TITUS
Ramayana
Part No. 581
Chapter: 74
Adhyāya
74
Verse: 1
Halfverse: a
tac
cʰrutvā
bʰāṣitaṃ
tasya
rāmasyākliṣṭakarmaṇaḥ
tat
śrutvā
bʰāṣitaṃ
tasya
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
dvāḥstʰaḥ
kumārāv
āhūya
rāgʰavāya
nyavedayat
dvāḥstʰaḥ
kumārāv
āhūya
rāgʰavāya
nyavedayat
/1/
Verse: 2
Halfverse: a
dr̥ṣṭvā
tu
rāgʰavaḥ
prāptau
priyau
bʰaratalakṣmaṇau
dr̥ṣṭvā
tu
rāgʰavaḥ
prāptau
priyau
bʰarata-lakṣmaṇau
/
Halfverse: c
pariṣvajya
tato
rāmo
vākyam
etad
uvāca
ha
pariṣvajya
tato
rāmo
vākyam
etad
uvāca
ha
/2/
Verse: 3
Halfverse: a
kr̥taṃ
mayā
yatʰātatʰyaṃ
dvijakāryam
anuttamam
kr̥taṃ
mayā
yatʰā-tatʰyaṃ
dvija-kāryam
anuttamam
/
Halfverse: c
dʰarmasetumato
bʰūyaḥ
kartum
iccʰāmi
rāgʰavau
dʰarma-setu-mato
bʰūyaḥ
kartum
iccʰāmi
rāgʰavau
/3/
Verse: 4
Halfverse: a
yuvābʰyām
ātmabʰūtābʰyāṃ
rājasūyam
anuttamam
yuvābʰyām
ātma-bʰūtābʰyāṃ
rāja-sūyam
anuttamam
/
Halfverse: c
sahito
yaṣṭum
iccʰāmi
tatra
dʰarmo
hi
śāśvataḥ
sahito
yaṣṭum
iccʰāmi
tatra
dʰarmo
hi
śāśvataḥ
/4/
Verse: 5
Halfverse: a
iṣṭvā
tu
rājasūyena
mitraḥ
śatrunibarhaṇaḥ
iṣṭvā
tu
rāja-sūyena
mitraḥ
śatru-nibarhaṇaḥ
/
Halfverse: c
suhutena
suyajñena
varuṇatvam
upāgamat
suhutena
suyajñena
varuṇatvam
upāgamat
/5/
Verse: 6
Halfverse: a
somaś
ca
rājasūyena
iṣṭvā
dʰarmeṇa
dʰarmavit
somaś
ca
rāja-sūyena
iṣṭvā
dʰarmeṇa
dʰarmavit
/
Halfverse: c
prāptaś
ca
sarvalokānāṃ
kīrtiṃ
stʰānaṃ
ca
śāśvatam
prāptaś
ca
sarva-lokānāṃ
kīrtiṃ
stʰānaṃ
ca
śāśvatam
/6/
Verse: 7
Halfverse: a
asminn
ahani
yac
cʰreyaś
cintyatāṃ
tan
mayā
saha
asminn
ahani
yat
śreyaś
cintyatāṃ
tan
mayā
saha
/
Halfverse: c
hitaṃ
cāyati
yuktaṃ
ca
prayatau
vaktum
arhatʰa
hitaṃ
ca
_āyati
yuktaṃ
ca
prayatau
vaktum
arhatʰa
/7/
Verse: 8
Halfverse: a
śrutā
tu
rāgʰavasyaitad
vākyaṃ
vākyaviśāradaḥ
śrutā
tu
rāgʰavasya
_etad
vākyaṃ
vākya-viśāradaḥ
/
Halfverse: c
bʰarataḥ
prāñjalir
bʰūtvā
vākyam
etad
uvāca
ha
bʰarataḥ
prāñjalir
bʰūtvā
vākyam
etad
uvāca
ha
/8/
Verse: 9
Halfverse: a
tvayi
dʰarmaḥ
paraḥ
sādʰo
tvayi
sarvā
vasuṃdʰarā
tvayi
dʰarmaḥ
paraḥ
sādʰo
tvayi
sarvā
vasuṃ-dʰarā
/
Halfverse: c
pratiṣṭʰitā
mahābāho
yaśaś
cāmitavikrama
pratiṣṭʰitā
mahā-bāho
yaśaś
ca
_amita-vikrama
/9/
Verse: 10
Halfverse: a
mahīpālāś
ca
sarve
tvāṃ
prajāpatim
ivāmarāḥ
mahī-pālāś
ca
sarve
tvāṃ
prajā-patim
iva
_amarāḥ
/
Halfverse: c
nirīkṣante
mahātmāno
lokanātʰaṃ
yatʰā
vayam
nirīkṣante
mahātmāno
loka-nātʰaṃ
yatʰā
vayam
/10/
Verse: 11
Halfverse: a
prajāś
ca
pitr̥vad
rājan
paśyanti
tvāṃ
mahābala
prajāś
ca
pitr̥vad
rājan
paśyanti
tvāṃ
mahā-bala
/
Halfverse: c
pr̥tʰivyāṃ
gatibʰūto
'si
prāṇinām
api
rāgʰava
pr̥tʰivyāṃ
gati-bʰūto
_asi
prāṇinām
api
rāgʰava
/11/
Verse: 12
Halfverse: a
sa
tvam
evaṃvidʰaṃ
yajñam
āhartāsi
katʰaṃ
nr̥pa
sa
tvam
evaṃ-vidʰaṃ
yajñam
āhartā
_asi
katʰaṃ
nr̥pa
/
Halfverse: c
pr̥tʰivyāṃ
rājavaṃśānāṃ
vināśo
yatra
dr̥śyate
pr̥tʰivyāṃ
rāja-vaṃśānāṃ
vināśo
yatra
dr̥śyate
/12/
Verse: 13
Halfverse: a
pr̥tʰivyāṃ
ye
ca
puruṣā
rājan
pauruṣam
āgatāḥ
pr̥tʰivyāṃ
ye
ca
puruṣā
rājan
pauruṣam
āgatāḥ
/
Halfverse: c
sarveṣāṃ
bʰavitā
tatra
kṣayaḥ
sarvāntakopamaḥ
sarveṣāṃ
bʰavitā
tatra
kṣayaḥ
sarva
_antaka
_upamaḥ
/13/
Verse: 14
Halfverse: a
sa
tvaṃ
puruṣaśārdūla
guṇair
atulavikrama
sa
tvaṃ
puruṣa-śārdūla
guṇair
atula-vikrama
/
Halfverse: c
pr̥tʰivīṃ
nārhase
hantuṃ
vaśe
hi
tava
vartate
pr̥tʰivīṃ
na
_arhase
hantuṃ
vaśe
hi
tava
vartate
/14/
Verse: 15
Halfverse: a
bʰaratasya
tu
tad
vākyaṃ
śrutvāmr̥tamayaṃ
yatʰā
bʰaratasya
tu
tad
vākyaṃ
śrutvā
_amr̥tamayaṃ
yatʰā
/
Halfverse: c
praharṣam
atulaṃ
lebʰe
rāmaḥ
satyaparākramaḥ
praharṣam
atulaṃ
lebʰe
rāmaḥ
satya-parākramaḥ
/15/
Verse: 16
Halfverse: a
uvāca
ca
śubʰāṃ
vāṇīṃ
kaikeyyā
nandivardʰanam
uvāca
ca
śubʰāṃ
vāṇīṃ
kaikeyyā
nandi-vardʰanam
/
Halfverse: c
prīto
'smi
parituṣṭo
'smi
tavādya
vacanena
hi
prīto
_asmi
parituṣṭo
_asmi
tava
_adya
vacanena
hi
/16/
Verse: 17
Halfverse: a
idaṃ
vacanam
aklībaṃ
tvayā
dʰarmasamāhitam
idaṃ
vacanam
aklībaṃ
tvayā
dʰarma-samāhitam
/
Halfverse: c
vyāhr̥taṃ
puruṣavyāgʰra
pr̥tʰivyāḥ
paripālanam
vyāhr̥taṃ
puruṣa-vyāgʰra
pr̥tʰivyāḥ
paripālanam
/17/
Verse: 18
Halfverse: a
eṣa
tasmād
abʰiprāyād
rājasūyāt
kratūttamān
eṣa
tasmād
abʰiprāyād
rāja-sūyāt
kratu
_uttamān
/
Halfverse: c
nivartayāmi
dʰarmajña
tava
suvyāhr̥tena
vai
nivartayāmi
dʰarmajña
tava
suvyāhr̥tena
vai
/18/
Verse: 19
Halfverse: a
prajānāṃ
pālanaṃ
dʰarmo
rājñāṃ
yajñena
saṃmitaḥ
prajānāṃ
pālanaṃ
dʰarmo
rājñāṃ
yajñena
saṃmitaḥ
/
Halfverse: c
tasmāc
cʰr̥ṇomi
te
vākyaṃ
sādʰūktaṃ
susamāhitam
tasmāt
śr̥ṇomi
te
vākyaṃ
sādʰu
_uktaṃ
susamāhitam
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.