TITUS
Ramayana
Part No. 534
Chapter: 27
Adhyāya
27
Verse: 1
Halfverse: a
kailāsaṃ
laṅgʰayitvātʰa
daśagrīvaḥ
sarākṣasaḥ
kailāsaṃ
laṅgʰayitvā
_atʰa
daśagrīvaḥ
sarākṣasaḥ
/
Halfverse: c
āsasāda
mahātejā
indralokaṃ
niśācaraḥ
āsasāda
mahā-tejā
indra-lokaṃ
niśā-caraḥ
/1/
Verse: 2
Halfverse: a
tasya
rākṣasasainyasya
samantād
upayāsyataḥ
tasya
rākṣasa-sainyasya
samantād
upayāsyataḥ
/
Halfverse: c
devalokaṃ
yayau
śabdo
bʰidyamānārṇavopamaḥ
deva-lokaṃ
yayau
śabdo
bʰidyamāna
_arṇava
_upamaḥ
/2/
Verse: 3
Halfverse: a
śrutā
tu
rāvaṇaṃ
prāptam
indraḥ
saṃcalitāsanaḥ
śrutā
tu
rāvaṇaṃ
prāptam
indraḥ
saṃcalita
_āsanaḥ
/
Halfverse: c
abravīt
tatra
tān
devān
sarvān
eva
samāgatān
abravīt
tatra
tān
devān
sarvān
eva
samāgatān
/3/
Verse: 4
Halfverse: a
ādityān
savasūn
rudrān
viśvān
sādʰyān
marudgaṇān
ādityān
savasūn
rudrān
viśvān
sādʰyān
marud-gaṇān
/
Halfverse: c
sajjībʰavata
yuddʰārtʰaṃ
rāvaṇasya
durātmanaḥ
sajjī-bʰavata
yuddʰa
_artʰaṃ
rāvaṇasya
durātmanaḥ
/4/
Verse: 5
Halfverse: a
evam
uktās
tu
śakreṇa
devāḥ
śakrasamā
yudʰi
evam
uktās
tu
śakreṇa
devāḥ
śakra-samā
yudʰi
/
Halfverse: c
saṃnahyanta
mahāsattvā
yuddʰaśraddʰāsamanvitāḥ
saṃnahyanta
mahā-sattvā
yuddʰa-śraddʰā-samanvitāḥ
/5/
Verse: 6
Halfverse: a
sa
tu
dīnaḥ
paritrasto
mahendro
rāvaṇaṃ
prati
sa
tu
dīnaḥ
paritrasto
mahā
_indro
rāvaṇaṃ
prati
/
Halfverse: c
viṣṇoḥ
samīpam
āgatya
vākyam
etad
uvāca
ha
viṣṇoḥ
samīpam
āgatya
vākyam
etad
uvāca
ha
/6/
Verse: 7
Halfverse: a
viṣṇo
katʰaṃ
kariṣyāmo
mahāvīryaparākrama
viṣṇo
katʰaṃ
kariṣyāmo
mahā-vīrya-parākrama
/
Halfverse: c
asu
hi
balavān
rakṣo
yuddʰārtʰam
abʰivartate
asu
hi
balavān
rakṣo
yuddʰa
_artʰam
abʰivartate
/7/
Verse: 8
Halfverse: a
varapradānād
balavān
na
kʰalv
anyena
hetunā
vara-pradānād
balavān
na
kʰalv
anyena
hetunā
/
Halfverse: c
tac
ca
satyaṃ
hi
kartavyaṃ
vākyaṃ
deva
prajāpateḥ
tac
ca
satyaṃ
hi
kartavyaṃ
vākyaṃ
deva
prajāpateḥ
/8/
Verse: 9
Halfverse: a
tad
yatʰā
namucir
vr̥tro
balir
narakaśambarau
tad
yatʰā
namucir
vr̥tro
balir
naraka-śambarau
/
Halfverse: c
tvan
mataṃ
samavaṣṭabʰya
yatʰā
dagdʰās
tatʰā
kuru
tvan
mataṃ
samavaṣṭabʰya
yatʰā
dagdʰās
tatʰā
kuru
/9/
Verse: 10
Halfverse: a
na
hy
anyo
deva
devānām
āpatsu
sumahābala
na
hy
anyo
deva
devānām
āpatsu
sumahā-bala
/
Halfverse: c
gatiḥ
parāyaṇaṃ
vāsti
tvām
r̥te
puruṣottama
gatiḥ
parāyaṇaṃ
vā
_asti
tvām
r̥te
puruṣa
_uttama
/10/
Verse: 11
Halfverse: a
tvaṃ
hi
nārāyaṇaḥ
śrīmān
padmanābʰaḥ
sanātanaḥ
tvaṃ
hi
nārāyaṇaḥ
śrīmān
padma-nābʰaḥ
sanātanaḥ
/
Halfverse: c
tvayāhaṃ
stʰāpitaś
caiva
devarājye
sanātane
tvayā
_ahaṃ
stʰāpitaś
caiva
deva-rājye
sanātane
/11/
Verse: 12
Halfverse: a
tad
ākʰyāhi
yatʰātattvaṃ
devadeva
mama
svayam
tad
ākʰyāhi
yatʰā-tattvaṃ
deva-deva
mama
svayam
/
Halfverse: c
asicakrasahāyas
tvaṃ
yudʰyase
saṃyuge
ripum
asi-cakra-sahāyas
tvaṃ
yudʰyase
saṃyuge
ripum
/12/
Verse: 13
Halfverse: a
evam
uktaḥ
sa
śakreṇa
devo
nārāyaṇaḥ
prabʰuḥ
evam
uktaḥ
sa
śakreṇa
devo
nārāyaṇaḥ
prabʰuḥ
/
Halfverse: c
abravīn
na
paritrāsaḥ
kāryas
te
śrūyatāṃ
ca
me
abravīn
na
paritrāsaḥ
kāryas
te
śrūyatāṃ
ca
me
/13/
Verse: 14
Halfverse: a
na
tāvad
eṣa
durvr̥ttaḥ
śakyo
daivatadānavaiḥ
na
tāvad
eṣa
durvr̥ttaḥ
śakyo
daivata-dānavaiḥ
/
Halfverse: c
hantuṃ
yudʰi
samāsādya
varadānena
durjayaḥ
hantuṃ
yudʰi
samāsādya
vara-dānena
durjayaḥ
/14/
Verse: 15
Halfverse: a
sarvatʰā
tu
mahat
karma
kariṣyati
balotkaṭaḥ
sarvatʰā
tu
mahat
karma
kariṣyati
bala
_utkaṭaḥ
/
Halfverse: c
rakṣaḥ
putrasahāyo
'sau
dr̥ṣṭam
etan
nisargataḥ
rakṣaḥ
putra-sahāyo
_asau
dr̥ṣṭam
etan
nisargataḥ
/15/
Verse: 16
Halfverse: a
bravīṣi
yat
tu
māṃ
śakra
saṃyuge
yotsyasīti
ha
bravīṣi
yat
tu
māṃ
śakra
saṃyuge
yotsyasi
_iti
ha
/
Halfverse: c
naivāhaṃ
pratiyotsye
taṃ
rāvaṇaṃ
rākṣasādʰipam
na
_eva
_ahaṃ
pratiyotsye
taṃ
rāvaṇaṃ
rākṣasa
_adʰipam
/16/
Verse: 17
Halfverse: a
anihatya
ripuṃ
viṣṇur
na
hi
pratinivartate
anihatya
ripuṃ
viṣṇur
na
hi
pratinivartate
/
Halfverse: c
durlabʰaś
caiṣa
kāmo
'dya
varam
āsādya
rākṣase
durlabʰaś
ca
_eṣa
kāmo
_adya
varam
āsādya
rākṣase
/17/
Verse: 18
Halfverse: a
pratijānāmi
devendra
tvatsamīpaṃ
śatakrato
pratijānāmi
deva
_indra
tvat-samīpaṃ
śata-krato
/
Halfverse: c
rākṣasasyāham
evāsya
bʰavitā
mr̥tyukāraṇam
rākṣasasya
_aham
eva
_asya
bʰavitā
mr̥tyu-kāraṇam
/18/
Verse: 19
Halfverse: a
aham
enaṃ
vadʰiṣyāmi
rāvaṇaṃ
sasutaṃ
yudʰi
aham
enaṃ
vadʰiṣyāmi
rāvaṇaṃ
sasutaṃ
yudʰi
/
Halfverse: c
devatās
toṣayiṣyāmi
jñātvā
kālam
upastʰitam
devatās
toṣayiṣyāmi
jñātvā
kālam
upastʰitam
/19/
Verse: 20
Halfverse: a
etasminn
antare
nādaḥ
śuśruve
rajanīkṣaye
etasminn
antare
nādaḥ
śuśruve
rajanī-kṣaye
/
Halfverse: c
tasya
rāvaṇasainyasya
prayuddʰasya
samantataḥ
tasya
rāvaṇa-sainyasya
prayuddʰasya
samantataḥ
/20/
Verse: 21
Halfverse: a
atʰa
yuddʰaṃ
samabʰavad
devarākṣasayos
tadā
atʰa
yuddʰaṃ
samabʰavad
deva-rākṣasayos
tadā
/
Halfverse: c
gʰoraṃ
tumulanirhrādaṃ
nānāpraharaṇāyudʰam
gʰoraṃ
tumula-nirhrādaṃ
nānā-praharaṇa
_āyudʰam
/21/
Verse: 22
Halfverse: a
etasminn
antare
śūrā
rākṣasā
gʰoradarśanāḥ
etasminn
antare
śūrā
rākṣasā
gʰora-darśanāḥ
/
Halfverse: c
yuddʰārtʰam
abʰyadʰāvanta
sacivā
rāvaṇājñayā
yuddʰa
_artʰam
abʰyadʰāvanta
sacivā
rāvaṇa
_ājñayā
/22/
Verse: 23
Halfverse: a
mārīcaś
ca
prahastaś
ca
mahāpārśvamahodarau
mārīcaś
ca
prahastaś
ca
mahā-pārśva-mahā
_udarau
/
Halfverse: c
akampano
nikumbʰaś
ca
śukaḥ
sāraṇa
eva
ca
akampano
nikumbʰaś
ca
śukaḥ
sāraṇa
eva
ca
/23/
Verse: 24
Halfverse: a
saṃhrādir
dʰūmaketuś
ca
mahādaṃṣṭro
mahāmukʰaḥ
saṃhrādir
dʰūma-ketuś
ca
mahā-daṃṣṭro
mahā-mukʰaḥ
/
Halfverse: c
jambumālī
mahāmālī
virūpākṣaś
ca
rākṣasaḥ
jambu-mālī
mahā-mālī
virūpa
_akṣaś
ca
rākṣasaḥ
/24/
Verse: 25
Halfverse: a
etaiḥ
sarvair
mahāvīryair
vr̥to
rākṣasapuṃgava
etaiḥ
sarvair
mahā-vīryair
vr̥to
rākṣasa-puṃgava
/
Halfverse: c
rāvaṇasyāryakaḥ
sainyaṃ
sumālī
praviveśa
ha
rāvaṇasya
_āryakaḥ
sainyaṃ
sumālī
praviveśa
ha
/25/
Verse: 26
Halfverse: a
sa
hi
devagaṇān
sarvān
nānāpraharaṇaiḥ
śitaiḥ
sa
hi
deva-gaṇān
sarvān
nānā-praharaṇaiḥ
śitaiḥ
/
Halfverse: c
vidʰvaṃsayati
saṃkruddʰaḥ
saha
taiḥ
kṣaṇadācaraiḥ
vidʰvaṃsayati
saṃkruddʰaḥ
saha
taiḥ
kṣaṇadā-caraiḥ
/26/
Verse: 27
Halfverse: a
etasminn
antare
śūro
vasūnām
aṣṭamo
vasuḥ
etasminn
antare
śūro
vasūnām
aṣṭamo
vasuḥ
/
Halfverse: c
sāvitra
iti
vikʰyātaḥ
praviveśa
mahāraṇam
sāvitra
iti
vikʰyātaḥ
praviveśa
mahā-raṇam
/27/
Verse: 28
Halfverse: a
tato
yuddʰaṃ
samabʰavat
surāṇāṃ
rākṣasaiḥ
saha
tato
yuddʰaṃ
samabʰavat
surāṇāṃ
rākṣasaiḥ
saha
/
Halfverse: c
kruddʰānāṃ
rakṣasāṃ
kīrtiṃ
samareṣv
anivartinām
kruddʰānāṃ
rakṣasāṃ
kīrtiṃ
samareṣv
anivartinām
/28/
Verse: 29
Halfverse: a
tatas
te
rākṣasāḥ
śūrā
devāṃs
tān
samare
stʰitān
tatas
te
rākṣasāḥ
śūrā
devāṃs
tān
samare
stʰitān
/
Halfverse: c
nānāpraharaṇair
gʰorair
jagʰnuḥ
śatasahasraśaḥ
nānā-praharaṇair
gʰorair
jagʰnuḥ
śata-sahasraśaḥ
/29/
Verse: 30
Halfverse: a
surās
tu
rākṣasān
gʰorān
mahāvīryān
svatejasā
surās
tu
rākṣasān
gʰorān
mahā-vīryān
sva-tejasā
/
Halfverse: c
samare
vividʰaiḥ
śastrair
anayan
yamasādanam
samare
vividʰaiḥ
śastrair
anayan
yama-sādanam
/30/
Verse: 31
Halfverse: a
etasminn
antare
śūraḥ
sumālī
nāma
rākṣasaḥ
etasminn
antare
śūraḥ
sumālī
nāma
rākṣasaḥ
/
Halfverse: c
nānāpraharaṇaiḥ
kruddʰo
raṇam
evābʰyavartata
nānā-praharaṇaiḥ
kruddʰo
raṇam
eva
_abʰyavartata
/31/
Verse: 32
Halfverse: a
devānāṃ
tad
balaṃ
sarvaṃ
nānāpraharaṇaiḥ
śitaiḥ
devānāṃ
tad
balaṃ
sarvaṃ
nānā-praharaṇaiḥ
śitaiḥ
/
Halfverse: c
vidʰvaṃsayati
saṃkruddʰo
vāyur
jaladʰarān
iva
vidʰvaṃsayati
saṃkruddʰo
vāyur
jala-dʰarān
iva
/32/
Verse: 33
Halfverse: a
te
mahābāṇavarṣaiś
ca
śūlaiḥ
prāsaiś
ca
dāruṇaiḥ
te
mahā-bāṇa-varṣaiś
ca
śūlaiḥ
prāsaiś
ca
dāruṇaiḥ
/
Halfverse: c
pīḍyamānāḥ
surāḥ
sarve
na
vyatiṣṭʰan
samāhitāḥ
pīḍyamānāḥ
surāḥ
sarve
na
vyatiṣṭʰan
samāhitāḥ
/33/
Verse: 34
Halfverse: a
tato
vidrāvyamāṇeṣu
tridaśeṣu
sumālinā
tato
vidrāvyamāṇeṣu
tridaśeṣu
sumālinā
/
Halfverse: c
vasūnām
aṣṭamo
devaḥ
sāvitro
vyavatiṣṭʰata
vasūnām
aṣṭamo
devaḥ
sāvitro
vyavatiṣṭʰata
/34/
Verse: 35
Halfverse: a
saṃvr̥taḥ
svair
anīkais
tu
praharantaṃ
niśācaram
saṃvr̥taḥ
svair
anīkais
tu
praharantaṃ
niśā-caram
/
Halfverse: c
vikrameṇa
mahātejā
vārayām
āsa
saṃyuge
vikrameṇa
mahā-tejā
vārayām
āsa
saṃyuge
/35/
Verse: 36
Halfverse: a
sumatayos
tayor
āsīd
yuddʰaṃ
loke
sudāruṇam
sumatayos
tayor
āsīd
yuddʰaṃ
loke
sudāruṇam
/
Halfverse: c
sumālino
vasoś
caiva
samareṣv
anivartinoḥ
sumālino
vasoś
caiva
samareṣv
anivartinoḥ
/36/
Verse: 37
Halfverse: a
tatas
tasya
mahābāṇair
vasunā
sumahātmanā
tatas
tasya
mahā-bāṇair
vasunā
sumahātmanā
/
Halfverse: c
mahān
sa
pannagaratʰaḥ
kṣaṇena
vinipātitaḥ
mahān
sa
pannaga-ratʰaḥ
kṣaṇena
vinipātitaḥ
/37/
Verse: 38
Halfverse: a
hatvā
tu
saṃyuge
tasya
ratʰaṃ
bāṇaśataiḥ
śitaiḥ
hatvā
tu
saṃyuge
tasya
ratʰaṃ
bāṇa-śataiḥ
śitaiḥ
/
Halfverse: c
gadāṃ
tasya
vadʰārtʰāya
vasur
jagrāha
pāṇinā
gadāṃ
tasya
vadʰa
_artʰāya
vasur
jagrāha
pāṇinā
/38/
Verse: 39
Halfverse: a
tāṃ
pradīptāṃ
pragr̥hyāśu
kāladaṇḍanibʰāṃ
śubʰām
tāṃ
pradīptāṃ
pragr̥hya
_āśu
kāla-daṇḍa-nibʰāṃ
śubʰām
/
Halfverse: c
tasya
mūrdʰani
sāvitraḥ
sumāler
vinipātayat
tasya
mūrdʰani
sāvitraḥ
sumāler
vinipātayat
/39/
Verse: 40
Halfverse: a
tasya
mūrdʰani
solkābʰā
patantī
ca
tadā
babʰau
tasya
mūrdʰani
sa
_ulka
_ābʰā
patantī
ca
tadā
babʰau
/
Halfverse: c
sahasrākṣasamutsr̥ṣṭā
girāv
iva
mahāśaniḥ
sahasra
_akṣa-samutsr̥ṣṭā
girāv
iva
mahā
_aśaniḥ
/40/
Verse: 41
Halfverse: a
tasya
naivāstʰi
kāyo
vā
na
māṃsaṃ
dadr̥śe
tadā
tasya
na
_eva
_astʰi
kāyo
vā
na
māṃsaṃ
dadr̥śe
tadā
/
Halfverse: c
gadayā
bʰasmasādbʰūto
raṇe
tasmin
nipātitaḥ
gadayā
bʰasmasādbʰūto
raṇe
tasmin
nipātitaḥ
/41/
Verse: 42
Halfverse: a
taṃ
dr̥ṣṭvā
nihataṃ
saṃkʰye
rākṣasās
te
samantataḥ
taṃ
dr̥ṣṭvā
nihataṃ
saṃkʰye
rākṣasās
te
samantataḥ
/
Halfverse: c
dudruvuḥ
sahitāḥ
sarve
krośamānā
mahāsvanam
dudruvuḥ
sahitāḥ
sarve
krośamānā
mahā-svanam
/42/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.