasā
parama-duḥkʰitā
/
Halfverse: c
pādayoḥ
patitā
tasya
vaktum
evopacakrame
pādayoḥ
patitā
tasya
vaktum
eva
_upacakrame
/18/
Verse: 19
Halfverse: a
tataḥ
svasāram
uttʰāpya
rāvaṇaḥ
parisāntvayan
tataḥ
svasāram
uttʰāpya
rāvaṇaḥ
parisāntvayan
/
Halfverse: c
abravīt
kim
idaṃ
bʰadre
vaktum
arhasi
me
drutam
abravīt
kim
idaṃ
bʰadre
vaktum
arhasi
me
drutam
/19/
Verse: 20
Halfverse: a
sā
bāṣpapariruddʰākṣī
rākṣasī
vākyam
abravīt
sā
bāṣpa-pariruddʰa
_akṣī
rākṣasī
vākyam
abravīt
/
Halfverse: c
hatāsmi
vidʰavā
rājaṃs
tvayā
balavatā
kr̥tā
hatā
_asmi
vidʰavā
rājaṃs
tvayā
balavatā
kr̥tā
/20/
Verse: 21
Halfverse: a
ete
viryāt
tvayā
rājan
daityā
vinihatā
raṇe
ete
viryāt
tvayā
rājan
daityā
vinihatā
raṇe
/
Halfverse: c
kālakeyā
iti
kʰyātā
mahābalaparākramāḥ
kālakeyā
iti
kʰyātā
mahā-bala-parākramāḥ
/21/
Verse: 22
Halfverse: a
tatra
me
nihato
bʰartā
garīyāñ
jīvitād
api
tatra
me
nihato
bʰartā
garīyān
jīvitād
api
/
Halfverse: c
sa
tvayā
dayitas
tatra
bʰrātrā
śatrusamena
vai
sa
tvayā
dayitas
tatra
bʰrātrā
śatru-samena
vai
/22/
Verse: 23
Halfverse: a
yā
tvayāsmi
hatā
rājan
svayam
eveha
bandʰunā
yā
tvayā
_asmi
hatā
rājan
svayam
eva
_iha
bandʰunā
/
Halfverse: c
duḥkʰaṃ
vaidʰavyaśabdaṃ
ca
dattaṃ
bʰokṣyāmy
ahaṃ
tvayā
duḥkʰaṃ
vaidʰavya-śabdaṃ
ca
dattaṃ
bʰokṣyāmy
ahaṃ
tvayā
/23/
Verse: 24
Halfverse: a
nanu
nāma
tvayā
rakṣyo
jāmātā
samareṣv
api
nanu
nāma
tvayā
rakṣyo
jāmātā
samareṣv
api
/
Halfverse: c
taṃ
nihatya
raṇe
rājan
svayam
eva
na
lajjase
taṃ
nihatya
raṇe
rājan
svayam
eva
na
lajjase
/24/
Verse: 25
Halfverse: a
evam
uktas
tayā
rakṣo
bʰaginyā
krośamānayā
evam
uktas
tayā
rakṣo
bʰaginyā
krośamānayā
/
Halfverse: c
abravīt
sāntvayitvā
tāṃ
sāmapūrvam
idaṃ
vacaḥ
abravīt
sāntvayitvā
tāṃ
sāma-pūrvam
idaṃ
vacaḥ
/25/
Verse: 26
Halfverse: a
alaṃ
vatse
viṣādena
na
bʰetavyaṃ
ca
sarvaśaḥ
alaṃ
vatse
viṣādena
na
bʰetavyaṃ
ca
sarvaśaḥ
/
Halfverse: c
mānadānaviśeṣais
tvāṃ
toṣayiṣyāmi
nityaśaḥ
māna-dāna-viśeṣais
tvāṃ
toṣayiṣyāmi
nityaśaḥ
/26/
Verse: 27
Halfverse: a
yuddʰe
pramatto
vyākṣipto
jayakāṅkṣī
kṣipañ
śarān
yuddʰe
pramatto
vyākṣipto
jaya-kāṅkṣī
kṣipan
śarān
/
Halfverse: c
nāvagaccʰāmi
yuddʰeṣu
svān
parān
vāpy
ahaṃ
śubʰe
na
_avagaccʰāmi
yuddʰeṣu
svān
parān
vā
_apy
ahaṃ
śubʰe
/
Halfverse: e
tenāsau
nihataḥ
saṃkʰye
mayā
bʰartā
tava
svasaḥ
tena
_asau
nihataḥ
saṃkʰye
mayā
bʰartā
tava
svasaḥ
/27/
Verse: 28
Halfverse: a
asmin
kāle
tu
yat
prāptaṃ
tat
kariṣyāmi
te
hitam
asmin
kāle
tu
yat
prāptaṃ
tat
kariṣyāmi
te
hitam
/
Halfverse: c
bʰrātur
aiśvaryasaṃstʰasya
kʰarasya
bʰava
pārśvataḥ
bʰrātur
aiśvarya-saṃstʰasya
kʰarasya
bʰava
pārśvataḥ
/28/
Verse: 29
Halfverse: a
caturdaśānāṃ
bʰrātā
te
sahasrāṇāṃ
bʰaviṣyati
caturdaśānāṃ
bʰrātā
te
sahasrāṇāṃ
bʰaviṣyati
/
Halfverse: c
prabʰuḥ
prayāṇe
dāne
ca
rākṣasānāṃ
mahaujasām
prabʰuḥ
prayāṇe
dāne
ca
rākṣasānāṃ
mahā
_ojasām
/29/
Verse: 30
Halfverse: a
tatra
mātr̥ṣvasuḥ
putro
bʰrātā
tava
kʰaraḥ
prabʰuḥ
tatra
mātr̥-ṣvasuḥ
putro
bʰrātā
tava
kʰaraḥ
prabʰuḥ
/
Halfverse: c
bʰaviṣyati
sadā
kurvan
yad
vakṣyasi
vacaḥ
svayam
bʰaviṣyati
sadā
kurvan
yad
vakṣyasi
vacaḥ
svayam
/30/
Verse: 31
Halfverse: a
śīgʰraṃ
gaccʰatv
ayaṃ
śūro
daṇḍakān
parirakṣitum
śīgʰraṃ
gaccʰatv
ayaṃ
śūro
daṇḍakān
parirakṣitum
/
Halfverse: c
dūṣaṇo
'sya
balādʰyakṣo
bʰaviṣyati
mahābalaḥ
dūṣaṇo
_asya
bala
_adʰyakṣo
bʰaviṣyati
mahā-balaḥ
/31/
Verse: 32
Halfverse: a
sa
hi
śapto
vanoddeśe
kruddʰenośanasā
purā
sa
hi
śapto
vana
_uddeśe
kruddʰena
_uśanasā
purā
/
Halfverse: c
rākṣasānām
ayaṃ
vāso
bʰaviṣyati
na
saṃśayaḥ
rākṣasānām
ayaṃ
vāso
bʰaviṣyati
na
saṃśayaḥ
/32/
Verse: 33
Halfverse: a
evam
uktvā
daśagrīvaḥ
sainyaṃ
tasyādideśa
ha
evam
uktvā
daśagrīvaḥ
sainyaṃ
tasya
_ādideśa
ha
/
Halfverse: c
caturdaśa
sahasrāṇi
rakṣasāṃ
kāmarūpiṇām
caturdaśa
sahasrāṇi
rakṣasāṃ
kāma-rūpiṇām
/33/
Verse: 34
Halfverse: a
sa
taiḥ
sarvaiḥ
parivr̥to
rākṣasair
gʰoradarśanaiḥ
sa
taiḥ
sarvaiḥ
parivr̥to
rākṣasair
gʰora-darśanaiḥ
/
Halfverse: c
kʰaraḥ
saṃprayayau
śīgʰraṃ
daṇḍakān
akutobʰayaḥ
kʰaraḥ
saṃprayayau
śīgʰraṃ
daṇḍakān
akuto-bʰayaḥ
/34/
Verse: 35
Halfverse: a
sa
tatra
kārayām
āsa
rājyaṃ
nihatakaṇṭakam
sa
tatra
kārayām
āsa
rājyaṃ
nihata-kaṇṭakam
/
Halfverse: c
sā
ca
śūrpaṇakʰā
prītā
nyavasad
daṇḍakāvane
sā
ca
śūrpa-ṇakʰā
prītā
nyavasad
daṇḍakā-vane
/35/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.