TITUS
Ramayana
Part No. 533
Chapter: 26
Adhyāya
26
Verse: 1
Halfverse: a
sa
tu
tatra
daśagrīvaḥ
saha
sainyena
vīryavān
sa
tu
tatra
daśagrīvaḥ
saha
sainyena
vīryavān
/
Halfverse: c
astaṃ
prāpte
dinakare
nivāsaṃ
samarocayat
astaṃ
prāpte
dina-kare
nivāsaṃ
samarocayat
/1/
Verse: 2
Halfverse: a
udite
vimale
candre
tulyaparvatavarcasi
udite
vimale
candre
tulya-parvata-varcasi
/
Halfverse: c
sa
dadarśa
guṇāṃs
tatra
candrapādopaśobʰitān
sa
dadarśa
guṇāṃs
tatra
candra-pāda
_upaśobʰitān
/2/
Verse: 3
Halfverse: a
karṇikāravanair
divyaiḥ
kadambagahanais
tatʰā
karṇikāra-vanair
divyaiḥ
kadamba-gahanais
tatʰā
/
Halfverse: c
padminībʰiś
ca
pʰullābʰir
mandākinyā
jalair
api
padminībʰiś
ca
pʰullābʰir
mandākinyā
jalair
api
/3/
Verse: 4
Halfverse: a
gʰaṇṭānām
iva
saṃnādaḥ
śuśruve
madʰurasvanaḥ
gʰaṇṭānām
iva
saṃnādaḥ
śuśruve
madʰura-svanaḥ
/
Halfverse: c
apsarogaṇasaṃgʰanāṃ
gāyatāṃ
dʰanadālaye
apsaro-gaṇa-saṃgʰanāṃ
gāyatāṃ
dʰanada
_ālaye
/4/
Verse: 5
Halfverse: a
puṣpavarṣāṇi
muñcanto
nagāḥ
pavanatāḍitāḥ
puṣpa-varṣāṇi
muñcanto
nagāḥ
pavana-tāḍitāḥ
/
Halfverse: c
śailaṃ
taṃ
vāsayantīva
madʰumādʰavagandʰinaḥ
śailaṃ
taṃ
vāsayanti
_iva
madʰu-mādʰava-gandʰinaḥ
/5/
Verse: 6
Halfverse: a
madʰupuṣparajaḥpr̥ktaṃ
gandʰam
ādāya
puṣkalam
madʰu-puṣpa-rajaḥ-pr̥ktaṃ
gandʰam
ādāya
puṣkalam
/
Halfverse: c
pravavau
vardʰayan
kāmaṃ
rāvaṇasya
sukʰo
'nilaḥ
pravavau
vardʰayan
kāmaṃ
rāvaṇasya
sukʰo
_anilaḥ
/6/
Verse: 7
Halfverse: a
geyāt
puṣpasamr̥ddʰyā
ca
śaityād
vāyor
guṇair
gireḥ
geyāt
puṣpa-samr̥ddʰyā
ca
śaityād
vāyor
guṇair
gireḥ
/
Halfverse: c
pravr̥ttāyāṃ
rajanyāṃ
ca
candrasyodayanena
ca
pravr̥ttāyāṃ
rajanyāṃ
ca
candrasya
_udayanena
ca
/7/
Verse: 8
Halfverse: a
rāvaṇaḥ
sumahāvīryaḥ
kāmabāṇavaśaṃ
gataḥ
rāvaṇaḥ
sumahā-vīryaḥ
kāma-bāṇa-vaśaṃ
gataḥ
/
Halfverse: c
viniśvasya
niviśvasya
śaśinaṃ
samavaikṣata
viniśvasya
niviśvasya
śaśinaṃ
samavaikṣata
/8/
Verse: 9
Halfverse: a
etasminn
antare
tatra
divyapuṣpavibʰūṣitā
etasminn
antare
tatra
divya-puṣpa-vibʰūṣitā
/
Halfverse: c
sarvāpsarovarā
rambʰā
pūrṇacandranibʰānanā
sarva
_apsaro-varā
rambʰā
pūrṇa-candra-nibʰa
_ānanā
/9/
Verse: 10
Halfverse: a
kr̥tair
viśeṣakair
ārdraiḥ
ṣaḍartukusumotsavaiḥ
kr̥tair
viśeṣakair
ārdraiḥ
ṣaḍartu-kusuma
_utsavaiḥ
/
{ṣaḍartu
-?}
Halfverse: c
nīlaṃ
satoyamegʰābʰaṃ
vastraṃ
samavaguṇṭʰitā
nīlaṃ
satoya-megʰa
_ābʰaṃ
vastraṃ
samavaguṇṭʰitā
/10/
Verse: 11
Halfverse: a
yasya
vaktraṃ
śaśinibʰaṃ
bʰruvau
cāpanibʰe
śubʰe
yasya
vaktraṃ
śaśi-nibʰaṃ
bʰruvau
cāpa-nibʰe
śubʰe
/
Halfverse: c
ūrū
karikarākārau
karau
pallavakomalau
ūrū
kari-kara
_ākārau
karau
pallava-komalau
/
Halfverse: e
sainyamadʰyena
gaccʰantī
rāvaṇenopalakṣitā
sainya-madʰyena
gaccʰantī
rāvaṇena
_upalakṣitā
/11/
Verse: 12
Halfverse: a
tāṃ
samuttʰāya
rakṣendraḥ
kāmabāṇabalārditaḥ
tāṃ
samuttʰāya
rakṣa
_indraḥ
kāma-bāṇa-bala
_arditaḥ
/
Halfverse: c
kare
gr̥hītvā
gaccʰantīṃ
smayamāno
'bʰyabʰāṣata
kare
gr̥hītvā
gaccʰantīṃ
smayamāno
_abʰyabʰāṣata
/12/
Verse: 13
Halfverse: a
kva
gaccʰasi
varārohe
kāṃ
siddʰiṃ
bʰajase
svayam
kva
gaccʰasi
vara
_ārohe
kāṃ
siddʰiṃ
bʰajase
svayam
/
Halfverse: c
kasyābʰyudayakālo
'yaṃ
yas
tvāṃ
samupabʰokṣyate
kasya
_abʰyudaya-kālo
_ayaṃ
yas
tvāṃ
samupabʰokṣyate
/13/
Verse: 14
Halfverse: a
tavānanarasasyādya
padmotpalasugandʰinaḥ
tava
_ānana-rasasya
_adya
padma
_utpala-sugandʰinaḥ
/
Halfverse: c
sudʰāmr̥tarasasyeva
ko
'dya
tr̥ptiṃ
gamiṣyati
sudʰā
_amr̥ta-rasasya
_iva
ko
_adya
tr̥ptiṃ
gamiṣyati
/14/
Verse: 15
Halfverse: a
svarṇakumbʰanibʰau
pīnau
śubʰau
bʰīru
nirantarau
svarṇa-kumbʰa-nibʰau
pīnau
śubʰau
bʰīru
nirantarau
/
Halfverse: c
kasyorastʰalasaṃsparśaṃ
dāsyatas
te
kucāv
imau
kasya
_ura-stʰala-saṃsparśaṃ
dāsyatas
te
kucāv
imau
/15/
Verse: 16
Halfverse: a
suvarṇacakrapratimaṃ
svarṇadāmacitaṃ
pr̥tʰu
suvarṇa-cakra-pratimaṃ
svarṇa-dāma-citaṃ
pr̥tʰu
/
Halfverse: c
adʰyārokṣyati
kas
te
'dya
svargaṃ
jagʰanarūpiṇam
adʰyārokṣyati
kas
te
_adya
svargaṃ
jagʰana-rūpiṇam
/16/
Verse: 17
Halfverse: a
madviśiṣṭaḥ
pumān
ko
'nyaḥ
śakro
viṣṇur
atʰāśvinau
mad-viśiṣṭaḥ
pumān
ko
_anyaḥ
śakro
viṣṇur
atʰa
_aśvinau
/
Halfverse: c
mām
atītya
hi
yasya
tvaṃ
yāsi
bʰīru
na
śobʰanam
mām
atītya
hi
yasya
tvaṃ
yāsi
bʰīru
na
śobʰanam
/17/
Verse: 18
Halfverse: a
viśrama
tvaṃ
pr̥tʰuśroṇi
śilātalam
idaṃ
śubʰam
viśrama
tvaṃ
pr̥tʰu-śroṇi
śilā-talam
idaṃ
śubʰam
/
Halfverse: c
trailokye
yaḥ
prabʰuś
caiva
tulyo
mama
na
vidyate
trailokye
yaḥ
prabʰuś
caiva
tulyo
mama
na
vidyate
/18/
Verse: 19
Halfverse: a
tad
eṣa
prāñjaliḥ
prahvo
yācate
tvāṃ
daśānanaḥ
tad
eṣa
prāñjaliḥ
prahvo
yācate
tvāṃ
daśa
_ānanaḥ
/
Halfverse: c
yaḥ
prabʰuś
cāpi
bʰartā
ca
trailokyasya
bʰajasva
mām
yaḥ
prabʰuś
ca
_api
bʰartā
ca
trailokyasya
bʰajasva
mām
/19/
Verse: 20
Halfverse: a
evam
uktābravīd
rambʰā
vepamānā
kr̥tāñjaliḥ
evam
uktā
_abravīd
rambʰā
vepamānā
kr̥ta
_añjaliḥ
/
Halfverse: c
prasīda
nārhase
vaktum
īdr̥śaṃ
tvaṃ
hi
me
guruḥ
prasīda
na
_arhase
vaktum
īdr̥śaṃ
tvaṃ
hi
me
guruḥ
/20/
Verse: 21
Halfverse: a
anyebʰyo
'pi
tvayā
rakṣyā
prāpnuyāṃ
dʰarṣaṇaṃ
yadi
anyebʰyo
_api
tvayā
rakṣyā
prāpnuyāṃ
dʰarṣaṇaṃ
yadi
/
Halfverse: c
dʰarmataś
ca
snuṣā
te
'haṃ
tattvam
etad
bravīmi
te
dʰarmataś
ca
snuṣā
te
_ahaṃ
tattvam
etad
bravīmi
te
/21/
Verse: 22
Halfverse: a
abravīt
tāṃ
daśagrīvaś
caraṇādʰomukʰīṃ
stʰitām
abravīt
tāṃ
daśagrīvaś
caraṇa
_adʰo-mukʰīṃ
stʰitām
/
Halfverse: c
sutasya
yadi
me
bʰaryā
tatas
tvaṃ
me
snuṣā
bʰaveḥ
sutasya
yadi
me
bʰaryā
tatas
tvaṃ
me
snuṣā
bʰaveḥ
/22/
Verse: 23
Halfverse: a
bāḍʰam
ity
eva
sā
rambʰā
prāha
rāvaṇam
uttaram
bāḍʰam
ity
eva
sā
rambʰā
prāha
rāvaṇam
uttaram
/
Halfverse: c
dʰarmatas
te
sutasyāhaṃ
bʰāryā
rākṣasapuṃgava
dʰarmatas
te
sutasya
_ahaṃ
bʰāryā
rākṣasa-puṃgava
/23/
Verse: 24
Halfverse: a
putraḥ
priyataraḥ
prāṇair
bʰrātur
vaiśravaṇasya
te
putraḥ
priyataraḥ
prāṇair
bʰrātur
vaiśravaṇasya
te
/
Halfverse: c
kʰyāto
yas
triṣu
lokeṣu
nalakūvara
ity
asau
kʰyāto
yas
triṣu
lokeṣu
nala-kūvara
ity
asau
/24/
Verse: 25
Halfverse: a
dʰarmato
yo
bʰaved
vipraḥ
kṣatriyo
vīryato
bʰavet
dʰarmato
yo
bʰaved
vipraḥ
kṣatriyo
vīryato
bʰavet
/
Halfverse: c
krodʰād
yaś
ca
bʰaved
agniḥ
kṣāntyā
ca
vasudʰāsamaḥ
krodʰād
yaś
ca
bʰaved
agniḥ
kṣāntyā
ca
vasudʰā-samaḥ
/25/
Verse: 26
Halfverse: a
tasyāsmi
kr̥tasaṃketā
lokapālasutasya
vai
tasya
_asmi
kr̥ta-saṃketā
loka-pāla-sutasya
vai
/
Halfverse: c
tam
uddiśya
ca
me
sarvaṃ
vibʰūṣaṇam
idaṃ
kr̥tam
tam
uddiśya
ca
me
sarvaṃ
vibʰūṣaṇam
idaṃ
kr̥tam
/26/
Verse: 27
Halfverse: a
yasya
tasya
hi
nānyasya
bʰāvo
māṃ
prati
tiṣṭʰati
yasya
tasya
hi
na
_anyasya
bʰāvo
māṃ
prati
tiṣṭʰati
/
Halfverse: c
tena
satyena
māṃ
rājan
moktum
arhasy
ariṃdama
tena
satyena
māṃ
rājan
moktum
arhasy
ariṃ-dama
/27/
Verse: 28
Halfverse: a
sa
hi
tiṣṭʰati
dʰarmātmā
sāmprataṃ
matsamutsukaḥ
sa
hi
tiṣṭʰati
dʰarma
_ātmā
sāmprataṃ
mat-samutsukaḥ
/
Halfverse: c
tan
na
vigʰnaṃ
sutasyeha
kartum
arhasi
muñca
mām
tan
na
vigʰnaṃ
sutasya
_iha
kartum
arhasi
muñca
mām
/28/
Verse: 29
Halfverse: a
sadbʰir
ācaritaṃ
mārgaṃ
gaccʰa
rākṣasapuṃgava
sadbʰir
ācaritaṃ
mārgaṃ
gaccʰa
rākṣasa-puṃgava
/
Halfverse: c
mānanīyo
mayā
hi
tvaṃ
lālanīyā
tatʰāsmi
te
mānanīyo
mayā
hi
tvaṃ
lālanīyā
tatʰā
_asmi
te
/29/
Verse: 30
Halfverse: a
evaṃ
bruvāṇaṃ
rambʰāṃ
tāṃ
dʰarmārtʰasahitaṃ
vacaḥ
evaṃ
bruvāṇaṃ
rambʰāṃ
tāṃ
dʰarma
_artʰa-sahitaṃ
vacaḥ
/
Halfverse: c
nirbʰartsya
rākṣaso
mohāt
pratigr̥hya
balād
balī
nirbʰartsya
rākṣaso
mohāt
pratigr̥hya
balād
balī
/
Halfverse: e
kāmamohābʰisaṃrabdʰo
maitʰunāyopacakrame
kāma-moha
_abʰisaṃrabdʰo
maitʰunāya
_upacakrame
/30/
Verse: 31
Halfverse: a
sā
vimuktā
tato
rambʰā
bʰraṣṭamālyavibʰūṣaṇā
sā
vimuktā
tato
rambʰā
bʰraṣṭa-mālya-vibʰūṣaṇā
/
Halfverse: c
gajendrākrīḍamatʰitā
nadīvākulatāṃ
gatā
gaja
_indra
_ākrīḍa-matʰitā
nadī
_iva
_ākulatāṃ
gatā
/31/
Verse: 32
Halfverse: a
sā
vepamānā
lajjantī
bʰītā
karakr̥tāñjaliḥ
sā
vepamānā
lajjantī
bʰītā
kara-kr̥ta
_añjaliḥ
/
Halfverse: c
nalakūbaram
āsādya
pādayor
nipapāta
ha
nala-kūbaram
āsādya
pādayor
nipapāta
ha
/32/
Verse: 33
Halfverse: a
tadavastʰāṃ
ca
tāṃ
dr̥ṣṭvā
mahātmā
nalakūbaraḥ
tad-avastʰāṃ
ca
tāṃ
dr̥ṣṭvā
mahātmā
nala-kūbaraḥ
/
Halfverse: c
abravīt
kim
idaṃ
bʰadre
pādayoḥ
patitāsi
me
abravīt
kim
idaṃ
bʰadre
pādayoḥ
patitā
_asi
me
/33/
{!}
Verse: 34
Halfverse: a
sā
tu
niśvasamānā
ca
vepamānātʰa
sāñjaliḥ
sā
tu
niśvasamānā
ca
vepamānā
_atʰa
sāñjaliḥ
/
Halfverse: c
tasmai
sarvaṃ
yatʰātatʰyam
ākʰyātum
upacakrame
tasmai
sarvaṃ
yatʰātatʰyam
ākʰyātum
upacakrame
/34/
Verse: 35
Halfverse: a
eṣa
deva
daśagrīvaḥ
prāpto
gantuṃ
triviṣṭapam
eṣa
deva
daśagrīvaḥ
prāpto
gantuṃ
triviṣṭapam
/
Halfverse: c
tena
sainyasahāyena
niśeha
pariṇāmyate
tena
sainya-sahāyena
niśā
_iha
pariṇāmyate
/35/
Verse: 36
Halfverse: a
āyāntī
tena
dr̥ṣṭāsmi
tvatsakaśam
ariṃdama
āyāntī
tena
dr̥ṣṭā
_asmi
tvat-sakaśam
ariṃ-dama
/
Halfverse: c
gr̥hītvā
tena
pr̥ṣṭāsmi
kasya
tvam
iti
rakṣasā
gr̥hītvā
tena
pr̥ṣṭā
_asmi
kasya
tvam
iti
rakṣasā
/36/
Verse: 37
Halfverse: a
mayā
tu
sarvaṃ
yat
satyaṃ
tad
dʰi
tasmai
niveditam
mayā
tu
sarvaṃ
yat
satyaṃ
tadd^hi
tasmai
niveditam
/
Halfverse: c
kāmamohābʰibʰūtātmā
nāśrauṣīt
tad
vaco
mama
kāma-moha
_abʰibʰūta
_ātmā
na
_aśrauṣīt
tad
vaco
mama
/37/
Verse: 38
Halfverse: a
yācyamāno
mayā
deva
snuṣā
te
'ham
iti
prabʰo
yācyamāno
mayā
deva
snuṣā
te
_aham
iti
prabʰo
/
Halfverse: c
tat
sarvaṃ
pr̥ṣṭʰataḥ
kr̥tvā
balāt
tenāsmi
dʰarṣitā
tat
sarvaṃ
pr̥ṣṭʰataḥ
kr̥tvā
balāt
tena
_asmi
dʰarṣitā
/38/
Verse: 39
Halfverse: a
evaṃ
tvam
aparādʰaṃ
me
kṣantum
arhasi
mānada
evaṃ
tvam
aparādʰaṃ
me
kṣantum
arhasi
mānada
/
Halfverse: c
na
hi
tulyaṃ
balaṃ
saumya
striyāś
ca
puruṣasya
ca
na
hi
tulyaṃ
balaṃ
saumya
striyāś
ca
puruṣasya
ca
/39/
Verse: 40
Halfverse: a
evaṃ
śrutvā
tu
saṃkruddʰas
tadā
vaiśvaraṇātmajaḥ
evaṃ
śrutvā
tu
saṃkruddʰas
tadā
vaiśvaraṇa
_ātmajaḥ
/
Halfverse: c
dʰarṣaṇāṃ
tāṃ
parāṃ
śrutvā
dʰyānaṃ
saṃpraviveśa
ha
dʰarṣaṇāṃ
tāṃ
parāṃ
śrutvā
dʰyānaṃ
saṃpraviveśa
ha
/40/
Verse: 41
Halfverse: a
tasya
tat
karma
vijñāya
tadā
vaiśravaṇātmajaḥ
tasya
tat
karma
vijñāya
tadā
vaiśravaṇa
_ātmajaḥ
/
Halfverse: c
muhūrtād
roṣatāmrākṣas
toyaṃ
jagrāha
pāṇinā
muhūrtād
roṣa-tāmra
_akṣas
toyaṃ
jagrāha
pāṇinā
/41/
Verse: 42
Halfverse: a
gr̥hītvā
salilaṃ
divyam
upaspr̥śya
yatʰāvidʰi
gr̥hītvā
salilaṃ
divyam
upaspr̥śya
yatʰā-vidʰi
/
Halfverse: c
utsasarja
tadā
śāpaṃ
rākṣasendrāya
dāruṇam
utsasarja
tadā
śāpaṃ
rākṣasa
_indrāya
dāruṇam
/42/
Verse: 43
Halfverse: a
akāmā
tena
yasmāt
tvaṃ
balād
bʰadre
pradʰarṣitā
akāmā
tena
yasmāt
tvaṃ
balād
bʰadre
pradʰarṣitā
/
Halfverse: c
tasmāt
sa
yuvatīm
anyāṃ
nākāmām
upayāsyati
tasmāt
sa
yuvatīm
anyāṃ
na
_akāmām
upayāsyati
/43/
Verse: 44
Halfverse: a
yadā
tv
akāmāṃ
kāmārto
dʰarayiṣyati
yoṣitam
yadā
tv
akāmāṃ
kāma
_ārto
dʰarayiṣyati
yoṣitam
/
Halfverse: c
mūrdʰā
tu
saptadʰā
tasya
śakalībʰavitā
tadā
mūrdʰā
tu
saptadʰā
tasya
śakalī-bʰavitā
tadā
/44/
Verse: 45
Halfverse: a
tasminn
udāhr̥te
śāpe
jvalitāgnisamaprabʰe
tasminn
udāhr̥te
śāpe
jvalita
_agni-sama-prabʰe
/
Halfverse: c
devadundubʰayo
neduḥ
puṣpavr̥ṣṭiś
ca
kʰāc
cyutā
deva-dundubʰayo
neduḥ
puṣpa-vr̥ṣṭiś
ca
kʰāc
cyutā
/45/
Verse: 46
Halfverse: a
prajāpatimukʰāś
cāpi
sarve
devāḥ
praharṣitāḥ
prajāpati-mukʰāś
ca
_api
sarve
devāḥ
praharṣitāḥ
/
Halfverse: c
jñātvā
lokagatiṃ
sarvāṃ
tasya
mr̥tyuṃ
ca
rakṣasaḥ
jñātvā
loka-gatiṃ
sarvāṃ
tasya
mr̥tyuṃ
ca
rakṣasaḥ
/46/
Verse: 47
Halfverse: a
śrutvā
tu
sa
daśagrīvas
taṃ
śāpaṃ
romaharṣaṇam
śrutvā
tu
sa
daśagrīvas
taṃ
śāpaṃ
roma-harṣaṇam
/
Halfverse: c
nārīṣu
maitʰunaṃ
bʰāvaṃ
nākāmāsv
abʰyarocayat
nārīṣu
maitʰunaṃ
bʰāvaṃ
na
_akāmāsv
abʰyarocayat
/47/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.