TITUS
Ramayana
Part No. 532
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1 
Halfverse: a    sa tu dattvā daśagrīvo   vanaṃ gʰoraṃ kʰarasya tat
   
sa tu dattvā daśagrīvo   vanaṃ gʰoraṃ kʰarasya tat /
Halfverse: c    
bʰaginīṃ ca samāśvāsya   hr̥ṣṭaḥ svastʰataro 'bʰavat
   
bʰaginīṃ ca samāśvāsya   hr̥ṣṭaḥ svastʰataro_abʰavat /1/

Verse: 2 
Halfverse: a    
tato nikumbʰilā nāma   laṅkāyāḥ kānanaṃ mahat
   
tato nikumbʰilā nāma   laṅkāyāḥ kānanaṃ mahat /
Halfverse: c    
mahātmā rākṣasendras tat   praviveśa sahānugaḥ
   
mahātmā rākṣasa_indras tat   praviveśa saha_anugaḥ /2/

Verse: 3 
Halfverse: a    
tatra yūpaśatākīrṇaṃ   saumyacaityopaśobʰitam
   
tatra yūpa-śata_ākīrṇaṃ   saumya-caitya_upaśobʰitam /
Halfverse: c    
dadarśa viṣṭʰitaṃ yajñaṃ   saṃpradīptam iva śriyā
   
dadarśa viṣṭʰitaṃ yajñaṃ   saṃpradīptam iva śriyā /3/

Verse: 4 
Halfverse: a    
tataḥ kr̥ṣṇājinadʰaraṃ   kamaṇḍaluśikʰādʰvajam
   
tataḥ kr̥ṣṇa_ajina-dʰaraṃ   kamaṇḍalu-śikʰā-dʰvajam /
Halfverse: c    
dadarśa svasutaṃ tatra   megʰanādam ariṃdamam
   
dadarśa sva-sutaṃ tatra   megʰa-nādam ariṃ-damam /4/

Verse: 5 
Halfverse: a    
rakṣaḥpatiḥ samāsādya   samāśliṣya ca bāhubʰiḥ
   
rakṣaḥ-patiḥ samāsādya   samāśliṣya ca bāhubʰiḥ /
Halfverse: c    
abravīt kim idaṃ vatsa   vartate tad bravīhi me
   
abravīt kim idaṃ vatsa   vartate tad bravīhi me /5/

Verse: 6 
Halfverse: a    
uśanā tv abravīt tatra   gurur yajñasamr̥ddʰaye
   
uśanā tv abravīt tatra   gurur yajña-samr̥ddʰaye /
Halfverse: c    
rāvaṇaṃ rākṣasaśreṣṭʰaṃ   dvijaśreṣṭʰo mahātapāḥ {!}
   
rāvaṇaṃ rākṣasa-śreṣṭʰaṃ   dvija-śreṣṭʰo mahā-tapāḥ /6/ {!}

Verse: 7 
Halfverse: a    
aham ākʰyāmi te rājañ   śrūyatāṃ sarvam eva ca
   
aham ākʰyāmi te rājan   śrūyatāṃ sarvam eva ca /
Halfverse: c    
yajñās te sapta putreṇa   prāptāḥ subahuvistarāḥ
   
yajñās te sapta putreṇa   prāptāḥ subahu-vistarāḥ /7/

Verse: 8 
Halfverse: a    
agniṣṭomo 'śvamedʰaś ca   yajño bahusuvarṇakaḥ
   
agniṣṭomo_aśva-medʰaś ca   yajño bahu-suvarṇakaḥ /
Halfverse: c    
rājasūyas tatʰā yajño   gomedʰo vaiṣṇavas tatʰā
   
rāja-sūyas tatʰā yajño   go-medʰo vaiṣṇavas tatʰā /8/

Verse: 9 
Halfverse: a    
māheśvare pravr̥tte tu   yajñe pumbʰiḥ sudurlabʰe
   
māheśvare pravr̥tte tu   yajñe pumbʰiḥ sudurlabʰe /
Halfverse: c    
varāṃs te labdʰavān putraḥ   sākṣāt paśu pater iha
   
varāṃs te labdʰavān putraḥ   sākṣāt paśu pater iha /9/

Verse: 10 
Halfverse: a    
kāmagaṃ syandanaṃ divyam   antarikṣacaraṃ dʰruvam
   
kāmagaṃ syandanaṃ divyam   antarikṣa-caraṃ dʰruvam /
Halfverse: c    
māyāṃ ca tāmasīṃ nāma   yayā saṃpadyate tamaḥ
   
māyāṃ ca tāmasīṃ nāma   yayā saṃpadyate tamaḥ /10/

Verse: 11 
Halfverse: a    
etayā kila saṃgrāme   māyayā rāṣaseśvara
   
etayā kila saṃgrāme   māyayā rāṣasa_īśvara /
Halfverse: c    
prayuddʰasya gatiḥ śakyā   na hi jñātuṃ surāsuraiḥ
   
prayuddʰasya gatiḥ śakyā   na hi jñātuṃ sura_asuraiḥ /11/

Verse: 12 
Halfverse: a    
akṣayāv iṣudʰī bāṇaiś   cāpaṃ cāpi sudurjayam
   
akṣayāv iṣudʰī bāṇaiś   cāpaṃ ca_api sudurjayam /
Halfverse: c    
astraṃ ca balavat saumya   śatruvidʰvaṃsanaṃ raṇe
   
astraṃ ca balavat saumya   śatru-vidʰvaṃsanaṃ raṇe /12/

Verse: 13 
Halfverse: a    
etān sarvān varām̐l labdʰvā   putras te 'yaṃ daśānana
   
etān sarvān varām̐l labdʰvā   putras te_ayaṃ daśa_ānana /
Halfverse: c    
adya yajñasamāptau ca   tvatpratīkṣaḥ stʰito aham
   
adya yajña-samāptau ca   tvat-pratīkṣaḥ stʰito aham /13/ {Hiatus}

Verse: 14 
Halfverse: a    
tato 'bravīd daśagrīvo   na śobʰanam idaṃ kr̥tam
   
tato_abravīd daśagrīvo   na śobʰanam idaṃ kr̥tam /
Halfverse: c    
pūjitāḥ śatravo yasmād   dravyair indrapurogamāḥ
   
pūjitāḥ śatravo yasmād   dravyair indra-puro-gamāḥ /14/

Verse: 15 
Halfverse: a    
ehīdānīṃ kr̥taṃ yad dʰi   tad akartuṃ na śakyate
   
ehi_idānīṃ kr̥taṃ yadd^hi   tad akartuṃ na śakyate /
Halfverse: c    
āgaccʰa saumya gaccʰāmaḥ   svam eva bʰavanaṃ prati
   
āgaccʰa saumya gaccʰāmaḥ   svam eva bʰavanaṃ prati /15/

Verse: 16 
Halfverse: a    
tato gatvā daśagrīvaḥ   saputraḥ savibʰīṣaṇaḥ
   
tato gatvā daśagrīvaḥ   saputraḥ savibʰīṣaṇaḥ /
Halfverse: c    
striyo 'vatārayām āsa   sarvās bāṣpaviklavāḥ
   
striyo_avatārayām āsa   sarvās bāṣpa-viklavāḥ /16/

Verse: 17 
Halfverse: a    
lakṣiṇyo ratnabūtāś ca   devadānavarakṣasām
   
lakṣiṇyo ratna-būtāś ca   deva-dānava-rakṣasām /
Halfverse: c    
nānābʰūṣaṇasaṃpannā   jvalantyaḥ svena tejasā
   
nānā-bʰūṣaṇa-saṃpannā   jvalantyaḥ svena tejasā /17/

Verse: 18 
Halfverse: a    
vibʰīṣaṇas tu nārīr   dr̥ṣṭvā śokasamākulāḥ
   
vibʰīṣaṇas tu nārīr   dr̥ṣṭvā śoka-samākulāḥ /
Halfverse: c    
tasya tāṃ ca matiṃ jñātvā   dʰarmātmā vākyam abravīt
   
tasya tāṃ ca matiṃ jñātvā   dʰarma_ātmā vākyam abravīt /18/

Verse: 19 
Halfverse: a    
īdr̥śais taiḥ samācārair   yaśo'rtʰakulanāśanaiḥ
   
īdr̥śais taiḥ samācārair   yaśo_artʰa-kula-nāśanaiḥ /19/ {Pāda}
Halfverse: c    
dʰaraṇaṃ prāṇināṃ dattvā   svamatena viceṣṭase
   
dʰaraṇaṃ prāṇināṃ dattvā   sva-matena viceṣṭase /19/

Verse: 20 
Halfverse: a    
jñātīn vai dʰarṣayitvemās   tvayānītā varāṅganāḥ
   
jñātīn vai dʰarṣayitvā_imās   tvayā_ānītā vara_aṅganāḥ /
Halfverse: c    
tvām atikramya madʰunā   rājan kumbʰīnasī hr̥tā
   
tvām atikramya madʰunā   rājan kumbʰīnasī hr̥tā /20/

Verse: 21 
Halfverse: a    
rāvaṇas tv abravīd vākyaṃ   nāvagaccʰāmi kiṃ tv idam
   
rāvaṇas tv abravīd vākyaṃ   na_avagaccʰāmi kiṃ tv idam /
Halfverse: c    
ko vāyaṃ yas tvayākʰyāto   madʰur ity eva nāmataḥ
   
ko _ayaṃ yas tvayā_ākʰyāto   madʰur ity eva nāmataḥ /21/

Verse: 22 
Halfverse: a    
vibʰīṣaṇas tu saṃkruddʰo   bʰrātaraṃ vākyam abravīt
   
vibʰīṣaṇas tu saṃkruddʰo   bʰrātaraṃ vākyam abravīt /
Halfverse: c    
śrūyatām asya pāpasya   karmaṇaḥ pʰalam āgatam
   
śrūyatām asya pāpasya   karmaṇaḥ pʰalam āgatam /22/

Verse: 23 
Halfverse: a    
mātāmahasya yo 'smākaṃ   jyeṣṭʰo bʰrātā sumālinaḥ
   
mātāmahasya yo_asmākaṃ   jyeṣṭʰo bʰrātā sumālinaḥ /
Halfverse: c    
mālyavān iti vikʰyāto   vr̥ddʰaprājño niśācaraḥ
   
mālyavān iti vikʰyāto   vr̥ddʰa-prājño niśā-caraḥ /23/

Verse: 24 
Halfverse: a    
pitur jyeṣṭʰo jananyāś ca   asmākaṃ tv āryako 'bʰavat
   
pitur jyeṣṭʰo jananyāś ca   asmākaṃ tv āryako_abʰavat /
Halfverse: c    
tasya kumbʰīnasī nāma   duhitur duhitābʰavat
   
tasya kumbʰīnasī nāma   duhitur duhitā_abʰavat /24/

Verse: 25 
Halfverse: a    
mātr̥ṣvasur atʰāsmākaṃ    kanyā cānalodbʰavā
   
mātr̥-ṣvasur atʰa_asmākaṃ    kanyā ca_anala_udbʰavā /
Halfverse: c    
bʰavaty asmākam eṣā vai   bʰrātr̥̄ṇāṃ dʰarmataḥ svasā
   
bʰavaty asmākam eṣā vai   bʰrātr̥̄ṇāṃ dʰarmataḥ svasā /25/

Verse: 26 
Halfverse: a    
hr̥tā madʰunā rājan   rākṣasena balīyasā
   
hr̥tā madʰunā rājan   rākṣasena balīyasā /
Halfverse: c    
yajñapravr̥tte putre te   mayi cāntarjaloṣite
   
yajña-pravr̥tte putre te   mayi ca_antar-jala_uṣite /26/

Verse: 27 
Halfverse: a    
nihatya rākṣasaśreṣṭʰān   amātyāṃs tava saṃmatān
   
nihatya rākṣasa-śreṣṭʰān   amātyāṃs tava saṃmatān /
Halfverse: c    
dʰarṣayitvā hr̥tarājan   guptā hy antaḥpure tava
   
dʰarṣayitvā hr̥ta-rājan   guptā hy antaḥ-pure tava /27/

Verse: 28 
Halfverse: a    
śrutvā tv etan mahārāja   kṣāntam eva hato na saḥ
   
śrutvā tv etan mahā-rāja   kṣāntam eva hato na saḥ /
Halfverse: c    
yasmād avaśyaṃ dātavyā   kanyā bʰartre hi dātr̥bʰiḥ
   
yasmād avaśyaṃ dātavyā   kanyā bʰartre hi dātr̥bʰiḥ /
Halfverse: e    
asminn evābʰisaṃprāptaṃ   loke viditam astu te
   
asminn eva_abʰisaṃprāptaṃ   loke viditam astu te /28/

Verse: 29 
Halfverse: a    
tato 'bravīd daśagrīvaḥ   kruddʰaḥ saṃraktalocanaḥ
   
tato_abravīd daśagrīvaḥ   kruddʰaḥ saṃrakta-locanaḥ /
Halfverse: c    
kalpyatāṃ me ratʰaḥ śīgʰraṃ   śūrāḥ sajjībʰavantu ca
   
kalpyatāṃ me ratʰaḥ śīgʰraṃ   śūrāḥ sajjī-bʰavantu ca /29/

Verse: 30 
Halfverse: a    
bʰrātā me kumbʰakarṇaś ca   ye ca mukʰyā niśācarāḥ
   
bʰrātā me kumbʰa-karṇaś ca   ye ca mukʰyā niśā-carāḥ /
Halfverse: c    
vāhanāny adʰirohantu   nānāpraharaṇāyudʰāḥ
   
vāhanāny adʰirohantu   nānā-praharaṇa_āyudʰāḥ /30/

Verse: 31 
Halfverse: a    
adya taṃ samare hatvā   madʰuṃ rāvaṇanirbʰayam
   
adya taṃ samare hatvā   madʰuṃ rāvaṇa-nirbʰayam /
Halfverse: c    
indralokaṃ gamiṣyāmi   yuddʰakāṅkṣī suhr̥dvr̥taḥ
   
indra-lokaṃ gamiṣyāmi   yuddʰa-kāṅkṣī suhr̥d-vr̥taḥ /31/

Verse: 32 
Halfverse: a    
tato vijitya tridivaṃ   vaśe stʰāpya puraṃdaram
   
tato vijitya tridivaṃ   vaśe stʰāpya puraṃdaram /
Halfverse: c    
nirvr̥to vihariṣyāmi   trailokyaiśvaryaśobʰitaḥ
   
nirvr̥to vihariṣyāmi   trailokya_aiśvarya-śobʰitaḥ /32/

Verse: 33 
Halfverse: a    
akṣauhiṇīsahasrāṇi   catvāry ugrāṇi rakṣasām
   
akṣauhiṇī-sahasrāṇi   catvāry ugrāṇi rakṣasām /
Halfverse: c    
nānāpraharaṇāny āśu   niryayur yuddʰakāṅkṣiṇām
   
nānā-praharaṇāny āśu   niryayur yuddʰa-kāṅkṣiṇām /33/

Verse: 34 
Halfverse: a    
indrajit tv agrataḥ sainyaṃ   sainikān parigr̥hya ca
   
indrajit tv agrataḥ sainyaṃ   sainikān parigr̥hya ca /
Halfverse: c    
rāvaṇo madʰyataḥ śūraḥ   kumbʰakarṇaś ca pr̥ṣṭʰataḥ
   
rāvaṇo madʰyataḥ śūraḥ   kumbʰa-karṇaś ca pr̥ṣṭʰataḥ /34/

Verse: 35 
Halfverse: a    
vibʰīṣaṇas tu dʰarmātmā   laṅkāyāṃ dʰarmam ācarat
   
vibʰīṣaṇas tu dʰarma_ātmā   laṅkāyāṃ dʰarmam ācarat /
Halfverse: c    
te tu sarve mahābʰāgā   yayur madʰupuraṃ prati
   
te tu sarve mahā-bʰāgā   yayur madʰu-puraṃ prati /35/

Verse: 36 
Halfverse: a    
ratʰair nāgaiḥ kʰarair uṣṭrair   hayair dīptair mahoragaiḥ
   
ratʰair nāgaiḥ kʰarair uṣṭrair   hayair dīptair mahā_uragaiḥ /
Halfverse: c    
rākṣasāḥ prayayuḥ sarve   kr̥tvākāśaṃ nirantaram
   
rākṣasāḥ prayayuḥ sarve   kr̥tvā_ākāśaṃ nirantaram /36/

Verse: 37 
Halfverse: a    
daityāṃś ca śataśas tatra   kr̥tavairāḥ suraiḥ saha
   
daityāṃś ca śataśas tatra   kr̥ta-vairāḥ suraiḥ saha /
Halfverse: c    
rāvaṇaṃ prekṣya gaccʰantam   anvagaccʰanta pr̥ṣṭʰataḥ
   
rāvaṇaṃ prekṣya gaccʰantam   anvagaccʰanta pr̥ṣṭʰataḥ /37/

Verse: 38 
Halfverse: a    
sa tu gatvā madʰupuraṃ   praviśya ca daśānanaḥ
   
sa tu gatvā madʰu-puraṃ   praviśya ca daśa_ānanaḥ /
Halfverse: c    
na dadarśa madʰuṃ tatra   bʰaginīṃ tatra dr̥ṣṭavān
   
na dadarśa madʰuṃ tatra   bʰaginīṃ tatra dr̥ṣṭavān /38/

Verse: 39 
Halfverse: a    
prahvā prāñjalir bʰūtvā   śirasā pādayor gatā
   
prahvā prāñjalir bʰūtvā   śirasā pādayor gatā /
Halfverse: c    
tasya rākṣasarājasya   trastā kumbʰīnasī svasā
   
tasya rākṣasa-rājasya   trastā kumbʰīnasī svasā /39/

Verse: 40 
Halfverse: a    
tāṃ samuttʰāpayām āsa   na bʰetavyam iti bruvan
   
tāṃ samuttʰāpayām āsa   na bʰetavyam iti bruvan /
Halfverse: c    
rāvaṇo rākṣasaśreṣṭʰaḥ   kiṃ cāpi karavāṇi te
   
rāvaṇo rākṣasa-śreṣṭʰaḥ   kiṃ ca_api karavāṇi te /40/

Verse: 41 
Halfverse: a    
sābravīd yadi me rājan   prasannas tvaṃ mahābala
   
_abravīd yadi me rājan   prasannas tvaṃ mahā-bala /
Halfverse: c    
bʰartāraṃ na mamehādya   hantum arhasi mānada
   
bʰartāraṃ na mama_iha_adya   hantum arhasi mānada /41/

Verse: 42 
Halfverse: a    
satyavāg bʰava rājendra   mām avekṣasva yācatīm
   
satya-vāg bʰava rāja_indra   mām avekṣasva yācatīm /
Halfverse: c    
tvayā hy uktaṃ mahābāho   na bʰetavyam iti svayam
   
tvayā hy uktaṃ mahā-bāho   na bʰetavyam iti svayam /42/

Verse: 43 
Halfverse: a    
rāvaṇas tv abravīd dʰr̥ṣṭaḥ   svasāraṃ tatra saṃstʰitam
   
rāvaṇas tv abravīdd^hr̥ṣṭaḥ   svasāraṃ tatra saṃstʰitam /
Halfverse: c    
kva cāsau tava bʰartā vai   mama śīgʰraṃ nivedyatām
   
kva ca_asau tava bʰartā vai   mama śīgʰraṃ nivedyatām /43/

Verse: 44 
Halfverse: a    
saha tena gamiṣyāmi   suralokaṃ jayāya vai
   
saha tena gamiṣyāmi   sura-lokaṃ jayāya vai /
Halfverse: c    
tava kāruṇyasauhardān   nivr̥tto 'smi madʰor vadʰāt
   
tava kāruṇya-sauhardān   nivr̥tto_asmi madʰor vadʰāt /44/

Verse: 45 
Halfverse: a    
ity uktvvā prasuptaṃ taṃ   samuttʰāpya niśācaram
   
ity uktvvā prasuptaṃ taṃ   samuttʰāpya niśā-caram /
Halfverse: c    
abravīt saṃprahr̥ṣṭeva   rākṣasī suvipaścitam
   
abravīt saṃprahr̥ṣṭā_iva   rākṣasī suvipaścitam /45/

Verse: 46 
Halfverse: a    
eṣa prāpto daśagrīvo   mama bʰrātā niśācaraḥ
   
eṣa prāpto daśagrīvo   mama bʰrātā niśā-caraḥ /
Halfverse: c    
suralokajayākāṅkṣī   sāhāyye tvāṃ vr̥ṇoti ca
   
sura-loka-jaya_ākāṅkṣī   sāhāyye tvāṃ vr̥ṇoti ca /46/

Verse: 47 
Halfverse: a    
tad asya tvaṃ sahāyārtʰaṃ   sabandʰur gaccʰa rākṣasa
   
tad asya tvaṃ sahāya_artʰaṃ   sabandʰur gaccʰa rākṣasa /
Halfverse: c    
snigdʰasya bʰajamānasya   yuktam artʰāya kalpitum
   
snigdʰasya bʰajamānasya   yuktam artʰāya kalpitum /47/

Verse: 48 
Halfverse: a    
tasyās tad vacanaṃ śrutvā   tatʰety āha madʰur vacaḥ
   
tasyās tad vacanaṃ śrutvā   tatʰā_ity āha madʰur vacaḥ /
Halfverse: c    
dadarśa rākṣasaśreṣṭʰaṃ   yatʰānyāyam upetya saḥ
   
dadarśa rākṣasa-śreṣṭʰaṃ   yatʰā-nyāyam upetya saḥ /48/

Verse: 49 
Halfverse: a    
pūjayām āsa dʰarmeṇa   rāvaṇaṃ rākṣasādʰipam
   
pūjayām āsa dʰarmeṇa   rāvaṇaṃ rākṣasa_adʰipam /
Halfverse: c    
prāptapūjo daśagrīvo   madʰuveśmani vīryavān
   
prāpta-pūjo daśagrīvo   madʰu-veśmani vīryavān /
Halfverse: e    
tatra caikāṃ niśām uṣya   gamanāyopacakrame
   
tatra ca_ekāṃ niśām uṣya   gamanāya_upacakrame /49/

Verse: 50 
Halfverse: a    
tataḥ kailāsam āsādya   śailaṃ vaiśvaraṇālayam
   
tataḥ kailāsam āsādya   śailaṃ vaiśvaraṇa_ālayam /
Halfverse: c    
rākṣasendro mahendrābʰaḥ   senām upaniveśayat
   
rākṣasa_indro mahā_indra_ābʰaḥ   senām upaniveśayat /50/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.