TITUS
Ramayana
Part No. 532
Chapter: 25
Adhyāya
25
Verse: 1
Halfverse: a
sa
tu
dattvā
daśagrīvo
vanaṃ
gʰoraṃ
kʰarasya
tat
sa
tu
dattvā
daśagrīvo
vanaṃ
gʰoraṃ
kʰarasya
tat
/
Halfverse: c
bʰaginīṃ
ca
samāśvāsya
hr̥ṣṭaḥ
svastʰataro
'bʰavat
bʰaginīṃ
ca
samāśvāsya
hr̥ṣṭaḥ
svastʰataro
_abʰavat
/1/
Verse: 2
Halfverse: a
tato
nikumbʰilā
nāma
laṅkāyāḥ
kānanaṃ
mahat
tato
nikumbʰilā
nāma
laṅkāyāḥ
kānanaṃ
mahat
/
Halfverse: c
mahātmā
rākṣasendras
tat
praviveśa
sahānugaḥ
mahātmā
rākṣasa
_indras
tat
praviveśa
saha
_anugaḥ
/2/
Verse: 3
Halfverse: a
tatra
yūpaśatākīrṇaṃ
saumyacaityopaśobʰitam
tatra
yūpa-śata
_ākīrṇaṃ
saumya-caitya
_upaśobʰitam
/
Halfverse: c
dadarśa
viṣṭʰitaṃ
yajñaṃ
saṃpradīptam
iva
śriyā
dadarśa
viṣṭʰitaṃ
yajñaṃ
saṃpradīptam
iva
śriyā
/3/
Verse: 4
Halfverse: a
tataḥ
kr̥ṣṇājinadʰaraṃ
kamaṇḍaluśikʰādʰvajam
tataḥ
kr̥ṣṇa
_ajina-dʰaraṃ
kamaṇḍalu-śikʰā-dʰvajam
/
Halfverse: c
dadarśa
svasutaṃ
tatra
megʰanādam
ariṃdamam
dadarśa
sva-sutaṃ
tatra
megʰa-nādam
ariṃ-damam
/4/
Verse: 5
Halfverse: a
rakṣaḥpatiḥ
samāsādya
samāśliṣya
ca
bāhubʰiḥ
rakṣaḥ-patiḥ
samāsādya
samāśliṣya
ca
bāhubʰiḥ
/
Halfverse: c
abravīt
kim
idaṃ
vatsa
vartate
tad
bravīhi
me
abravīt
kim
idaṃ
vatsa
vartate
tad
bravīhi
me
/5/
Verse: 6
Halfverse: a
uśanā
tv
abravīt
tatra
gurur
yajñasamr̥ddʰaye
uśanā
tv
abravīt
tatra
gurur
yajña-samr̥ddʰaye
/
Halfverse: c
rāvaṇaṃ
rākṣasaśreṣṭʰaṃ
dvijaśreṣṭʰo
mahātapāḥ
{!}
rāvaṇaṃ
rākṣasa-śreṣṭʰaṃ
dvija-śreṣṭʰo
mahā-tapāḥ
/6/
{!}
Verse: 7
Halfverse: a
aham
ākʰyāmi
te
rājañ
śrūyatāṃ
sarvam
eva
ca
aham
ākʰyāmi
te
rājan
śrūyatāṃ
sarvam
eva
ca
/
Halfverse: c
yajñās
te
sapta
putreṇa
prāptāḥ
subahuvistarāḥ
yajñās
te
sapta
putreṇa
prāptāḥ
subahu-vistarāḥ
/7/
Verse: 8
Halfverse: a
agniṣṭomo
'śvamedʰaś
ca
yajño
bahusuvarṇakaḥ
agniṣṭomo
_aśva-medʰaś
ca
yajño
bahu-suvarṇakaḥ
/
Halfverse: c
rājasūyas
tatʰā
yajño
gomedʰo
vaiṣṇavas
tatʰā
rāja-sūyas
tatʰā
yajño
go-medʰo
vaiṣṇavas
tatʰā
/8/
Verse: 9
Halfverse: a
māheśvare
pravr̥tte
tu
yajñe
pumbʰiḥ
sudurlabʰe
māheśvare
pravr̥tte
tu
yajñe
pumbʰiḥ
sudurlabʰe
/
Halfverse: c
varāṃs
te
labdʰavān
putraḥ
sākṣāt
paśu
pater
iha
varāṃs
te
labdʰavān
putraḥ
sākṣāt
paśu
pater
iha
/9/
Verse: 10
Halfverse: a
kāmagaṃ
syandanaṃ
divyam
antarikṣacaraṃ
dʰruvam
kāmagaṃ
syandanaṃ
divyam
antarikṣa-caraṃ
dʰruvam
/
Halfverse: c
māyāṃ
ca
tāmasīṃ
nāma
yayā
saṃpadyate
tamaḥ
māyāṃ
ca
tāmasīṃ
nāma
yayā
saṃpadyate
tamaḥ
/10/
Verse: 11
Halfverse: a
etayā
kila
saṃgrāme
māyayā
rāṣaseśvara
etayā
kila
saṃgrāme
māyayā
rāṣasa
_īśvara
/
Halfverse: c
prayuddʰasya
gatiḥ
śakyā
na
hi
jñātuṃ
surāsuraiḥ
prayuddʰasya
gatiḥ
śakyā
na
hi
jñātuṃ
sura
_asuraiḥ
/11/
Verse: 12
Halfverse: a
akṣayāv
iṣudʰī
bāṇaiś
cāpaṃ
cāpi
sudurjayam
akṣayāv
iṣudʰī
bāṇaiś
cāpaṃ
ca
_api
sudurjayam
/
Halfverse: c
astraṃ
ca
balavat
saumya
śatruvidʰvaṃsanaṃ
raṇe
astraṃ
ca
balavat
saumya
śatru-vidʰvaṃsanaṃ
raṇe
/12/
Verse: 13
Halfverse: a
etān
sarvān
varām̐l
labdʰvā
putras
te
'yaṃ
daśānana
etān
sarvān
varām̐l
labdʰvā
putras
te
_ayaṃ
daśa
_ānana
/
Halfverse: c
adya
yajñasamāptau
ca
tvatpratīkṣaḥ
stʰito
aham
adya
yajña-samāptau
ca
tvat-pratīkṣaḥ
stʰito
aham
/13/
{Hiatus}
Verse: 14
Halfverse: a
tato
'bravīd
daśagrīvo
na
śobʰanam
idaṃ
kr̥tam
tato
_abravīd
daśagrīvo
na
śobʰanam
idaṃ
kr̥tam
/
Halfverse: c
pūjitāḥ
śatravo
yasmād
dravyair
indrapurogamāḥ
pūjitāḥ
śatravo
yasmād
dravyair
indra-puro-gamāḥ
/14/
Verse: 15
Halfverse: a
ehīdānīṃ
kr̥taṃ
yad
dʰi
tad
akartuṃ
na
śakyate
ehi
_idānīṃ
kr̥taṃ
yadd^hi
tad
akartuṃ
na
śakyate
/
Halfverse: c
āgaccʰa
saumya
gaccʰāmaḥ
svam
eva
bʰavanaṃ
prati
āgaccʰa
saumya
gaccʰāmaḥ
svam
eva
bʰavanaṃ
prati
/15/
Verse: 16
Halfverse: a
tato
gatvā
daśagrīvaḥ
saputraḥ
savibʰīṣaṇaḥ
tato
gatvā
daśagrīvaḥ
saputraḥ
savibʰīṣaṇaḥ
/
Halfverse: c
striyo
'vatārayām
āsa
sarvās
tā
bāṣpaviklavāḥ
striyo
_avatārayām
āsa
sarvās
tā
bāṣpa-viklavāḥ
/16/
Verse: 17
Halfverse: a
lakṣiṇyo
ratnabūtāś
ca
devadānavarakṣasām
lakṣiṇyo
ratna-būtāś
ca
deva-dānava-rakṣasām
/
Halfverse: c
nānābʰūṣaṇasaṃpannā
jvalantyaḥ
svena
tejasā
nānā-bʰūṣaṇa-saṃpannā
jvalantyaḥ
svena
tejasā
/17/
Verse: 18
Halfverse: a
vibʰīṣaṇas
tu
tā
nārīr
dr̥ṣṭvā
śokasamākulāḥ
vibʰīṣaṇas
tu
tā
nārīr
dr̥ṣṭvā
śoka-samākulāḥ
/
Halfverse: c
tasya
tāṃ
ca
matiṃ
jñātvā
dʰarmātmā
vākyam
abravīt
tasya
tāṃ
ca
matiṃ
jñātvā
dʰarma
_ātmā
vākyam
abravīt
/18/
Verse: 19
Halfverse: a
īdr̥śais
taiḥ
samācārair
yaśo'rtʰakulanāśanaiḥ
īdr̥śais
taiḥ
samācārair
yaśo
_artʰa-kula-nāśanaiḥ
/19/
{Pāda}
Halfverse: c
dʰaraṇaṃ
prāṇināṃ
dattvā
svamatena
viceṣṭase
dʰaraṇaṃ
prāṇināṃ
dattvā
sva-matena
viceṣṭase
/19/
Verse: 20
Halfverse: a
jñātīn
vai
dʰarṣayitvemās
tvayānītā
varāṅganāḥ
jñātīn
vai
dʰarṣayitvā
_imās
tvayā
_ānītā
vara
_aṅganāḥ
/
Halfverse: c
tvām
atikramya
madʰunā
rājan
kumbʰīnasī
hr̥tā
tvām
atikramya
madʰunā
rājan
kumbʰīnasī
hr̥tā
/20/
Verse: 21
Halfverse: a
rāvaṇas
tv
abravīd
vākyaṃ
nāvagaccʰāmi
kiṃ
tv
idam
rāvaṇas
tv
abravīd
vākyaṃ
na
_avagaccʰāmi
kiṃ
tv
idam
/
Halfverse: c
ko
vāyaṃ
yas
tvayākʰyāto
madʰur
ity
eva
nāmataḥ
ko
vā
_ayaṃ
yas
tvayā
_ākʰyāto
madʰur
ity
eva
nāmataḥ
/21/
Verse: 22
Halfverse: a
vibʰīṣaṇas
tu
saṃkruddʰo
bʰrātaraṃ
vākyam
abravīt
vibʰīṣaṇas
tu
saṃkruddʰo
bʰrātaraṃ
vākyam
abravīt
/
Halfverse: c
śrūyatām
asya
pāpasya
karmaṇaḥ
pʰalam
āgatam
śrūyatām
asya
pāpasya
karmaṇaḥ
pʰalam
āgatam
/22/
Verse: 23
Halfverse: a
mātāmahasya
yo
'smākaṃ
jyeṣṭʰo
bʰrātā
sumālinaḥ
mātāmahasya
yo
_asmākaṃ
jyeṣṭʰo
bʰrātā
sumālinaḥ
/
Halfverse: c
mālyavān
iti
vikʰyāto
vr̥ddʰaprājño
niśācaraḥ
mālyavān
iti
vikʰyāto
vr̥ddʰa-prājño
niśā-caraḥ
/23/
Verse: 24
Halfverse: a
pitur
jyeṣṭʰo
jananyāś
ca
asmākaṃ
tv
āryako
'bʰavat
pitur
jyeṣṭʰo
jananyāś
ca
asmākaṃ
tv
āryako
_abʰavat
/
Halfverse: c
tasya
kumbʰīnasī
nāma
duhitur
duhitābʰavat
tasya
kumbʰīnasī
nāma
duhitur
duhitā
_abʰavat
/24/
Verse: 25
Halfverse: a
mātr̥ṣvasur
atʰāsmākaṃ
sā
kanyā
cānalodbʰavā
mātr̥-ṣvasur
atʰa
_asmākaṃ
sā
kanyā
ca
_anala
_udbʰavā
/
Halfverse: c
bʰavaty
asmākam
eṣā
vai
bʰrātr̥̄ṇāṃ
dʰarmataḥ
svasā
bʰavaty
asmākam
eṣā
vai
bʰrātr̥̄ṇāṃ
dʰarmataḥ
svasā
/25/
Verse: 26
Halfverse: a
sā
hr̥tā
madʰunā
rājan
rākṣasena
balīyasā
sā
hr̥tā
madʰunā
rājan
rākṣasena
balīyasā
/
Halfverse: c
yajñapravr̥tte
putre
te
mayi
cāntarjaloṣite
yajña-pravr̥tte
putre
te
mayi
ca
_antar-jala
_uṣite
/26/
Verse: 27
Halfverse: a
nihatya
rākṣasaśreṣṭʰān
amātyāṃs
tava
saṃmatān
nihatya
rākṣasa-śreṣṭʰān
amātyāṃs
tava
saṃmatān
/
Halfverse: c
dʰarṣayitvā
hr̥tarājan
guptā
hy
antaḥpure
tava
dʰarṣayitvā
hr̥ta-rājan
guptā
hy
antaḥ-pure
tava
/27/
Verse: 28
Halfverse: a
śrutvā
tv
etan
mahārāja
kṣāntam
eva
hato
na
saḥ
śrutvā
tv
etan
mahā-rāja
kṣāntam
eva
hato
na
saḥ
/
Halfverse: c
yasmād
avaśyaṃ
dātavyā
kanyā
bʰartre
hi
dātr̥bʰiḥ
yasmād
avaśyaṃ
dātavyā
kanyā
bʰartre
hi
dātr̥bʰiḥ
/
Halfverse: e
asminn
evābʰisaṃprāptaṃ
loke
viditam
astu
te
asminn
eva
_abʰisaṃprāptaṃ
loke
viditam
astu
te
/28/
Verse: 29
Halfverse: a
tato
'bravīd
daśagrīvaḥ
kruddʰaḥ
saṃraktalocanaḥ
tato
_abravīd
daśagrīvaḥ
kruddʰaḥ
saṃrakta-locanaḥ
/
Halfverse: c
kalpyatāṃ
me
ratʰaḥ
śīgʰraṃ
śūrāḥ
sajjībʰavantu
ca
kalpyatāṃ
me
ratʰaḥ
śīgʰraṃ
śūrāḥ
sajjī-bʰavantu
ca
/29/
Verse: 30
Halfverse: a
bʰrātā
me
kumbʰakarṇaś
ca
ye
ca
mukʰyā
niśācarāḥ
bʰrātā
me
kumbʰa-karṇaś
ca
ye
ca
mukʰyā
niśā-carāḥ
/
Halfverse: c
vāhanāny
adʰirohantu
nānāpraharaṇāyudʰāḥ
vāhanāny
adʰirohantu
nānā-praharaṇa
_āyudʰāḥ
/30/
Verse: 31
Halfverse: a
adya
taṃ
samare
hatvā
madʰuṃ
rāvaṇanirbʰayam
adya
taṃ
samare
hatvā
madʰuṃ
rāvaṇa-nirbʰayam
/
Halfverse: c
indralokaṃ
gamiṣyāmi
yuddʰakāṅkṣī
suhr̥dvr̥taḥ
indra-lokaṃ
gamiṣyāmi
yuddʰa-kāṅkṣī
suhr̥d-vr̥taḥ
/31/
Verse: 32
Halfverse: a
tato
vijitya
tridivaṃ
vaśe
stʰāpya
puraṃdaram
tato
vijitya
tridivaṃ
vaśe
stʰāpya
puraṃdaram
/
Halfverse: c
nirvr̥to
vihariṣyāmi
trailokyaiśvaryaśobʰitaḥ
nirvr̥to
vihariṣyāmi
trailokya
_aiśvarya-śobʰitaḥ
/32/
Verse: 33
Halfverse: a
akṣauhiṇīsahasrāṇi
catvāry
ugrāṇi
rakṣasām
akṣauhiṇī-sahasrāṇi
catvāry
ugrāṇi
rakṣasām
/
Halfverse: c
nānāpraharaṇāny
āśu
niryayur
yuddʰakāṅkṣiṇām
nānā-praharaṇāny
āśu
niryayur
yuddʰa-kāṅkṣiṇām
/33/
Verse: 34
Halfverse: a
indrajit
tv
agrataḥ
sainyaṃ
sainikān
parigr̥hya
ca
indrajit
tv
agrataḥ
sainyaṃ
sainikān
parigr̥hya
ca
/
Halfverse: c
rāvaṇo
madʰyataḥ
śūraḥ
kumbʰakarṇaś
ca
pr̥ṣṭʰataḥ
rāvaṇo
madʰyataḥ
śūraḥ
kumbʰa-karṇaś
ca
pr̥ṣṭʰataḥ
/34/
Verse: 35
Halfverse: a
vibʰīṣaṇas
tu
dʰarmātmā
laṅkāyāṃ
dʰarmam
ācarat
vibʰīṣaṇas
tu
dʰarma
_ātmā
laṅkāyāṃ
dʰarmam
ācarat
/
Halfverse: c
te
tu
sarve
mahābʰāgā
yayur
madʰupuraṃ
prati
te
tu
sarve
mahā-bʰāgā
yayur
madʰu-puraṃ
prati
/35/
Verse: 36
Halfverse: a
ratʰair
nāgaiḥ
kʰarair
uṣṭrair
hayair
dīptair
mahoragaiḥ
ratʰair
nāgaiḥ
kʰarair
uṣṭrair
hayair
dīptair
mahā
_uragaiḥ
/
Halfverse: c
rākṣasāḥ
prayayuḥ
sarve
kr̥tvākāśaṃ
nirantaram
rākṣasāḥ
prayayuḥ
sarve
kr̥tvā
_ākāśaṃ
nirantaram
/36/
Verse: 37
Halfverse: a
daityāṃś
ca
śataśas
tatra
kr̥tavairāḥ
suraiḥ
saha
daityāṃś
ca
śataśas
tatra
kr̥ta-vairāḥ
suraiḥ
saha
/
Halfverse: c
rāvaṇaṃ
prekṣya
gaccʰantam
anvagaccʰanta
pr̥ṣṭʰataḥ
rāvaṇaṃ
prekṣya
gaccʰantam
anvagaccʰanta
pr̥ṣṭʰataḥ
/37/
Verse: 38
Halfverse: a
sa
tu
gatvā
madʰupuraṃ
praviśya
ca
daśānanaḥ
sa
tu
gatvā
madʰu-puraṃ
praviśya
ca
daśa
_ānanaḥ
/
Halfverse: c
na
dadarśa
madʰuṃ
tatra
bʰaginīṃ
tatra
dr̥ṣṭavān
na
dadarśa
madʰuṃ
tatra
bʰaginīṃ
tatra
dr̥ṣṭavān
/38/
Verse: 39
Halfverse: a
sā
prahvā
prāñjalir
bʰūtvā
śirasā
pādayor
gatā
sā
prahvā
prāñjalir
bʰūtvā
śirasā
pādayor
gatā
/
Halfverse: c
tasya
rākṣasarājasya
trastā
kumbʰīnasī
svasā
tasya
rākṣasa-rājasya
trastā
kumbʰīnasī
svasā
/39/
Verse: 40
Halfverse: a
tāṃ
samuttʰāpayām
āsa
na
bʰetavyam
iti
bruvan
tāṃ
samuttʰāpayām
āsa
na
bʰetavyam
iti
bruvan
/
Halfverse: c
rāvaṇo
rākṣasaśreṣṭʰaḥ
kiṃ
cāpi
karavāṇi
te
rāvaṇo
rākṣasa-śreṣṭʰaḥ
kiṃ
ca
_api
karavāṇi
te
/40/
Verse: 41
Halfverse: a
sābravīd
yadi
me
rājan
prasannas
tvaṃ
mahābala
sā
_abravīd
yadi
me
rājan
prasannas
tvaṃ
mahā-bala
/
Halfverse: c
bʰartāraṃ
na
mamehādya
hantum
arhasi
mānada
bʰartāraṃ
na
mama
_iha
_adya
hantum
arhasi
mānada
/41/
Verse: 42
Halfverse: a
satyavāg
bʰava
rājendra
mām
avekṣasva
yācatīm
satya-vāg
bʰava
rāja
_indra
mām
avekṣasva
yācatīm
/
Halfverse: c
tvayā
hy
uktaṃ
mahābāho
na
bʰetavyam
iti
svayam
tvayā
hy
uktaṃ
mahā-bāho
na
bʰetavyam
iti
svayam
/42/
Verse: 43
Halfverse: a
rāvaṇas
tv
abravīd
dʰr̥ṣṭaḥ
svasāraṃ
tatra
saṃstʰitam
rāvaṇas
tv
abravīdd^hr̥ṣṭaḥ
svasāraṃ
tatra
saṃstʰitam
/
Halfverse: c
kva
cāsau
tava
bʰartā
vai
mama
śīgʰraṃ
nivedyatām
kva
ca
_asau
tava
bʰartā
vai
mama
śīgʰraṃ
nivedyatām
/43/
Verse: 44
Halfverse: a
saha
tena
gamiṣyāmi
suralokaṃ
jayāya
vai
saha
tena
gamiṣyāmi
sura-lokaṃ
jayāya
vai
/
Halfverse: c
tava
kāruṇyasauhardān
nivr̥tto
'smi
madʰor
vadʰāt
tava
kāruṇya-sauhardān
nivr̥tto
_asmi
madʰor
vadʰāt
/44/
Verse: 45
Halfverse: a
ity
uktvvā
sā
prasuptaṃ
taṃ
samuttʰāpya
niśācaram
ity
uktvvā
sā
prasuptaṃ
taṃ
samuttʰāpya
niśā-caram
/
Halfverse: c
abravīt
saṃprahr̥ṣṭeva
rākṣasī
suvipaścitam
abravīt
saṃprahr̥ṣṭā
_iva
rākṣasī
suvipaścitam
/45/
Verse: 46
Halfverse: a
eṣa
prāpto
daśagrīvo
mama
bʰrātā
niśācaraḥ
eṣa
prāpto
daśagrīvo
mama
bʰrātā
niśā-caraḥ
/
Halfverse: c
suralokajayākāṅkṣī
sāhāyye
tvāṃ
vr̥ṇoti
ca
sura-loka-jaya
_ākāṅkṣī
sāhāyye
tvāṃ
vr̥ṇoti
ca
/46/
Verse: 47
Halfverse: a
tad
asya
tvaṃ
sahāyārtʰaṃ
sabandʰur
gaccʰa
rākṣasa
tad
asya
tvaṃ
sahāya
_artʰaṃ
sabandʰur
gaccʰa
rākṣasa
/
Halfverse: c
snigdʰasya
bʰajamānasya
yuktam
artʰāya
kalpitum
snigdʰasya
bʰajamānasya
yuktam
artʰāya
kalpitum
/47/
Verse: 48
Halfverse: a
tasyās
tad
vacanaṃ
śrutvā
tatʰety
āha
madʰur
vacaḥ
tasyās
tad
vacanaṃ
śrutvā
tatʰā
_ity
āha
madʰur
vacaḥ
/
Halfverse: c
dadarśa
rākṣasaśreṣṭʰaṃ
yatʰānyāyam
upetya
saḥ
dadarśa
rākṣasa-śreṣṭʰaṃ
yatʰā-nyāyam
upetya
saḥ
/48/
Verse: 49
Halfverse: a
pūjayām
āsa
dʰarmeṇa
rāvaṇaṃ
rākṣasādʰipam
pūjayām
āsa
dʰarmeṇa
rāvaṇaṃ
rākṣasa
_adʰipam
/
Halfverse: c
prāptapūjo
daśagrīvo
madʰuveśmani
vīryavān
prāpta-pūjo
daśagrīvo
madʰu-veśmani
vīryavān
/
Halfverse: e
tatra
caikāṃ
niśām
uṣya
gamanāyopacakrame
tatra
ca
_ekāṃ
niśām
uṣya
gamanāya
_upacakrame
/49/
Verse: 50
Halfverse: a
tataḥ
kailāsam
āsādya
śailaṃ
vaiśvaraṇālayam
tataḥ
kailāsam
āsādya
śailaṃ
vaiśvaraṇa
_ālayam
/
Halfverse: c
rākṣasendro
mahendrābʰaḥ
senām
upaniveśayat
rākṣasa
_indro
mahā
_indra
_ābʰaḥ
senām
upaniveśayat
/50/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.