TITUS
Ramayana
Part No. 533
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1 
Halfverse: a    sa tu tatra daśagrīvaḥ   saha sainyena vīryavān
   
sa tu tatra daśagrīvaḥ   saha sainyena vīryavān /
Halfverse: c    
astaṃ prāpte dinakare   nivāsaṃ samarocayat
   
astaṃ prāpte dina-kare   nivāsaṃ samarocayat /1/

Verse: 2 
Halfverse: a    
udite vimale candre   tulyaparvatavarcasi
   
udite vimale candre   tulya-parvata-varcasi /
Halfverse: c    
sa dadarśa guṇāṃs tatra   candrapādopaśobʰitān
   
sa dadarśa guṇāṃs tatra   candra-pāda_upaśobʰitān /2/

Verse: 3 
Halfverse: a    
karṇikāravanair divyaiḥ   kadambagahanais tatʰā
   
karṇikāra-vanair divyaiḥ   kadamba-gahanais tatʰā /
Halfverse: c    
padminībʰiś ca pʰullābʰir   mandākinyā jalair api
   
padminībʰiś ca pʰullābʰir   mandākinyā jalair api /3/

Verse: 4 
Halfverse: a    
gʰaṇṭānām iva saṃnādaḥ   śuśruve madʰurasvanaḥ
   
gʰaṇṭānām iva saṃnādaḥ   śuśruve madʰura-svanaḥ /
Halfverse: c    
apsarogaṇasaṃgʰanāṃ   gāyatāṃ dʰanadālaye
   
apsaro-gaṇa-saṃgʰanāṃ   gāyatāṃ dʰanada_ālaye /4/

Verse: 5 
Halfverse: a    
puṣpavarṣāṇi muñcanto   nagāḥ pavanatāḍitāḥ
   
puṣpa-varṣāṇi muñcanto   nagāḥ pavana-tāḍitāḥ /
Halfverse: c    
śailaṃ taṃ vāsayantīva   madʰumādʰavagandʰinaḥ
   
śailaṃ taṃ vāsayanti_iva   madʰu-mādʰava-gandʰinaḥ /5/

Verse: 6 
Halfverse: a    
madʰupuṣparajaḥpr̥ktaṃ   gandʰam ādāya puṣkalam
   
madʰu-puṣpa-rajaḥ-pr̥ktaṃ   gandʰam ādāya puṣkalam /
Halfverse: c    
pravavau vardʰayan kāmaṃ   rāvaṇasya sukʰo 'nilaḥ
   
pravavau vardʰayan kāmaṃ   rāvaṇasya sukʰo_anilaḥ /6/

Verse: 7 
Halfverse: a    
geyāt puṣpasamr̥ddʰyā ca   śaityād vāyor guṇair gireḥ
   
geyāt puṣpa-samr̥ddʰyā ca   śaityād vāyor guṇair gireḥ /
Halfverse: c    
pravr̥ttāyāṃ rajanyāṃ ca   candrasyodayanena ca
   
pravr̥ttāyāṃ rajanyāṃ ca   candrasya_udayanena ca /7/

Verse: 8 
Halfverse: a    
rāvaṇaḥ sumahāvīryaḥ   kāmabāṇavaśaṃ gataḥ
   
rāvaṇaḥ sumahā-vīryaḥ   kāma-bāṇa-vaśaṃ gataḥ /
Halfverse: c    
viniśvasya niviśvasya   śaśinaṃ samavaikṣata
   
viniśvasya niviśvasya   śaśinaṃ samavaikṣata /8/

Verse: 9 
Halfverse: a    
etasminn antare tatra   divyapuṣpavibʰūṣitā
   
etasminn antare tatra   divya-puṣpa-vibʰūṣitā /
Halfverse: c    
sarvāpsarovarā rambʰā   pūrṇacandranibʰānanā
   
sarva_apsaro-varā rambʰā   pūrṇa-candra-nibʰa_ānanā /9/

Verse: 10 
Halfverse: a    
kr̥tair viśeṣakair ārdraiḥ   ṣaḍartukusumotsavaiḥ
   
kr̥tair viśeṣakair ārdraiḥ   ṣaḍartu-kusuma_utsavaiḥ / {ṣaḍartu-?}
Halfverse: c    
nīlaṃ satoyamegʰābʰaṃ   vastraṃ samavaguṇṭʰitā
   
nīlaṃ satoya-megʰa_ābʰaṃ   vastraṃ samavaguṇṭʰitā /10/

Verse: 11 
Halfverse: a    
yasya vaktraṃ śaśinibʰaṃ   bʰruvau cāpanibʰe śubʰe
   
yasya vaktraṃ śaśi-nibʰaṃ   bʰruvau cāpa-nibʰe śubʰe /
Halfverse: c    
ūrū karikarākārau   karau pallavakomalau
   
ūrū kari-kara_ākārau   karau pallava-komalau /
Halfverse: e    
sainyamadʰyena gaccʰantī   rāvaṇenopalakṣitā
   
sainya-madʰyena gaccʰantī   rāvaṇena_upalakṣitā /11/

Verse: 12 
Halfverse: a    
tāṃ samuttʰāya rakṣendraḥ   kāmabāṇabalārditaḥ
   
tāṃ samuttʰāya rakṣa_indraḥ   kāma-bāṇa-bala_arditaḥ /
Halfverse: c    
kare gr̥hītvā gaccʰantīṃ   smayamāno 'bʰyabʰāṣata
   
kare gr̥hītvā gaccʰantīṃ   smayamāno_abʰyabʰāṣata /12/

Verse: 13 
Halfverse: a    
kva gaccʰasi varārohe   kāṃ siddʰiṃ bʰajase svayam
   
kva gaccʰasi vara_ārohe   kāṃ siddʰiṃ bʰajase svayam /
Halfverse: c    
kasyābʰyudayakālo 'yaṃ   yas tvāṃ samupabʰokṣyate
   
kasya_abʰyudaya-kālo_ayaṃ   yas tvāṃ samupabʰokṣyate /13/

Verse: 14 
Halfverse: a    
tavānanarasasyādya   padmotpalasugandʰinaḥ
   
tava_ānana-rasasya_adya   padma_utpala-sugandʰinaḥ /
Halfverse: c    
sudʰāmr̥tarasasyeva   ko 'dya tr̥ptiṃ gamiṣyati
   
sudʰā_amr̥ta-rasasya_iva   ko_adya tr̥ptiṃ gamiṣyati /14/

Verse: 15 
Halfverse: a    
svarṇakumbʰanibʰau pīnau   śubʰau bʰīru nirantarau
   
svarṇa-kumbʰa-nibʰau pīnau   śubʰau bʰīru nirantarau /
Halfverse: c    
kasyorastʰalasaṃsparśaṃ   dāsyatas te kucāv imau
   
kasya_ura-stʰala-saṃsparśaṃ   dāsyatas te kucāv imau /15/

Verse: 16 
Halfverse: a    
suvarṇacakrapratimaṃ   svarṇadāmacitaṃ pr̥tʰu
   
suvarṇa-cakra-pratimaṃ   svarṇa-dāma-citaṃ pr̥tʰu /
Halfverse: c    
adʰyārokṣyati kas te 'dya   svargaṃ jagʰanarūpiṇam
   
adʰyārokṣyati kas te_adya   svargaṃ jagʰana-rūpiṇam /16/

Verse: 17 
Halfverse: a    
madviśiṣṭaḥ pumān ko 'nyaḥ   śakro viṣṇur atʰāśvinau
   
mad-viśiṣṭaḥ pumān ko_anyaḥ   śakro viṣṇur atʰa_aśvinau /
Halfverse: c    
mām atītya hi yasya tvaṃ   yāsi bʰīru na śobʰanam
   
mām atītya hi yasya tvaṃ   yāsi bʰīru na śobʰanam /17/

Verse: 18 
Halfverse: a    
viśrama tvaṃ pr̥tʰuśroṇi   śilātalam idaṃ śubʰam
   
viśrama tvaṃ pr̥tʰu-śroṇi   śilā-talam idaṃ śubʰam /
Halfverse: c    
trailokye yaḥ prabʰuś caiva   tulyo mama na vidyate
   
trailokye yaḥ prabʰuś caiva   tulyo mama na vidyate /18/

Verse: 19 
Halfverse: a    
tad eṣa prāñjaliḥ prahvo   yācate tvāṃ daśānanaḥ
   
tad eṣa prāñjaliḥ prahvo   yācate tvāṃ daśa_ānanaḥ /
Halfverse: c    
yaḥ prabʰuś cāpi bʰartā ca   trailokyasya bʰajasva mām
   
yaḥ prabʰuś ca_api bʰartā ca   trailokyasya bʰajasva mām /19/

Verse: 20 
Halfverse: a    
evam uktābravīd rambʰā   vepamānā kr̥tāñjaliḥ
   
evam uktā_abravīd rambʰā   vepamānā kr̥ta_añjaliḥ /
Halfverse: c    
prasīda nārhase vaktum   īdr̥śaṃ tvaṃ hi me guruḥ
   
prasīda na_arhase vaktum   īdr̥śaṃ tvaṃ hi me guruḥ /20/

Verse: 21 
Halfverse: a    
anyebʰyo 'pi tvayā rakṣyā   prāpnuyāṃ dʰarṣaṇaṃ yadi
   
anyebʰyo_api tvayā rakṣyā   prāpnuyāṃ dʰarṣaṇaṃ yadi /
Halfverse: c    
dʰarmataś ca snuṣā te 'haṃ   tattvam etad bravīmi te
   
dʰarmataś ca snuṣā te_ahaṃ   tattvam etad bravīmi te /21/

Verse: 22 
Halfverse: a    
abravīt tāṃ daśagrīvaś   caraṇādʰomukʰīṃ stʰitām
   
abravīt tāṃ daśagrīvaś   caraṇa_adʰo-mukʰīṃ stʰitām /
Halfverse: c    
sutasya yadi me bʰaryā   tatas tvaṃ me snuṣā bʰaveḥ
   
sutasya yadi me bʰaryā   tatas tvaṃ me snuṣā bʰaveḥ /22/

Verse: 23 
Halfverse: a    
bāḍʰam ity eva rambʰā   prāha rāvaṇam uttaram
   
bāḍʰam ity eva rambʰā   prāha rāvaṇam uttaram /
Halfverse: c    
dʰarmatas te sutasyāhaṃ   bʰāryā rākṣasapuṃgava
   
dʰarmatas te sutasya_ahaṃ   bʰāryā rākṣasa-puṃgava /23/

Verse: 24 
Halfverse: a    
putraḥ priyataraḥ prāṇair   bʰrātur vaiśravaṇasya te
   
putraḥ priyataraḥ prāṇair   bʰrātur vaiśravaṇasya te /
Halfverse: c    
kʰyāto yas triṣu lokeṣu   nalakūvara ity asau
   
kʰyāto yas triṣu lokeṣu   nala-kūvara ity asau /24/

Verse: 25 
Halfverse: a    
dʰarmato yo bʰaved vipraḥ   kṣatriyo vīryato bʰavet
   
dʰarmato yo bʰaved vipraḥ   kṣatriyo vīryato bʰavet /
Halfverse: c    
krodʰād yaś ca bʰaved agniḥ   kṣāntyā ca vasudʰāsamaḥ
   
krodʰād yaś ca bʰaved agniḥ   kṣāntyā ca vasudʰā-samaḥ /25/

Verse: 26 
Halfverse: a    
tasyāsmi kr̥tasaṃketā   lokapālasutasya vai
   
tasya_asmi kr̥ta-saṃketā   loka-pāla-sutasya vai /
Halfverse: c    
tam uddiśya ca me sarvaṃ   vibʰūṣaṇam idaṃ kr̥tam
   
tam uddiśya ca me sarvaṃ   vibʰūṣaṇam idaṃ kr̥tam /26/

Verse: 27 
Halfverse: a    
yasya tasya hi nānyasya   bʰāvo māṃ prati tiṣṭʰati
   
yasya tasya hi na_anyasya   bʰāvo māṃ prati tiṣṭʰati /
Halfverse: c    
tena satyena māṃ rājan   moktum arhasy ariṃdama
   
tena satyena māṃ rājan   moktum arhasy ariṃ-dama /27/

Verse: 28 
Halfverse: a    
sa hi tiṣṭʰati dʰarmātmā   sāmprataṃ matsamutsukaḥ
   
sa hi tiṣṭʰati dʰarma_ātmā   sāmprataṃ mat-samutsukaḥ /
Halfverse: c    
tan na vigʰnaṃ sutasyeha   kartum arhasi muñca mām
   
tan na vigʰnaṃ sutasya_iha   kartum arhasi muñca mām /28/

Verse: 29 
Halfverse: a    
sadbʰir ācaritaṃ mārgaṃ   gaccʰa rākṣasapuṃgava
   
sadbʰir ācaritaṃ mārgaṃ   gaccʰa rākṣasa-puṃgava /
Halfverse: c    
mānanīyo mayā hi tvaṃ   lālanīyā tatʰāsmi te
   
mānanīyo mayā hi tvaṃ   lālanīyā tatʰā_asmi te /29/

Verse: 30 
Halfverse: a    
evaṃ bruvāṇaṃ rambʰāṃ tāṃ   dʰarmārtʰasahitaṃ vacaḥ
   
evaṃ bruvāṇaṃ rambʰāṃ tāṃ   dʰarma_artʰa-sahitaṃ vacaḥ /
Halfverse: c    
nirbʰartsya rākṣaso mohāt   pratigr̥hya balād balī
   
nirbʰartsya rākṣaso mohāt   pratigr̥hya balād balī /
Halfverse: e    
kāmamohābʰisaṃrabdʰo   maitʰunāyopacakrame
   
kāma-moha_abʰisaṃrabdʰo   maitʰunāya_upacakrame /30/

Verse: 31 
Halfverse: a    
vimuktā tato rambʰā   bʰraṣṭamālyavibʰūṣaṇā
   
vimuktā tato rambʰā   bʰraṣṭa-mālya-vibʰūṣaṇā /
Halfverse: c    
gajendrākrīḍamatʰitā   nadīvākulatāṃ gatā
   
gaja_indra_ākrīḍa-matʰitā   nadī_iva_ākulatāṃ gatā /31/

Verse: 32 
Halfverse: a    
vepamānā lajjantī   bʰītā karakr̥tāñjaliḥ
   
vepamānā lajjantī   bʰītā kara-kr̥ta_añjaliḥ /
Halfverse: c    
nalakūbaram āsādya   pādayor nipapāta ha
   
nala-kūbaram āsādya   pādayor nipapāta ha /32/

Verse: 33 
Halfverse: a    
tadavastʰāṃ ca tāṃ dr̥ṣṭvā   mahātmā nalakūbaraḥ
   
tad-avastʰāṃ ca tāṃ dr̥ṣṭvā   mahātmā nala-kūbaraḥ /
Halfverse: c    
abravīt kim idaṃ bʰadre   pādayoḥ patitāsi me
   
abravīt kim idaṃ bʰadre   pādayoḥ patitā_asi me /33/ {!}

Verse: 34 
Halfverse: a    
tu niśvasamānā ca   vepamānātʰa sāñjaliḥ
   
tu niśvasamānā ca   vepamānā_atʰa sāñjaliḥ /
Halfverse: c    
tasmai sarvaṃ yatʰātatʰyam   ākʰyātum upacakrame
   
tasmai sarvaṃ yatʰātatʰyam   ākʰyātum upacakrame /34/

Verse: 35 
Halfverse: a    
eṣa deva daśagrīvaḥ   prāpto gantuṃ triviṣṭapam
   
eṣa deva daśagrīvaḥ   prāpto gantuṃ triviṣṭapam /
Halfverse: c    
tena sainyasahāyena   niśeha pariṇāmyate
   
tena sainya-sahāyena   niśā_iha pariṇāmyate /35/

Verse: 36 
Halfverse: a    
āyāntī tena dr̥ṣṭāsmi   tvatsakaśam ariṃdama
   
āyāntī tena dr̥ṣṭā_asmi   tvat-sakaśam ariṃ-dama /
Halfverse: c    
gr̥hītvā tena pr̥ṣṭāsmi   kasya tvam iti rakṣasā
   
gr̥hītvā tena pr̥ṣṭā_asmi   kasya tvam iti rakṣasā /36/

Verse: 37 
Halfverse: a    
mayā tu sarvaṃ yat satyaṃ   tad dʰi tasmai niveditam
   
mayā tu sarvaṃ yat satyaṃ   tadd^hi tasmai niveditam /
Halfverse: c    
kāmamohābʰibʰūtātmā   nāśrauṣīt tad vaco mama
   
kāma-moha_abʰibʰūta_ātmā   na_aśrauṣīt tad vaco mama /37/

Verse: 38 
Halfverse: a    
yācyamāno mayā deva   snuṣā te 'ham iti prabʰo
   
yācyamāno mayā deva   snuṣā te_aham iti prabʰo /
Halfverse: c    
tat sarvaṃ pr̥ṣṭʰataḥ kr̥tvā   balāt tenāsmi dʰarṣitā
   
tat sarvaṃ pr̥ṣṭʰataḥ kr̥tvā   balāt tena_asmi dʰarṣitā /38/

Verse: 39 
Halfverse: a    
evaṃ tvam aparādʰaṃ me   kṣantum arhasi mānada
   
evaṃ tvam aparādʰaṃ me   kṣantum arhasi mānada /
Halfverse: c    
na hi tulyaṃ balaṃ saumya   striyāś ca puruṣasya ca
   
na hi tulyaṃ balaṃ saumya   striyāś ca puruṣasya ca /39/

Verse: 40 
Halfverse: a    
evaṃ śrutvā tu saṃkruddʰas   tadā vaiśvaraṇātmajaḥ
   
evaṃ śrutvā tu saṃkruddʰas   tadā vaiśvaraṇa_ātmajaḥ /
Halfverse: c    
dʰarṣaṇāṃ tāṃ parāṃ śrutvā   dʰyānaṃ saṃpraviveśa ha
   
dʰarṣaṇāṃ tāṃ parāṃ śrutvā   dʰyānaṃ saṃpraviveśa ha /40/

Verse: 41 
Halfverse: a    
tasya tat karma vijñāya   tadā vaiśravaṇātmajaḥ
   
tasya tat karma vijñāya   tadā vaiśravaṇa_ātmajaḥ /
Halfverse: c    
muhūrtād roṣatāmrākṣas   toyaṃ jagrāha pāṇinā
   
muhūrtād roṣa-tāmra_akṣas   toyaṃ jagrāha pāṇinā /41/

Verse: 42 
Halfverse: a    
gr̥hītvā salilaṃ divyam   upaspr̥śya yatʰāvidʰi
   
gr̥hītvā salilaṃ divyam   upaspr̥śya yatʰā-vidʰi /
Halfverse: c    
utsasarja tadā śāpaṃ   rākṣasendrāya dāruṇam
   
utsasarja tadā śāpaṃ   rākṣasa_indrāya dāruṇam /42/

Verse: 43 
Halfverse: a    
akāmā tena yasmāt tvaṃ   balād bʰadre pradʰarṣitā
   
akāmā tena yasmāt tvaṃ   balād bʰadre pradʰarṣitā /
Halfverse: c    
tasmāt sa yuvatīm anyāṃ   nākāmām upayāsyati
   
tasmāt sa yuvatīm anyāṃ   na_akāmām upayāsyati /43/

Verse: 44 
Halfverse: a    
yadā tv akāmāṃ kāmārto   dʰarayiṣyati yoṣitam
   
yadā tv akāmāṃ kāma_ārto   dʰarayiṣyati yoṣitam /
Halfverse: c    
mūrdʰā tu saptadʰā tasya   śakalībʰavitā tadā
   
mūrdʰā tu saptadʰā tasya   śakalī-bʰavitā tadā /44/

Verse: 45 
Halfverse: a    
tasminn udāhr̥te śāpe   jvalitāgnisamaprabʰe
   
tasminn udāhr̥te śāpe   jvalita_agni-sama-prabʰe /
Halfverse: c    
devadundubʰayo neduḥ   puṣpavr̥ṣṭiś ca kʰāc cyutā
   
deva-dundubʰayo neduḥ   puṣpa-vr̥ṣṭiś ca kʰāc cyutā /45/

Verse: 46 
Halfverse: a    
prajāpatimukʰāś cāpi   sarve devāḥ praharṣitāḥ
   
prajāpati-mukʰāś ca_api   sarve devāḥ praharṣitāḥ /
Halfverse: c    
jñātvā lokagatiṃ sarvāṃ   tasya mr̥tyuṃ ca rakṣasaḥ
   
jñātvā loka-gatiṃ sarvāṃ   tasya mr̥tyuṃ ca rakṣasaḥ /46/

Verse: 47 
Halfverse: a    
śrutvā tu sa daśagrīvas   taṃ śāpaṃ romaharṣaṇam
   
śrutvā tu sa daśagrīvas   taṃ śāpaṃ roma-harṣaṇam /
Halfverse: c    
nārīṣu maitʰunaṃ bʰāvaṃ   nākāmāsv abʰyarocayat
   
nārīṣu maitʰunaṃ bʰāvaṃ   na_akāmāsv abʰyarocayat /47/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.