TITUS
Ramayana
Part No. 534
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1 
Halfverse: a    kailāsaṃ laṅgʰayitvātʰa   daśagrīvaḥ sarākṣasaḥ
   
kailāsaṃ laṅgʰayitvā_atʰa   daśagrīvaḥ sarākṣasaḥ /
Halfverse: c    
āsasāda mahātejā   indralokaṃ niśācaraḥ
   
āsasāda mahā-tejā   indra-lokaṃ niśā-caraḥ /1/

Verse: 2 
Halfverse: a    
tasya rākṣasasainyasya   samantād upayāsyataḥ
   
tasya rākṣasa-sainyasya   samantād upayāsyataḥ /
Halfverse: c    
devalokaṃ yayau śabdo   bʰidyamānārṇavopamaḥ
   
deva-lokaṃ yayau śabdo   bʰidyamāna_arṇava_upamaḥ /2/

Verse: 3 
Halfverse: a    
śrutā tu rāvaṇaṃ prāptam   indraḥ saṃcalitāsanaḥ
   
śrutā tu rāvaṇaṃ prāptam   indraḥ saṃcalita_āsanaḥ /
Halfverse: c    
abravīt tatra tān devān   sarvān eva samāgatān
   
abravīt tatra tān devān   sarvān eva samāgatān /3/

Verse: 4 
Halfverse: a    
ādityān savasūn rudrān   viśvān sādʰyān marudgaṇān
   
ādityān savasūn rudrān   viśvān sādʰyān marud-gaṇān /
Halfverse: c    
sajjībʰavata yuddʰārtʰaṃ   rāvaṇasya durātmanaḥ
   
sajjī-bʰavata yuddʰa_artʰaṃ   rāvaṇasya durātmanaḥ /4/

Verse: 5 
Halfverse: a    
evam uktās tu śakreṇa   devāḥ śakrasamā yudʰi
   
evam uktās tu śakreṇa   devāḥ śakra-samā yudʰi /
Halfverse: c    
saṃnahyanta mahāsattvā   yuddʰaśraddʰāsamanvitāḥ
   
saṃnahyanta mahā-sattvā   yuddʰa-śraddʰā-samanvitāḥ /5/

Verse: 6 
Halfverse: a    
sa tu dīnaḥ paritrasto   mahendro rāvaṇaṃ prati
   
sa tu dīnaḥ paritrasto   mahā_indro rāvaṇaṃ prati /
Halfverse: c    
viṣṇoḥ samīpam āgatya   vākyam etad uvāca ha
   
viṣṇoḥ samīpam āgatya   vākyam etad uvāca ha /6/

Verse: 7 
Halfverse: a    
viṣṇo katʰaṃ kariṣyāmo   mahāvīryaparākrama
   
viṣṇo katʰaṃ kariṣyāmo   mahā-vīrya-parākrama /
Halfverse: c    
asu hi balavān rakṣo   yuddʰārtʰam abʰivartate
   
asu hi balavān rakṣo   yuddʰa_artʰam abʰivartate /7/

Verse: 8 
Halfverse: a    
varapradānād balavān   na kʰalv anyena hetunā
   
vara-pradānād balavān   na kʰalv anyena hetunā /
Halfverse: c    
tac ca satyaṃ hi kartavyaṃ   vākyaṃ deva prajāpateḥ
   
tac ca satyaṃ hi kartavyaṃ   vākyaṃ deva prajāpateḥ /8/

Verse: 9 
Halfverse: a    
tad yatʰā namucir vr̥tro   balir narakaśambarau
   
tad yatʰā namucir vr̥tro   balir naraka-śambarau /
Halfverse: c    
tvan mataṃ samavaṣṭabʰya   yatʰā dagdʰās tatʰā kuru
   
tvan mataṃ samavaṣṭabʰya   yatʰā dagdʰās tatʰā kuru /9/

Verse: 10 
Halfverse: a    
na hy anyo deva devānām   āpatsu sumahābala
   
na hy anyo deva devānām   āpatsu sumahā-bala /
Halfverse: c    
gatiḥ parāyaṇaṃ vāsti   tvām r̥te puruṣottama
   
gatiḥ parāyaṇaṃ _asti   tvām r̥te puruṣa_uttama /10/

Verse: 11 
Halfverse: a    
tvaṃ hi nārāyaṇaḥ śrīmān   padmanābʰaḥ sanātanaḥ
   
tvaṃ hi nārāyaṇaḥ śrīmān   padma-nābʰaḥ sanātanaḥ /
Halfverse: c    
tvayāhaṃ stʰāpitaś caiva   devarājye sanātane
   
tvayā_ahaṃ stʰāpitaś caiva   deva-rājye sanātane /11/

Verse: 12 
Halfverse: a    
tad ākʰyāhi yatʰātattvaṃ   devadeva mama svayam
   
tad ākʰyāhi yatʰā-tattvaṃ   deva-deva mama svayam /
Halfverse: c    
asicakrasahāyas tvaṃ   yudʰyase saṃyuge ripum
   
asi-cakra-sahāyas tvaṃ   yudʰyase saṃyuge ripum /12/

Verse: 13 
Halfverse: a    
evam uktaḥ sa śakreṇa   devo nārāyaṇaḥ prabʰuḥ
   
evam uktaḥ sa śakreṇa   devo nārāyaṇaḥ prabʰuḥ /
Halfverse: c    
abravīn na paritrāsaḥ   kāryas te śrūyatāṃ ca me
   
abravīn na paritrāsaḥ   kāryas te śrūyatāṃ ca me /13/

Verse: 14 
Halfverse: a    
na tāvad eṣa durvr̥ttaḥ   śakyo daivatadānavaiḥ
   
na tāvad eṣa durvr̥ttaḥ   śakyo daivata-dānavaiḥ /
Halfverse: c    
hantuṃ yudʰi samāsādya   varadānena durjayaḥ
   
hantuṃ yudʰi samāsādya   vara-dānena durjayaḥ /14/

Verse: 15 
Halfverse: a    
sarvatʰā tu mahat karma   kariṣyati balotkaṭaḥ
   
sarvatʰā tu mahat karma   kariṣyati bala_utkaṭaḥ /
Halfverse: c    
rakṣaḥ putrasahāyo 'sau   dr̥ṣṭam etan nisargataḥ
   
rakṣaḥ putra-sahāyo_asau   dr̥ṣṭam etan nisargataḥ /15/

Verse: 16 
Halfverse: a    
bravīṣi yat tu māṃ śakra   saṃyuge yotsyasīti ha
   
bravīṣi yat tu māṃ śakra   saṃyuge yotsyasi_iti ha /
Halfverse: c    
naivāhaṃ pratiyotsye taṃ   rāvaṇaṃ rākṣasādʰipam
   
na_eva_ahaṃ pratiyotsye taṃ   rāvaṇaṃ rākṣasa_adʰipam /16/

Verse: 17 
Halfverse: a    
anihatya ripuṃ viṣṇur   na hi pratinivartate
   
anihatya ripuṃ viṣṇur   na hi pratinivartate /
Halfverse: c    
durlabʰaś caiṣa kāmo 'dya   varam āsādya rākṣase
   
durlabʰaś ca_eṣa kāmo_adya   varam āsādya rākṣase /17/

Verse: 18 
Halfverse: a    
pratijānāmi devendra   tvatsamīpaṃ śatakrato
   
pratijānāmi deva_indra   tvat-samīpaṃ śata-krato /
Halfverse: c    
rākṣasasyāham evāsya   bʰavitā mr̥tyukāraṇam
   
rākṣasasya_aham eva_asya   bʰavitā mr̥tyu-kāraṇam /18/

Verse: 19 
Halfverse: a    
aham enaṃ vadʰiṣyāmi   rāvaṇaṃ sasutaṃ yudʰi
   
aham enaṃ vadʰiṣyāmi   rāvaṇaṃ sasutaṃ yudʰi /
Halfverse: c    
devatās toṣayiṣyāmi   jñātvā kālam upastʰitam
   
devatās toṣayiṣyāmi   jñātvā kālam upastʰitam /19/

Verse: 20 
Halfverse: a    
etasminn antare nādaḥ   śuśruve rajanīkṣaye
   
etasminn antare nādaḥ   śuśruve rajanī-kṣaye /
Halfverse: c    
tasya rāvaṇasainyasya   prayuddʰasya samantataḥ
   
tasya rāvaṇa-sainyasya   prayuddʰasya samantataḥ /20/

Verse: 21 
Halfverse: a    
atʰa yuddʰaṃ samabʰavad   devarākṣasayos tadā
   
atʰa yuddʰaṃ samabʰavad   deva-rākṣasayos tadā /
Halfverse: c    
gʰoraṃ tumulanirhrādaṃ   nānāpraharaṇāyudʰam
   
gʰoraṃ tumula-nirhrādaṃ   nānā-praharaṇa_āyudʰam /21/

Verse: 22 
Halfverse: a    
etasminn antare śūrā   rākṣasā gʰoradarśanāḥ
   
etasminn antare śūrā   rākṣasā gʰora-darśanāḥ /
Halfverse: c    
yuddʰārtʰam abʰyadʰāvanta   sacivā rāvaṇājñayā
   
yuddʰa_artʰam abʰyadʰāvanta   sacivā rāvaṇa_ājñayā /22/

Verse: 23 
Halfverse: a    
mārīcaś ca prahastaś ca   mahāpārśvamahodarau
   
mārīcaś ca prahastaś ca   mahā-pārśva-mahā_udarau /
Halfverse: c    
akampano nikumbʰaś ca   śukaḥ sāraṇa eva ca
   
akampano nikumbʰaś ca   śukaḥ sāraṇa eva ca /23/

Verse: 24 
Halfverse: a    
saṃhrādir dʰūmaketuś ca   mahādaṃṣṭro mahāmukʰaḥ
   
saṃhrādir dʰūma-ketuś ca   mahā-daṃṣṭro mahā-mukʰaḥ /
Halfverse: c    
jambumālī mahāmālī   virūpākṣaś ca rākṣasaḥ
   
jambu-mālī mahā-mālī   virūpa_akṣaś ca rākṣasaḥ /24/

Verse: 25 
Halfverse: a    
etaiḥ sarvair mahāvīryair   vr̥to rākṣasapuṃgava
   
etaiḥ sarvair mahā-vīryair   vr̥to rākṣasa-puṃgava /
Halfverse: c    
rāvaṇasyāryakaḥ sainyaṃ   sumālī praviveśa ha
   
rāvaṇasya_āryakaḥ sainyaṃ   sumālī praviveśa ha /25/

Verse: 26 
Halfverse: a    
sa hi devagaṇān sarvān   nānāpraharaṇaiḥ śitaiḥ
   
sa hi deva-gaṇān sarvān   nānā-praharaṇaiḥ śitaiḥ /
Halfverse: c    
vidʰvaṃsayati saṃkruddʰaḥ   saha taiḥ kṣaṇadācaraiḥ
   
vidʰvaṃsayati saṃkruddʰaḥ   saha taiḥ kṣaṇadā-caraiḥ /26/

Verse: 27 
Halfverse: a    
etasminn antare śūro   vasūnām aṣṭamo vasuḥ
   
etasminn antare śūro   vasūnām aṣṭamo vasuḥ /
Halfverse: c    
sāvitra iti vikʰyātaḥ   praviveśa mahāraṇam
   
sāvitra iti vikʰyātaḥ   praviveśa mahā-raṇam /27/

Verse: 28 
Halfverse: a    
tato yuddʰaṃ samabʰavat   surāṇāṃ rākṣasaiḥ saha
   
tato yuddʰaṃ samabʰavat   surāṇāṃ rākṣasaiḥ saha /
Halfverse: c    
kruddʰānāṃ rakṣasāṃ kīrtiṃ   samareṣv anivartinām
   
kruddʰānāṃ rakṣasāṃ kīrtiṃ   samareṣv anivartinām /28/

Verse: 29 
Halfverse: a    
tatas te rākṣasāḥ śūrā   devāṃs tān samare stʰitān
   
tatas te rākṣasāḥ śūrā   devāṃs tān samare stʰitān /
Halfverse: c    
nānāpraharaṇair gʰorair   jagʰnuḥ śatasahasraśaḥ
   
nānā-praharaṇair gʰorair   jagʰnuḥ śata-sahasraśaḥ /29/

Verse: 30 
Halfverse: a    
surās tu rākṣasān gʰorān   mahāvīryān svatejasā
   
surās tu rākṣasān gʰorān   mahā-vīryān sva-tejasā /
Halfverse: c    
samare vividʰaiḥ śastrair   anayan yamasādanam
   
samare vividʰaiḥ śastrair   anayan yama-sādanam /30/

Verse: 31 
Halfverse: a    
etasminn antare śūraḥ   sumālī nāma rākṣasaḥ
   
etasminn antare śūraḥ   sumālī nāma rākṣasaḥ /
Halfverse: c    
nānāpraharaṇaiḥ kruddʰo   raṇam evābʰyavartata
   
nānā-praharaṇaiḥ kruddʰo   raṇam eva_abʰyavartata /31/

Verse: 32 
Halfverse: a    
devānāṃ tad balaṃ sarvaṃ   nānāpraharaṇaiḥ śitaiḥ
   
devānāṃ tad balaṃ sarvaṃ   nānā-praharaṇaiḥ śitaiḥ /
Halfverse: c    
vidʰvaṃsayati saṃkruddʰo   vāyur jaladʰarān iva
   
vidʰvaṃsayati saṃkruddʰo   vāyur jala-dʰarān iva /32/

Verse: 33 
Halfverse: a    
te mahābāṇavarṣaiś ca   śūlaiḥ prāsaiś ca dāruṇaiḥ
   
te mahā-bāṇa-varṣaiś ca   śūlaiḥ prāsaiś ca dāruṇaiḥ /
Halfverse: c    
pīḍyamānāḥ surāḥ sarve   na vyatiṣṭʰan samāhitāḥ
   
pīḍyamānāḥ surāḥ sarve   na vyatiṣṭʰan samāhitāḥ /33/

Verse: 34 
Halfverse: a    
tato vidrāvyamāṇeṣu   tridaśeṣu sumālinā
   
tato vidrāvyamāṇeṣu   tridaśeṣu sumālinā /
Halfverse: c    
vasūnām aṣṭamo devaḥ   sāvitro vyavatiṣṭʰata
   
vasūnām aṣṭamo devaḥ   sāvitro vyavatiṣṭʰata /34/

Verse: 35 
Halfverse: a    
saṃvr̥taḥ svair anīkais tu   praharantaṃ niśācaram
   
saṃvr̥taḥ svair anīkais tu   praharantaṃ niśā-caram /
Halfverse: c    
vikrameṇa mahātejā   vārayām āsa saṃyuge
   
vikrameṇa mahā-tejā   vārayām āsa saṃyuge /35/

Verse: 36 
Halfverse: a    
sumatayos tayor āsīd   yuddʰaṃ loke sudāruṇam
   
sumatayos tayor āsīd   yuddʰaṃ loke sudāruṇam /
Halfverse: c    
sumālino vasoś caiva   samareṣv anivartinoḥ
   
sumālino vasoś caiva   samareṣv anivartinoḥ /36/

Verse: 37 
Halfverse: a    
tatas tasya mahābāṇair   vasunā sumahātmanā
   
tatas tasya mahā-bāṇair   vasunā sumahātmanā /
Halfverse: c    
mahān sa pannagaratʰaḥ   kṣaṇena vinipātitaḥ
   
mahān sa pannaga-ratʰaḥ   kṣaṇena vinipātitaḥ /37/

Verse: 38 
Halfverse: a    
hatvā tu saṃyuge tasya   ratʰaṃ bāṇaśataiḥ śitaiḥ
   
hatvā tu saṃyuge tasya   ratʰaṃ bāṇa-śataiḥ śitaiḥ /
Halfverse: c    
gadāṃ tasya vadʰārtʰāya   vasur jagrāha pāṇinā
   
gadāṃ tasya vadʰa_artʰāya   vasur jagrāha pāṇinā /38/

Verse: 39 
Halfverse: a    
tāṃ pradīptāṃ pragr̥hyāśu   kāladaṇḍanibʰāṃ śubʰām
   
tāṃ pradīptāṃ pragr̥hya_āśu   kāla-daṇḍa-nibʰāṃ śubʰām /
Halfverse: c    
tasya mūrdʰani sāvitraḥ   sumāler vinipātayat
   
tasya mūrdʰani sāvitraḥ   sumāler vinipātayat /39/

Verse: 40 
Halfverse: a    
tasya mūrdʰani solkābʰā   patantī ca tadā babʰau
   
tasya mūrdʰani sa_ulka_ābʰā   patantī ca tadā babʰau /
Halfverse: c    
sahasrākṣasamutsr̥ṣṭā   girāv iva mahāśaniḥ
   
sahasra_akṣa-samutsr̥ṣṭā   girāv iva mahā_aśaniḥ /40/

Verse: 41 
Halfverse: a    
tasya naivāstʰi kāyo    na māṃsaṃ dadr̥śe tadā
   
tasya na_eva_astʰi kāyo    na māṃsaṃ dadr̥śe tadā /
Halfverse: c    
gadayā bʰasmasādbʰūto   raṇe tasmin nipātitaḥ
   
gadayā bʰasmasādbʰūto   raṇe tasmin nipātitaḥ /41/

Verse: 42 
Halfverse: a    
taṃ dr̥ṣṭvā nihataṃ saṃkʰye   rākṣasās te samantataḥ
   
taṃ dr̥ṣṭvā nihataṃ saṃkʰye   rākṣasās te samantataḥ /
Halfverse: c    
dudruvuḥ sahitāḥ sarve   krośamānā mahāsvanam
   
dudruvuḥ sahitāḥ sarve   krośamānā mahā-svanam /42/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.