TITUS
Ramayana
Part No. 581
Previous part

Chapter: 74 
Adhyāya 74


Verse: 1 
Halfverse: a    tac cʰrutvā bʰāṣitaṃ tasya   rāmasyākliṣṭakarmaṇaḥ
   
tat śrutvā bʰāṣitaṃ tasya   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
dvāḥstʰaḥ kumārāv āhūya   rāgʰavāya nyavedayat
   
dvāḥstʰaḥ kumārāv āhūya   rāgʰavāya nyavedayat /1/

Verse: 2 
Halfverse: a    
dr̥ṣṭvā tu rāgʰavaḥ prāptau   priyau bʰaratalakṣmaṇau
   
dr̥ṣṭvā tu rāgʰavaḥ prāptau   priyau bʰarata-lakṣmaṇau /
Halfverse: c    
pariṣvajya tato rāmo   vākyam etad uvāca ha
   
pariṣvajya tato rāmo   vākyam etad uvāca ha /2/

Verse: 3 
Halfverse: a    
kr̥taṃ mayā yatʰātatʰyaṃ   dvijakāryam anuttamam
   
kr̥taṃ mayā yatʰā-tatʰyaṃ   dvija-kāryam anuttamam /
Halfverse: c    
dʰarmasetumato bʰūyaḥ   kartum iccʰāmi rāgʰavau
   
dʰarma-setu-mato bʰūyaḥ   kartum iccʰāmi rāgʰavau /3/

Verse: 4 
Halfverse: a    
yuvābʰyām ātmabʰūtābʰyāṃ   rājasūyam anuttamam
   
yuvābʰyām ātma-bʰūtābʰyāṃ   rāja-sūyam anuttamam /
Halfverse: c    
sahito yaṣṭum iccʰāmi   tatra dʰarmo hi śāśvataḥ
   
sahito yaṣṭum iccʰāmi   tatra dʰarmo hi śāśvataḥ /4/

Verse: 5 
Halfverse: a    
iṣṭvā tu rājasūyena   mitraḥ śatrunibarhaṇaḥ
   
iṣṭvā tu rāja-sūyena   mitraḥ śatru-nibarhaṇaḥ /
Halfverse: c    
suhutena suyajñena   varuṇatvam upāgamat
   
suhutena suyajñena   varuṇatvam upāgamat /5/

Verse: 6 
Halfverse: a    
somaś ca rājasūyena   iṣṭvā dʰarmeṇa dʰarmavit
   
somaś ca rāja-sūyena   iṣṭvā dʰarmeṇa dʰarmavit /
Halfverse: c    
prāptaś ca sarvalokānāṃ   kīrtiṃ stʰānaṃ ca śāśvatam
   
prāptaś ca sarva-lokānāṃ   kīrtiṃ stʰānaṃ ca śāśvatam /6/

Verse: 7 
Halfverse: a    
asminn ahani yac cʰreyaś   cintyatāṃ tan mayā saha
   
asminn ahani yat śreyaś   cintyatāṃ tan mayā saha /
Halfverse: c    
hitaṃ cāyati yuktaṃ ca   prayatau vaktum arhatʰa
   
hitaṃ ca_āyati yuktaṃ ca   prayatau vaktum arhatʰa /7/

Verse: 8 
Halfverse: a    
śrutā tu rāgʰavasyaitad   vākyaṃ vākyaviśāradaḥ
   
śrutā tu rāgʰavasya_etad   vākyaṃ vākya-viśāradaḥ /
Halfverse: c    
bʰarataḥ prāñjalir bʰūtvā   vākyam etad uvāca ha
   
bʰarataḥ prāñjalir bʰūtvā   vākyam etad uvāca ha /8/

Verse: 9 
Halfverse: a    
tvayi dʰarmaḥ paraḥ sādʰo   tvayi sarvā vasuṃdʰarā
   
tvayi dʰarmaḥ paraḥ sādʰo   tvayi sarvā vasuṃ-dʰarā /
Halfverse: c    
pratiṣṭʰitā mahābāho   yaśaś cāmitavikrama
   
pratiṣṭʰitā mahā-bāho   yaśaś ca_amita-vikrama /9/

Verse: 10 
Halfverse: a    
mahīpālāś ca sarve tvāṃ   prajāpatim ivāmarāḥ
   
mahī-pālāś ca sarve tvāṃ   prajā-patim iva_amarāḥ /
Halfverse: c    
nirīkṣante mahātmāno   lokanātʰaṃ yatʰā vayam
   
nirīkṣante mahātmāno   loka-nātʰaṃ yatʰā vayam /10/

Verse: 11 
Halfverse: a    
prajāś ca pitr̥vad rājan   paśyanti tvāṃ mahābala
   
prajāś ca pitr̥vad rājan   paśyanti tvāṃ mahā-bala /
Halfverse: c    
pr̥tʰivyāṃ gatibʰūto 'si   prāṇinām api rāgʰava
   
pr̥tʰivyāṃ gati-bʰūto_asi   prāṇinām api rāgʰava /11/

Verse: 12 
Halfverse: a    
sa tvam evaṃvidʰaṃ yajñam   āhartāsi katʰaṃ nr̥pa
   
sa tvam evaṃ-vidʰaṃ yajñam   āhartā_asi katʰaṃ nr̥pa /
Halfverse: c    
pr̥tʰivyāṃ rājavaṃśānāṃ   vināśo yatra dr̥śyate
   
pr̥tʰivyāṃ rāja-vaṃśānāṃ   vināśo yatra dr̥śyate /12/

Verse: 13 
Halfverse: a    
pr̥tʰivyāṃ ye ca puruṣā   rājan pauruṣam āgatāḥ
   
pr̥tʰivyāṃ ye ca puruṣā   rājan pauruṣam āgatāḥ /
Halfverse: c    
sarveṣāṃ bʰavitā tatra   kṣayaḥ sarvāntakopamaḥ
   
sarveṣāṃ bʰavitā tatra   kṣayaḥ sarva_antaka_upamaḥ /13/

Verse: 14 
Halfverse: a    
sa tvaṃ puruṣaśārdūla   guṇair atulavikrama
   
sa tvaṃ puruṣa-śārdūla   guṇair atula-vikrama /
Halfverse: c    
pr̥tʰivīṃ nārhase hantuṃ   vaśe hi tava vartate
   
pr̥tʰivīṃ na_arhase hantuṃ   vaśe hi tava vartate /14/

Verse: 15 
Halfverse: a    
bʰaratasya tu tad vākyaṃ   śrutvāmr̥tamayaṃ yatʰā
   
bʰaratasya tu tad vākyaṃ   śrutvā_amr̥tamayaṃ yatʰā /
Halfverse: c    
praharṣam atulaṃ lebʰe   rāmaḥ satyaparākramaḥ
   
praharṣam atulaṃ lebʰe   rāmaḥ satya-parākramaḥ /15/

Verse: 16 
Halfverse: a    
uvāca ca śubʰāṃ vāṇīṃ   kaikeyyā nandivardʰanam
   
uvāca ca śubʰāṃ vāṇīṃ   kaikeyyā nandi-vardʰanam /
Halfverse: c    
prīto 'smi parituṣṭo 'smi   tavādya vacanena hi
   
prīto_asmi parituṣṭo_asmi   tava_adya vacanena hi /16/

Verse: 17 
Halfverse: a    
idaṃ vacanam aklībaṃ   tvayā dʰarmasamāhitam
   
idaṃ vacanam aklībaṃ   tvayā dʰarma-samāhitam /
Halfverse: c    
vyāhr̥taṃ puruṣavyāgʰra   pr̥tʰivyāḥ paripālanam
   
vyāhr̥taṃ puruṣa-vyāgʰra   pr̥tʰivyāḥ paripālanam /17/

Verse: 18 
Halfverse: a    
eṣa tasmād abʰiprāyād   rājasūyāt kratūttamān
   
eṣa tasmād abʰiprāyād   rāja-sūyāt kratu_uttamān /
Halfverse: c    
nivartayāmi dʰarmajña   tava suvyāhr̥tena vai
   
nivartayāmi dʰarmajña   tava suvyāhr̥tena vai /18/

Verse: 19 
Halfverse: a    
prajānāṃ pālanaṃ dʰarmo   rājñāṃ yajñena saṃmitaḥ
   
prajānāṃ pālanaṃ dʰarmo   rājñāṃ yajñena saṃmitaḥ /
Halfverse: c    
tasmāc cʰr̥ṇomi te vākyaṃ   sādʰūktaṃ susamāhitam
   
tasmāt śr̥ṇomi te vākyaṃ   sādʰu_uktaṃ susamāhitam /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.