TITUS
Ramayana
Part No. 535
Chapter: 28
Adhyāya
28
Verse: 1
Halfverse: a
sumālinaṃ
hataṃ
dr̥ṣṭvā
vasunā
bʰasmasātkr̥tam
sumālinaṃ
hataṃ
dr̥ṣṭvā
vasunā
bʰasmasāt-kr̥tam
/
Halfverse: c
vidrutaṃ
cāpi
svaṃ
sainyaṃ
lakṣayitvārditaṃ
śaraiḥ
vidrutaṃ
ca
_api
svaṃ
sainyaṃ
lakṣayitvā
_arditaṃ
śaraiḥ
/1/
Verse: 2
Halfverse: a
tataḥ
sa
balavān
kruddʰo
rāvaṇasya
suto
yudʰi
tataḥ
sa
balavān
kruddʰo
rāvaṇasya
suto
yudʰi
/
Halfverse: c
nivartya
rākṣasān
sarvān
megʰanādo
vyatiṣṭʰata
nivartya
rākṣasān
sarvān
megʰa-nādo
vyatiṣṭʰata
/2/
Verse: 3
Halfverse: a
sa
ratʰenāgnivarṇena
kāmagena
mahāratʰaḥ
sa
ratʰena
_agni-varṇena
kāmagena
mahā-ratʰaḥ
/
Halfverse: c
abʰidudrāva
senāṃ
tāṃ
vanāny
agnir
iva
jvalan
abʰidudrāva
senāṃ
tāṃ
vanāny
agnir
iva
jvalan
/3/
Verse: 4
Halfverse: a
tataḥ
praviśatas
tasya
vividʰāyudʰadʰāriṇaḥ
tataḥ
praviśatas
tasya
vividʰa
_āyudʰa-dʰāriṇaḥ
/
Halfverse: c
vidudruvur
diśaḥ
sarvā
devās
tasya
ca
darśanāt
vidudruvur
diśaḥ
sarvā
devās
tasya
ca
darśanāt
/4/
Verse: 5
Halfverse: a
na
tatrāvastʰitaḥ
kaś
cid
raṇe
tasya
yuyutsataḥ
na
tatra
_avastʰitaḥ
kaścid
raṇe
tasya
yuyutsataḥ
/
Halfverse: c
sarvān
āvidʰya
vitrastān
dr̥ṣṭvā
śakro
'bʰyabʰāṣata
sarvān
āvidʰya
vitrastān
dr̥ṣṭvā
śakro
_abʰyabʰāṣata
/5/
Verse: 6
Halfverse: a
na
bʰetavyaṃ
na
gantavyaṃ
nivartadʰvaṃ
raṇaṃ
prati
na
bʰetavyaṃ
na
gantavyaṃ
nivartadʰvaṃ
raṇaṃ
prati
/
Halfverse: c
eṣa
gaccʰati
me
putro
yuddʰārtʰam
aparājitaḥ
eṣa
gaccʰati
me
putro
yuddʰa
_artʰam
aparājitaḥ
/6/
Verse: 7
Halfverse: a
tataḥ
śakrasuto
devo
jayanta
iti
viśrutaḥ
tataḥ
śakra-suto
devo
jayanta
iti
viśrutaḥ
/
Halfverse: c
ratʰenādbʰutakalpena
saṃgrāmam
abʰivartata
ratʰena
_adbʰuta-kalpena
saṃgrāmam
abʰivartata
/7/
Verse: 8
Halfverse: a
tatas
te
tridaśāḥ
sarve
parivārya
śacīsutam
tatas
te
tridaśāḥ
sarve
parivārya
śacī-sutam
/
Halfverse: c
rāvaṇasya
sutaṃ
yuddʰe
samāsādya
vyavastʰitaḥ
rāvaṇasya
sutaṃ
yuddʰe
samāsādya
vyavastʰitaḥ
/8/
Verse: 9
Halfverse: a
teṣāṃ
yuddʰaṃ
mahad
abʰūt
sadr̥śaṃ
devarākṣasām
teṣāṃ
yuddʰaṃ
mahad
abʰūt
sadr̥śaṃ
deva-rākṣasām
/
Halfverse: c
kr̥te
mahendraputrasya
rākṣasendrasutasya
ca
kr̥te
mahā
_indra-putrasya
rākṣasa
_indra-sutasya
ca
/9/
Verse: 10
Halfverse: a
tato
mātaliputre
tu
gomukʰe
rākṣasātmajaḥ
tato
mātali-putre
tu
go-mukʰe
rākṣasa
_ātmajaḥ
/
Halfverse: c
sāratʰau
pātayām
āsa
śarān
kāñcanabʰūṣaṇān
sāratʰau
pātayām
āsa
śarān
kāñcana-bʰūṣaṇān
/10/
Verse: 11
Halfverse: a
śacīsutas
tv
api
tatʰā
jayantas
tasya
sāratʰim
śacī-sutas
tv
api
tatʰā
jayantas
tasya
sāratʰim
/
Halfverse: c
taṃ
caiva
rāvaṇiṃ
kruddʰaḥ
pratyavidʰyad
raṇājire
taṃ
caiva
rāvaṇiṃ
kruddʰaḥ
pratyavidʰyad
raṇa
_ajire
/11/
Verse: 12
Halfverse: a
tataḥ
kruddʰo
mahātejā
rakṣo
vispʰāritekṣaṇaḥ
tataḥ
kruddʰo
mahā-tejā
rakṣo
vispʰārita
_īkṣaṇaḥ
/
Halfverse: c
rāvaṇiḥ
śakraputraṃ
taṃ
śaravarṣair
avākirat
rāvaṇiḥ
śakra-putraṃ
taṃ
śara-varṣair
avākirat
/12/
Verse: 13
Halfverse: a
tataḥ
pragr̥hya
śastrāṇi
sāravanti
mahānti
ca
tataḥ
pragr̥hya
śastrāṇi
sāravanti
mahānti
ca
/
Halfverse: c
śatagʰnīs
tomarān
prāsān
gadākʰaḍgaparaśvadʰān
śatagʰnīs
tomarān
prāsān
gadā-kʰaḍga-paraśvadʰān
/
Halfverse: e
sumahānty
adriśr̥ṅgāṇi
pātayām
āsa
rāvaṇiḥ
sumahānty
adri-śr̥ṅgāṇi
pātayām
āsa
rāvaṇiḥ
/13/
Verse: 14
Halfverse: a
tataḥ
pravyatʰito
lokāḥ
saṃjajñe
ca
tamo
mahat
tataḥ
pravyatʰito
lokāḥ
saṃjajñe
ca
tamo
mahat
/
Halfverse: c
tasya
rāvaṇaputrasya
tadā
śatrūn
abʰigʰnataḥ
tasya
rāvaṇa-putrasya
tadā
śatrūn
abʰigʰnataḥ
/14/
Verse: 15
Halfverse: a
tatas
tad
daivatabalaṃ
samantāt
taṃ
śacīsutam
tatas
tad
daivata-balaṃ
samantāt
taṃ
śacī-sutam
/
Halfverse: c
bahuprakāram
asvastʰaṃ
tatra
tatra
sma
dʰāvati
bahu-prakāram
asvastʰaṃ
tatra
tatra
sma
dʰāvati
/15/
Verse: 16
Halfverse: a
nābʰyajānaṃs
tadānyonyaṃ
śatrūn
vā
daivatāni
vā
na
_abʰyajānaṃs
tadā
_anyonyaṃ
śatrūn
vā
daivatāni
vā
/
Halfverse: c
tatra
tatra
viparyastaṃ
samantāt
paridʰāvitam
tatra
tatra
viparyastaṃ
samantāt
paridʰāvitam
/16/
Verse: 17
Halfverse: a
etasminn
antare
śūraḥ
pulomā
nāma
vīryavān
etasminn
antare
śūraḥ
pulomā
nāma
vīryavān
/
Halfverse: c
daiteyas
tena
saṃgr̥hya
śacīputro
'pavāhitaḥ
daiteyas
tena
saṃgr̥hya
śacī-putro
_apavāhitaḥ
/17/
Verse: 18
Halfverse: a
gr̥hītvā
taṃ
tu
naptāraṃ
praviṣṭaḥ
sa
mahodadʰim
gr̥hītvā
taṃ
tu
naptāraṃ
praviṣṭaḥ
sa
mahā
_udadʰim
/
Halfverse: c
mātāmaho
'ryakas
tasya
paulomī
yena
sā
śacī
mātāmaho
_aryakas
tasya
paulomī
yena
sā
śacī
/18/
Verse: 19
Halfverse: a
praṇāśaṃ
dr̥śya
tu
surā
jayantasyātidāruṇam
praṇāśaṃ
dr̥śya
tu
surā
jayantasya
_atidāruṇam
/
Halfverse: c
vyatʰitāś
cāprahr̥ṣṭāś
ca
samantād
vipradudruvuḥ
vyatʰitāś
ca
_aprahr̥ṣṭāś
ca
samantād
vipradudruvuḥ
/19/
Verse: 20
Halfverse: a
rāvaṇis
tv
atʰa
saṃhr̥ṣṭo
balaiḥ
parivr̥taḥ
svakaiḥ
rāvaṇis
tv
atʰa
saṃhr̥ṣṭo
balaiḥ
parivr̥taḥ
svakaiḥ
/
Halfverse: c
abʰyadʰāvata
devāṃs
tān
mumoca
ca
mahāsvanam
abʰyadʰāvata
devāṃs
tān
mumoca
ca
mahā-svanam
/20/
Verse: 21
Halfverse: a
dr̥ṣṭvā
praṇāśaṃ
putrasya
rāvaṇeś
cāpi
vikramam
dr̥ṣṭvā
praṇāśaṃ
putrasya
rāvaṇeś
ca
_api
vikramam
/
Halfverse: c
mātaliṃ
prāha
devendro
ratʰaḥ
samupanīyatām
mātaliṃ
prāha
deva
_indro
ratʰaḥ
samupanīyatām
/21/
Verse: 22
Halfverse: a
sa
tu
divyo
mahābʰīmaḥ
sajja
eva
mahāratʰaḥ
sa
tu
divyo
mahā-bʰīmaḥ
sajja
eva
mahā-ratʰaḥ
/
Halfverse: c
upastʰito
mātalinā
vāhyamānā
manojavaḥ
upastʰito
mātalinā
vāhyamānā
mano-javaḥ
/22/
Verse: 23
Halfverse: a
tato
megʰā
ratʰe
tasmiṃs
taḍidvanto
mahāsvanāḥ
tato
megʰā
ratʰe
tasmiṃs
taḍidvanto
mahā-svanāḥ
/
Halfverse: c
agrato
vāyucapālā
gaccʰanto
vyanadaṃs
tadā
agrato
vāyu-capālā
gaccʰanto
vyanadaṃs
tadā
/23/
Verse: 24
Halfverse: a
nānāvādyāni
vādyanta
sutayaś
ca
samāhitāḥ
nānā-vādyāni
vādyanta
sutayaś
ca
samāhitāḥ
/
Halfverse: c
nanr̥tuś
cāpsaraḥsaṃgʰāḥ
prayāte
vāsave
raṇam
nanr̥tuś
ca
_apsaraḥ-saṃgʰāḥ
prayāte
vāsave
raṇam
/24/
Verse: 25
Halfverse: a
rudrair
vasubʰir
ādityaiḥ
sādʰyaiś
ca
samarudgaṇaiḥ
rudrair
vasubʰir
ādityaiḥ
sādʰyaiś
ca
samarud-gaṇaiḥ
/
Halfverse: c
vr̥to
nānāpraharaṇair
niryayau
tridaśādʰipaḥ
vr̥to
nānā-praharaṇair
niryayau
tridaśa
_adʰipaḥ
/25/
Verse: 26
Halfverse: a
nirgaccʰatas
tu
śakrasya
paruṣaṃ
pavano
vavau
nirgaccʰatas
tu
śakrasya
paruṣaṃ
pavano
vavau
/
Halfverse: c
bʰāskaro
niṣprabʰaś
cāsīn
maholkāś
ca
prapedire
bʰāskaro
niṣprabʰaś
ca
_āsīn
mahā
_ulkāś
ca
prapedire
/26/
Verse: 27
Halfverse: a
etasminn
antare
śūro
daśagrīvaḥ
pratāpavān
etasminn
antare
śūro
daśagrīvaḥ
pratāpavān
/
Halfverse: c
āruroha
ratʰaṃ
divyaṃ
nirmitaṃ
viśvakarmaṇā
āruroha
ratʰaṃ
divyaṃ
nirmitaṃ
viśva-karmaṇā
/27/
Verse: 28
Halfverse: a
pannagaiḥ
sumahākāyair
veṣṭitaṃ
lomaharṣaṇaiḥ
pannagaiḥ
sumahā-kāyair
veṣṭitaṃ
loma-harṣaṇaiḥ
/
Halfverse: c
yeṣāṃ
niśvāsavātena
pradīptam
iva
saṃyugam
yeṣāṃ
niśvāsa-vātena
pradīptam
iva
saṃyugam
/28/
Verse: 29
Halfverse: a
daityair
niśācaraiḥ
śūrai
ratʰaḥ
saṃparivāritaḥ
daityair
niśā-caraiḥ
śūrai
ratʰaḥ
saṃparivāritaḥ
/
Halfverse: c
samarābʰimukʰo
divyo
mahendram
abʰivartata
samara
_abʰimukʰo
divyo
mahā
_indram
abʰivartata
/29/
Verse: 30
Halfverse: a
putraṃ
taṃ
vārayitvāsau
svayam
eva
vyavastʰitaḥ
putraṃ
taṃ
vārayitvā
_asau
svayam
eva
vyavastʰitaḥ
/
Halfverse: c
so
'pi
yuddʰād
viniṣkramya
rāvaṇiḥ
samupāviśat
so
_api
yuddʰād
viniṣkramya
rāvaṇiḥ
samupāviśat
/30/
Verse: 31
Halfverse: a
tato
yuddʰaṃ
pravr̥ttaṃ
tu
surāṇāṃ
rākṣasaiḥ
saha
tato
yuddʰaṃ
pravr̥ttaṃ
tu
surāṇāṃ
rākṣasaiḥ
saha
/
Halfverse: c
śastrābʰivarṣaṇaṃ
gʰoraṃ
megʰānām
iva
saṃyuge
śastra
_abʰivarṣaṇaṃ
gʰoraṃ
megʰānām
iva
saṃyuge
/31/
Verse: 32
Halfverse: a
kumbʰakarṇas
tu
duṣṭātmā
nānāpraharaṇodyataḥ
kumbʰa-karṇas
tu
duṣṭa
_ātmā
nānā-praharaṇa
_udyataḥ
/
Halfverse: c
nājñāyata
tadā
yuddʰe
saha
kenāpy
ayudʰyata
na
_ajñāyata
tadā
yuddʰe
saha
kena
_apy
ayudʰyata
/32/
Verse: 33
Halfverse: a
dantair
bʰujābʰyāṃ
padbʰyāṃ
ca
śaktitomarasāyakaiḥ
dantair
bʰujābʰyāṃ
padbʰyāṃ
ca
śakti-tomara-sāyakaiḥ
/
Halfverse: c
yena
kenaiva
saṃrabdʰas
tāḍayām
āsa
vai
surān
yena
kena
_eva
saṃrabdʰas
tāḍayām
āsa
vai
surān
/33/
Verse: 34
Halfverse: a
tato
rudrair
mahābʰāgaiḥ
sahādityair
niśācaraiḥ
tato
rudrair
mahā-bʰāgaiḥ
saha
_ādityair
niśā-caraiḥ
/
Halfverse: c
prayuddʰas
taiś
ca
saṃgrāme
kr̥ttaḥ
śastrair
nirantaram
prayuddʰas
taiś
ca
saṃgrāme
kr̥ttaḥ
śastrair
nirantaram
/34/
Verse: 35
Halfverse: a
tatas
tad
rākṣasaṃ
sainyaṃ
tridaśaiḥ
samarudgaṇaiḥ
tatas
tad
rākṣasaṃ
sainyaṃ
tridaśaiḥ
samarud-gaṇaiḥ
/
Halfverse: c
raṇe
vidrāvitaṃ
sarvaṃ
nānāpraharaṇaiḥ
śitaiḥ
raṇe
vidrāvitaṃ
sarvaṃ
nānā-praharaṇaiḥ
śitaiḥ
/35/
Verse: 36
Halfverse: a
ke
cid
vinihatāḥ
śastrair
veṣṭanti
sma
mahītale
kecid
vinihatāḥ
śastrair
veṣṭanti
sma
mahī-tale
/
Halfverse: c
vāhaneṣv
avasaktāś
ca
stʰitā
evāpare
raṇe
vāhaneṣv
avasaktāś
ca
stʰitā
eva
_apare
raṇe
/36/
Verse: 37
Halfverse: a
ratʰān
nāgān
kʰarān
uṣṭrān
pannagāṃs
turagāṃs
tatʰā
ratʰān
nāgān
kʰarān
uṣṭrān
pannagāṃs
turagāṃs
tatʰā
/
Halfverse: c
śiṃśumārān
varāhāṃś
ca
piśācavadanāṃs
tatʰā
śiṃśumārān
varāhāṃś
ca
piśāca-vadanāṃs
tatʰā
/37/
Verse: 38
Halfverse: a
tān
samāliṅgya
bāhubʰyāṃ
viṣṭabdʰāḥ
ke
cid
uccʰritāḥ
tān
samāliṅgya
bāhubʰyāṃ
viṣṭabdʰāḥ
kecid
uccʰritāḥ
/
Halfverse: c
devais
tu
śastrasaṃviddʰā
mamrire
ca
niśācarāḥ
devais
tu
śastra-saṃviddʰā
mamrire
ca
niśā-carāḥ
/38/
Verse: 39
Halfverse: a
citrakarma
ivābʰāti
sa
teṣāṃ
raṇasaṃplavaḥ
citra-karma
iva
_ābʰāti
sa
teṣāṃ
raṇa-saṃplavaḥ
/
Halfverse: c
nihatānāṃ
pramattānāṃ
rākṣasānāṃ
mahītale
nihatānāṃ
pramattānāṃ
rākṣasānāṃ
mahī-tale
/39/
Verse: 40
Halfverse: a
śoṇitodaka
niṣyandākaṅkagr̥dʰrasamākulā
śoṇita
_udaka
niṣyandākaṅka-gr̥dʰra-samākulā
/
{Pāda}
Halfverse: c
pravr̥ttā
saṃyugamukʰe
śastragrāhavatī
nadī
pravr̥ttā
saṃyuga-mukʰe
śastra-grāhavatī
nadī
/40/
Verse: 41
Halfverse: a
etasminn
antare
kruddʰo
daśagrīvaḥ
pratāpavān
etasminn
antare
kruddʰo
daśagrīvaḥ
pratāpavān
/
Halfverse: c
nirīkṣya
tad
balaṃ
sarvaṃ
daivatair
vinipātitam
nirīkṣya
tad
balaṃ
sarvaṃ
daivatair
vinipātitam
/41/
Verse: 42
Halfverse: a
sa
taṃ
prativigāhyāśu
pravr̥ddʰaṃ
sainyasāgaram
sa
taṃ
prativigāhya
_āśu
pravr̥ddʰaṃ
sainya-sāgaram
/
Halfverse: c
tridaśān
samare
nigʰnañ
śakram
evābʰyavartata
tridaśān
samare
nigʰnan
śakram
eva
_abʰyavartata
/42/
Verse: 43
Halfverse: a
tataḥ
śakro
mahac
cāpaṃ
vispʰārya
sumahāsvanam
tataḥ
śakro
mahac
cāpaṃ
vispʰārya
sumahā-svanam
/
Halfverse: c
yasya
vispʰāragʰoṣeṇa
svananti
sma
diśo
daśa
yasya
vispʰāra-gʰoṣeṇa
svananti
sma
diśo
daśa
/43/
Verse: 44
Halfverse: a
tad
vikr̥ṣya
mahac
cāpam
indro
rāvaṇamūrdʰani
tad
vikr̥ṣya
mahac
cāpam
indro
rāvaṇa-mūrdʰani
/
Halfverse: c
nipātayām
āsa
śarān
pāvakādityavarcasaḥ
nipātayām
āsa
śarān
pāvaka
_āditya-varcasaḥ
/44/
Verse: 45
Halfverse: a
tatʰaiva
ca
mahābāhur
daśagrīvo
vyavastʰitaḥ
tatʰaiva
ca
mahā-bāhur
daśagrīvo
vyavastʰitaḥ
/
Halfverse: c
śakraṃ
kārmukavibʰraṣṭaiḥ
śaravarṣair
avākirat
śakraṃ
kārmuka-vibʰraṣṭaiḥ
śara-varṣair
avākirat
/45/
Verse: 46
Halfverse: a
prayudʰyator
atʰa
tayor
bāṇavarṣaiḥ
samantataḥ
prayudʰyator
atʰa
tayor
bāṇa-varṣaiḥ
samantataḥ
/
Halfverse: c
nājñāyata
tadā
kiṃ
cit
sarvaṃ
hi
tamasā
vr̥tam
na
_ajñāyata
tadā
kiṃcit
sarvaṃ
hi
tamasā
vr̥tam
/46/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.