TITUS
Ramayana
Part No. 535
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1 
Halfverse: a    sumālinaṃ hataṃ dr̥ṣṭvā   vasunā bʰasmasātkr̥tam
   
sumālinaṃ hataṃ dr̥ṣṭvā   vasunā bʰasmasāt-kr̥tam /
Halfverse: c    
vidrutaṃ cāpi svaṃ sainyaṃ   lakṣayitvārditaṃ śaraiḥ
   
vidrutaṃ ca_api svaṃ sainyaṃ   lakṣayitvā_arditaṃ śaraiḥ /1/

Verse: 2 
Halfverse: a    
tataḥ sa balavān kruddʰo   rāvaṇasya suto yudʰi
   
tataḥ sa balavān kruddʰo   rāvaṇasya suto yudʰi /
Halfverse: c    
nivartya rākṣasān sarvān   megʰanādo vyatiṣṭʰata
   
nivartya rākṣasān sarvān   megʰa-nādo vyatiṣṭʰata /2/

Verse: 3 
Halfverse: a    
sa ratʰenāgnivarṇena   kāmagena mahāratʰaḥ
   
sa ratʰena_agni-varṇena   kāmagena mahā-ratʰaḥ /
Halfverse: c    
abʰidudrāva senāṃ tāṃ   vanāny agnir iva jvalan
   
abʰidudrāva senāṃ tāṃ   vanāny agnir iva jvalan /3/

Verse: 4 
Halfverse: a    
tataḥ praviśatas tasya   vividʰāyudʰadʰāriṇaḥ
   
tataḥ praviśatas tasya   vividʰa_āyudʰa-dʰāriṇaḥ /
Halfverse: c    
vidudruvur diśaḥ sarvā   devās tasya ca darśanāt
   
vidudruvur diśaḥ sarvā   devās tasya ca darśanāt /4/

Verse: 5 
Halfverse: a    
na tatrāvastʰitaḥ kaś cid   raṇe tasya yuyutsataḥ
   
na tatra_avastʰitaḥ kaścid   raṇe tasya yuyutsataḥ /
Halfverse: c    
sarvān āvidʰya vitrastān   dr̥ṣṭvā śakro 'bʰyabʰāṣata
   
sarvān āvidʰya vitrastān   dr̥ṣṭvā śakro_abʰyabʰāṣata /5/

Verse: 6 
Halfverse: a    
na bʰetavyaṃ na gantavyaṃ   nivartadʰvaṃ raṇaṃ prati
   
na bʰetavyaṃ na gantavyaṃ   nivartadʰvaṃ raṇaṃ prati /
Halfverse: c    
eṣa gaccʰati me putro   yuddʰārtʰam aparājitaḥ
   
eṣa gaccʰati me putro   yuddʰa_artʰam aparājitaḥ /6/

Verse: 7 
Halfverse: a    
tataḥ śakrasuto devo   jayanta iti viśrutaḥ
   
tataḥ śakra-suto devo   jayanta iti viśrutaḥ /
Halfverse: c    
ratʰenādbʰutakalpena   saṃgrāmam abʰivartata
   
ratʰena_adbʰuta-kalpena   saṃgrāmam abʰivartata /7/

Verse: 8 
Halfverse: a    
tatas te tridaśāḥ sarve   parivārya śacīsutam
   
tatas te tridaśāḥ sarve   parivārya śacī-sutam /
Halfverse: c    
rāvaṇasya sutaṃ yuddʰe   samāsādya vyavastʰitaḥ
   
rāvaṇasya sutaṃ yuddʰe   samāsādya vyavastʰitaḥ /8/

Verse: 9 
Halfverse: a    
teṣāṃ yuddʰaṃ mahad abʰūt   sadr̥śaṃ devarākṣasām
   
teṣāṃ yuddʰaṃ mahad abʰūt   sadr̥śaṃ deva-rākṣasām /
Halfverse: c    
kr̥te mahendraputrasya   rākṣasendrasutasya ca
   
kr̥te mahā_indra-putrasya   rākṣasa_indra-sutasya ca /9/

Verse: 10 
Halfverse: a    
tato mātaliputre tu   gomukʰe rākṣasātmajaḥ
   
tato mātali-putre tu   go-mukʰe rākṣasa_ātmajaḥ /
Halfverse: c    
sāratʰau pātayām āsa   śarān kāñcanabʰūṣaṇān
   
sāratʰau pātayām āsa   śarān kāñcana-bʰūṣaṇān /10/

Verse: 11 
Halfverse: a    
śacīsutas tv api tatʰā   jayantas tasya sāratʰim
   
śacī-sutas tv api tatʰā   jayantas tasya sāratʰim /
Halfverse: c    
taṃ caiva rāvaṇiṃ kruddʰaḥ   pratyavidʰyad raṇājire
   
taṃ caiva rāvaṇiṃ kruddʰaḥ   pratyavidʰyad raṇa_ajire /11/

Verse: 12 
Halfverse: a    
tataḥ kruddʰo mahātejā   rakṣo vispʰāritekṣaṇaḥ
   
tataḥ kruddʰo mahā-tejā   rakṣo vispʰārita_īkṣaṇaḥ /
Halfverse: c    
rāvaṇiḥ śakraputraṃ taṃ   śaravarṣair avākirat
   
rāvaṇiḥ śakra-putraṃ taṃ   śara-varṣair avākirat /12/

Verse: 13 
Halfverse: a    
tataḥ pragr̥hya śastrāṇi   sāravanti mahānti ca
   
tataḥ pragr̥hya śastrāṇi   sāravanti mahānti ca /
Halfverse: c    
śatagʰnīs tomarān prāsān   gadākʰaḍgaparaśvadʰān
   
śatagʰnīs tomarān prāsān   gadā-kʰaḍga-paraśvadʰān /
Halfverse: e    
sumahānty adriśr̥ṅgāṇi   pātayām āsa rāvaṇiḥ
   
sumahānty adri-śr̥ṅgāṇi   pātayām āsa rāvaṇiḥ /13/

Verse: 14 
Halfverse: a    
tataḥ pravyatʰito lokāḥ   saṃjajñe ca tamo mahat
   
tataḥ pravyatʰito lokāḥ   saṃjajñe ca tamo mahat /
Halfverse: c    
tasya rāvaṇaputrasya   tadā śatrūn abʰigʰnataḥ
   
tasya rāvaṇa-putrasya   tadā śatrūn abʰigʰnataḥ /14/

Verse: 15 
Halfverse: a    
tatas tad daivatabalaṃ   samantāt taṃ śacīsutam
   
tatas tad daivata-balaṃ   samantāt taṃ śacī-sutam /
Halfverse: c    
bahuprakāram asvastʰaṃ   tatra tatra sma dʰāvati
   
bahu-prakāram asvastʰaṃ   tatra tatra sma dʰāvati /15/

Verse: 16 
Halfverse: a    
nābʰyajānaṃs tadānyonyaṃ   śatrūn daivatāni
   
na_abʰyajānaṃs tadā_anyonyaṃ   śatrūn daivatāni /
Halfverse: c    
tatra tatra viparyastaṃ   samantāt paridʰāvitam
   
tatra tatra viparyastaṃ   samantāt paridʰāvitam /16/

Verse: 17 
Halfverse: a    
etasminn antare śūraḥ   pulomā nāma vīryavān
   
etasminn antare śūraḥ   pulomā nāma vīryavān /
Halfverse: c    
daiteyas tena saṃgr̥hya   śacīputro 'pavāhitaḥ
   
daiteyas tena saṃgr̥hya   śacī-putro_apavāhitaḥ /17/

Verse: 18 
Halfverse: a    
gr̥hītvā taṃ tu naptāraṃ   praviṣṭaḥ sa mahodadʰim
   
gr̥hītvā taṃ tu naptāraṃ   praviṣṭaḥ sa mahā_udadʰim /
Halfverse: c    
mātāmaho 'ryakas tasya   paulomī yena śacī
   
mātāmaho_aryakas tasya   paulomī yena śacī /18/

Verse: 19 
Halfverse: a    
praṇāśaṃ dr̥śya tu surā   jayantasyātidāruṇam
   
praṇāśaṃ dr̥śya tu surā   jayantasya_atidāruṇam /
Halfverse: c    
vyatʰitāś cāprahr̥ṣṭāś ca   samantād vipradudruvuḥ
   
vyatʰitāś ca_aprahr̥ṣṭāś ca   samantād vipradudruvuḥ /19/

Verse: 20 
Halfverse: a    
rāvaṇis tv atʰa saṃhr̥ṣṭo   balaiḥ parivr̥taḥ svakaiḥ
   
rāvaṇis tv atʰa saṃhr̥ṣṭo   balaiḥ parivr̥taḥ svakaiḥ /
Halfverse: c    
abʰyadʰāvata devāṃs tān   mumoca ca mahāsvanam
   
abʰyadʰāvata devāṃs tān   mumoca ca mahā-svanam /20/

Verse: 21 
Halfverse: a    
dr̥ṣṭvā praṇāśaṃ putrasya   rāvaṇeś cāpi vikramam
   
dr̥ṣṭvā praṇāśaṃ putrasya   rāvaṇeś ca_api vikramam /
Halfverse: c    
mātaliṃ prāha devendro   ratʰaḥ samupanīyatām
   
mātaliṃ prāha deva_indro   ratʰaḥ samupanīyatām /21/

Verse: 22 
Halfverse: a    
sa tu divyo mahābʰīmaḥ   sajja eva mahāratʰaḥ
   
sa tu divyo mahā-bʰīmaḥ   sajja eva mahā-ratʰaḥ /
Halfverse: c    
upastʰito mātalinā   vāhyamānā manojavaḥ
   
upastʰito mātalinā   vāhyamānā mano-javaḥ /22/

Verse: 23 
Halfverse: a    
tato megʰā ratʰe tasmiṃs   taḍidvanto mahāsvanāḥ
   
tato megʰā ratʰe tasmiṃs   taḍidvanto mahā-svanāḥ /
Halfverse: c    
agrato vāyucapālā   gaccʰanto vyanadaṃs tadā
   
agrato vāyu-capālā   gaccʰanto vyanadaṃs tadā /23/

Verse: 24 
Halfverse: a    
nānāvādyāni vādyanta   sutayaś ca samāhitāḥ
   
nānā-vādyāni vādyanta   sutayaś ca samāhitāḥ /
Halfverse: c    
nanr̥tuś cāpsaraḥsaṃgʰāḥ   prayāte vāsave raṇam
   
nanr̥tuś ca_apsaraḥ-saṃgʰāḥ   prayāte vāsave raṇam /24/

Verse: 25 
Halfverse: a    
rudrair vasubʰir ādityaiḥ   sādʰyaiś ca samarudgaṇaiḥ
   
rudrair vasubʰir ādityaiḥ   sādʰyaiś ca samarud-gaṇaiḥ /
Halfverse: c    
vr̥to nānāpraharaṇair   niryayau tridaśādʰipaḥ
   
vr̥to nānā-praharaṇair   niryayau tridaśa_adʰipaḥ /25/

Verse: 26 
Halfverse: a    
nirgaccʰatas tu śakrasya   paruṣaṃ pavano vavau
   
nirgaccʰatas tu śakrasya   paruṣaṃ pavano vavau /
Halfverse: c    
bʰāskaro niṣprabʰaś cāsīn   maholkāś ca prapedire
   
bʰāskaro niṣprabʰaś ca_āsīn   mahā_ulkāś ca prapedire /26/

Verse: 27 
Halfverse: a    
etasminn antare śūro   daśagrīvaḥ pratāpavān
   
etasminn antare śūro   daśagrīvaḥ pratāpavān /
Halfverse: c    
āruroha ratʰaṃ divyaṃ   nirmitaṃ viśvakarmaṇā
   
āruroha ratʰaṃ divyaṃ   nirmitaṃ viśva-karmaṇā /27/

Verse: 28 
Halfverse: a    
pannagaiḥ sumahākāyair   veṣṭitaṃ lomaharṣaṇaiḥ
   
pannagaiḥ sumahā-kāyair   veṣṭitaṃ loma-harṣaṇaiḥ /
Halfverse: c    
yeṣāṃ niśvāsavātena   pradīptam iva saṃyugam
   
yeṣāṃ niśvāsa-vātena   pradīptam iva saṃyugam /28/

Verse: 29 
Halfverse: a    
daityair niśācaraiḥ śūrai   ratʰaḥ saṃparivāritaḥ
   
daityair niśā-caraiḥ śūrai   ratʰaḥ saṃparivāritaḥ /
Halfverse: c    
samarābʰimukʰo divyo   mahendram abʰivartata
   
samara_abʰimukʰo divyo   mahā_indram abʰivartata /29/

Verse: 30 
Halfverse: a    
putraṃ taṃ vārayitvāsau   svayam eva vyavastʰitaḥ
   
putraṃ taṃ vārayitvā_asau   svayam eva vyavastʰitaḥ /
Halfverse: c    
so 'pi yuddʰād viniṣkramya   rāvaṇiḥ samupāviśat
   
so_api yuddʰād viniṣkramya   rāvaṇiḥ samupāviśat /30/

Verse: 31 
Halfverse: a    
tato yuddʰaṃ pravr̥ttaṃ tu   surāṇāṃ rākṣasaiḥ saha
   
tato yuddʰaṃ pravr̥ttaṃ tu   surāṇāṃ rākṣasaiḥ saha /
Halfverse: c    
śastrābʰivarṣaṇaṃ gʰoraṃ   megʰānām iva saṃyuge
   
śastra_abʰivarṣaṇaṃ gʰoraṃ   megʰānām iva saṃyuge /31/

Verse: 32 
Halfverse: a    
kumbʰakarṇas tu duṣṭātmā   nānāpraharaṇodyataḥ
   
kumbʰa-karṇas tu duṣṭa_ātmā   nānā-praharaṇa_udyataḥ /
Halfverse: c    
nājñāyata tadā yuddʰe   saha kenāpy ayudʰyata
   
na_ajñāyata tadā yuddʰe   saha kena_apy ayudʰyata /32/

Verse: 33 
Halfverse: a    
dantair bʰujābʰyāṃ padbʰyāṃ ca   śaktitomarasāyakaiḥ
   
dantair bʰujābʰyāṃ padbʰyāṃ ca   śakti-tomara-sāyakaiḥ /
Halfverse: c    
yena kenaiva saṃrabdʰas   tāḍayām āsa vai surān
   
yena kena_eva saṃrabdʰas   tāḍayām āsa vai surān /33/

Verse: 34 
Halfverse: a    
tato rudrair mahābʰāgaiḥ   sahādityair niśācaraiḥ
   
tato rudrair mahā-bʰāgaiḥ   saha_ādityair niśā-caraiḥ /
Halfverse: c    
prayuddʰas taiś ca saṃgrāme   kr̥ttaḥ śastrair nirantaram
   
prayuddʰas taiś ca saṃgrāme   kr̥ttaḥ śastrair nirantaram /34/

Verse: 35 
Halfverse: a    
tatas tad rākṣasaṃ sainyaṃ   tridaśaiḥ samarudgaṇaiḥ
   
tatas tad rākṣasaṃ sainyaṃ   tridaśaiḥ samarud-gaṇaiḥ /
Halfverse: c    
raṇe vidrāvitaṃ sarvaṃ   nānāpraharaṇaiḥ śitaiḥ
   
raṇe vidrāvitaṃ sarvaṃ   nānā-praharaṇaiḥ śitaiḥ /35/

Verse: 36 
Halfverse: a    
ke cid vinihatāḥ śastrair   veṣṭanti sma mahītale
   
kecid vinihatāḥ śastrair   veṣṭanti sma mahī-tale /
Halfverse: c    
vāhaneṣv avasaktāś ca   stʰitā evāpare raṇe
   
vāhaneṣv avasaktāś ca   stʰitā eva_apare raṇe /36/

Verse: 37 
Halfverse: a    
ratʰān nāgān kʰarān uṣṭrān   pannagāṃs turagāṃs tatʰā
   
ratʰān nāgān kʰarān uṣṭrān   pannagāṃs turagāṃs tatʰā /
Halfverse: c    
śiṃśumārān varāhāṃś ca   piśācavadanāṃs tatʰā
   
śiṃśumārān varāhāṃś ca   piśāca-vadanāṃs tatʰā /37/

Verse: 38 
Halfverse: a    
tān samāliṅgya bāhubʰyāṃ   viṣṭabdʰāḥ ke cid uccʰritāḥ
   
tān samāliṅgya bāhubʰyāṃ   viṣṭabdʰāḥ kecid uccʰritāḥ /
Halfverse: c    
devais tu śastrasaṃviddʰā   mamrire ca niśācarāḥ
   
devais tu śastra-saṃviddʰā   mamrire ca niśā-carāḥ /38/

Verse: 39 
Halfverse: a    
citrakarma ivābʰāti   sa teṣāṃ raṇasaṃplavaḥ
   
citra-karma iva_ābʰāti   sa teṣāṃ raṇa-saṃplavaḥ /
Halfverse: c    
nihatānāṃ pramattānāṃ   rākṣasānāṃ mahītale
   
nihatānāṃ pramattānāṃ   rākṣasānāṃ mahī-tale /39/

Verse: 40 
Halfverse: a    
śoṇitodaka niṣyandākaṅkagr̥dʰrasamākulā
   
śoṇita_udaka niṣyandākaṅka-gr̥dʰra-samākulā / {Pāda}
Halfverse: c    
pravr̥ttā saṃyugamukʰe   śastragrāhavatī nadī
   
pravr̥ttā saṃyuga-mukʰe   śastra-grāhavatī nadī /40/

Verse: 41 
Halfverse: a    
etasminn antare kruddʰo   daśagrīvaḥ pratāpavān
   
etasminn antare kruddʰo   daśagrīvaḥ pratāpavān /
Halfverse: c    
nirīkṣya tad balaṃ sarvaṃ   daivatair vinipātitam
   
nirīkṣya tad balaṃ sarvaṃ   daivatair vinipātitam /41/

Verse: 42 
Halfverse: a    
sa taṃ prativigāhyāśu   pravr̥ddʰaṃ sainyasāgaram
   
sa taṃ prativigāhya_āśu   pravr̥ddʰaṃ sainya-sāgaram /
Halfverse: c    
tridaśān samare nigʰnañ   śakram evābʰyavartata
   
tridaśān samare nigʰnan   śakram eva_abʰyavartata /42/

Verse: 43 
Halfverse: a    
tataḥ śakro mahac cāpaṃ   vispʰārya sumahāsvanam
   
tataḥ śakro mahac cāpaṃ   vispʰārya sumahā-svanam /
Halfverse: c    
yasya vispʰāragʰoṣeṇa   svananti sma diśo daśa
   
yasya vispʰāra-gʰoṣeṇa   svananti sma diśo daśa /43/

Verse: 44 
Halfverse: a    
tad vikr̥ṣya mahac cāpam   indro rāvaṇamūrdʰani
   
tad vikr̥ṣya mahac cāpam   indro rāvaṇa-mūrdʰani /
Halfverse: c    
nipātayām āsa śarān   pāvakādityavarcasaḥ
   
nipātayām āsa śarān   pāvaka_āditya-varcasaḥ /44/

Verse: 45 
Halfverse: a    
tatʰaiva ca mahābāhur   daśagrīvo vyavastʰitaḥ
   
tatʰaiva ca mahā-bāhur   daśagrīvo vyavastʰitaḥ /
Halfverse: c    
śakraṃ kārmukavibʰraṣṭaiḥ   śaravarṣair avākirat
   
śakraṃ kārmuka-vibʰraṣṭaiḥ   śara-varṣair avākirat /45/

Verse: 46 
Halfverse: a    
prayudʰyator atʰa tayor   bāṇavarṣaiḥ samantataḥ
   
prayudʰyator atʰa tayor   bāṇa-varṣaiḥ samantataḥ /
Halfverse: c    
nājñāyata tadā kiṃ cit   sarvaṃ hi tamasā vr̥tam
   
na_ajñāyata tadā kiṃcit   sarvaṃ hi tamasā vr̥tam /46/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.