TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 8
Bhaga: 2
Prapathaka: 1
Khanda: 1
Sentence: a
atʰa
yad
brahmasadanāt
tr̥ṇaṃ
nirasyati
śodʰayaty
evainaṃ
tat
_
Sentence: b
atʰopaviśatīdam
aham
arvāgvasoḥ
sadane
sīdāmīti
_
Sentence: c
arvāgvasur
ha
vai
devānāṃ
brahmā
parāgvasur
asurāṇām
_
Sentence: d
tamevaitat
pūrvaṃ
sādayati
_
Sentence: e
ariṣṭaṃ
yajñaṃ
tanutād
iti
_
Sentence: f
atʰopaviśva
japati
br̥haspatir
brahmeti
Sentence: g
br̥haspatir
vā
āṅgiraso
devānāṃ
brahmā
Sentence: h
tasminn
evaitad
anujñām
icchati
praṇītāsu
praṇīyamānāsu
vācaṃ
yacchaty
ā
haviṣkr̥ta
udvādanāt
_
Sentence: i
etad
vai
yajñasya
dvāram
_
Sentence: j
tad
etad
aśūnyaṃ
karoti
_
Sentence: k
iṣṭe
ca
sviṣṭakr̥ty
ānuyājānāṃ
prasavād
iti
_
Sentence: l
etad
vai
yajñasya
dvitīyaṃ
dvāram
_
Sentence: m
tad
evaitad
aśūnyaṃ
karoti
Sentence: n
yat
paridʰayaḥ
paridʰīyante
yajñasya
gopītʰāya
Sentence: o
paridʰīn
paridʰatte
yajñasya
sātmatvāya
Sentence: p
paridʰīnt
saṃmārṣṭi
Sentence: q
punāty
evainān
_
Sentence: r
trir
madʰyamam
_
Sentence: s
traya
ime
prāṇāḥ
Sentence: t
prāṇān
evābʰijayati
Sentence: u
trir
dakṣiṇārdʰyam
_
Sentence: v
trayo
vai
lokāḥ
_
Sentence: w
lokān
evābʰijayati
Sentence: x
trir
uttarārdʰyaṃ
Sentence: y
trayo
vai
devalokāḥ
_
Sentence: z
devalokān
evābʰijayati
Sentence: aa
trir
upavājayati
trayo
vai
devayānāḥ
pantʰānas
Sentence: bb
tān
evābʰijayati
Sentence: cc
te
vai
dvādaśa
bʰavanti
Sentence: dd
dvādaśa
ha
vai
māsāḥ
saṃvatsaraḥ
Sentence: ee
saṃvatsaram
eva
tena
prīṇāti
_
Sentence: ff
atʰo
saṃvatsaram
evāsmā
upadadʰāti
svargasya
lokasya
samaṣṭyai
\\ 1 \\
Khanda: 2
Sentence: a
prajāpatir
vai
rudraṃ
yajñān
nirabʰajat
Sentence: b
so
'kāmayata
Sentence: c
meyam
asmā
ākūtiḥ
samardʰi
yo
mā
yajñān
nirabʰākṣīd
iti
Sentence: d
sa
yajñam
abʰyāyamyāvidʰyat
Sentence: e
tad
āviddʰaṃ
nirakr̥ntat
Sentence: f
tat
prāśitram
abʰavat
Sentence: g
tad
udayacchat
Sentence: h
tad
bʰagāya
paryaharan
_
Sentence: i
tat
pratyaikṣata
Sentence: j
tasya
cakṣuḥ
parāpatat
Sentence: k
tasmād
āhur
andʰo
vai
bʰaga
iti
_
Sentence: l
api
ha
taṃ
necched
yam
icchati
Sentence: m
tat
savitre
paryaharan
_
Sentence: n
tat
pratyagr̥hāt
tasya
pāṇī
praciccheda
Sentence: o
tasmai
hiraṇmayau
pratyadadʰus
Sentence: p
tasmād
dʰiraṇyapāṇir
iti
stutas
Sentence: q
tat
pūṣṇe
paryaharan
_
Sentence: r
tat
prāśnāt
Sentence: s
tasya
dantāḥ
paropyanta
Sentence: t
tasmād
āhur
adantakaḥ
pūṣā
piṣṭabʰājana
iti
Sentence: u
tad
idʰmāyāṅgirasāya
paryaharan
_
Sentence: v
tat
prāśnāt
Sentence: w
tasya
śiro
vyapatat
Sentence: x
taṃ
yajña
evākalpayat
Sentence: y
sa
eṣa
idʰmaḥ
Sentence: z
samidʰo
ha
purātanas
Sentence: aa
tad
barhaya
āṅgirasāya
paryaharan
_
Sentence: bb
tat
prāśnāt
Sentence: cc
tasyāṅgā
parvāṇi
vyasraṃsanta
Sentence: dd
taṃ
yajña
evākalpayat
Sentence: ee
tad
etad
barhiḥ
Sentence: ff
prastaro
ha
purātanas
Sentence: gg
tad
br̥haspataya
āṅgirasāya
paryaharan
_
Sentence: hh
so
'bibʰed
br̥haspatir
ittʰaṃ
vāva
sya
ārtim
āriṣyatīti
Sentence: ii
sa
etaṃ
mantram
apaśyat
Sentence: jj
<sūryasya
tvā
cakṣuṣā
pratīkṣe
[
PS
20.57.11,
{KauśS
91.2,
VaitS
3.8]>
ity
abravīt
_
Sentence: kk
na
hi
sūryasya
cakṣuḥ
kiṃ
cana
hinasti
Sentence: ll
so
'bibʰet
pratigr̥hṇantaṃ
mā
hiṃsiṣyatīti
Sentence: mm
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
prasūtaḥ
praśiṣā
pratigr̥hāmīty
abravīt
Sentence: nn
savitr̥prasūta
evainaṃ
tad
devatābʰiḥ
pratyagr̥hṇāt
Sentence: oo
tad
vyūhya
tr̥ṇāni
prāgdaṇḍaṃ
stʰaṇḍile
nidadʰāti
pr̥tʰivyās
tvā
nābʰau
sādayāmīti
Sentence: pp
pr̥tʰivī
vā
annānāṃ
śamayitrī
tayaivainac
chamayāṃ
cakāra
Sentence: qq
so
'bibʰet
prāśnantaṃ
mā
hiṃsiṣyatīti
_
Sentence: rr
agneṣ
ṭvāsyena
prāśnāmīty
abravīt
_
Sentence: ss
na
hy
agner
āsyaṃ
kiṃ
cana
hinasti
Sentence: tt
so
'bibʰet
prāśitaṃ
mā
hiṃsiṣyatīti
_
Sentence: uu
indrasya
tvā
jaṭʰare
sādayāmīty
abravīt
_
Sentence: vv
na
hīndrasya
jaṭʰaraṃ
kiṃ
cana
hinasti
Sentence: ww
varuṇasyodara
iti
na
hi
varuṇasyodaraṃ
kiṃ
cana
hinastīti
\\ 2 \\
Khanda: 3
Sentence: a
atʰo
āhur
brāhmaṇasyodara
iti
_
Sentence: b
ātmāsyātmann
ātmānaṃ
me
mā
hiṃsīḥ
svāheti
_
Sentence: c
annaṃ
vai
sarveṣāṃ
bʰūtānām
ātmā
tenaivainac
chamayāṃ
cakāra
Sentence: d
prāśitam
anumantrayate
<yo
'gnir
nr̥maṇā
nāma
brāhmaṇeṣu
praviṣṭaḥ
\
tasmin
ma
etat
suhutam
astu
prāśitraṃ
tan
mā
mā
hiṃsīt
parame
vyoman
[
PS
20.57.15]>
_
iti
Sentence: e
tat
sarveṇa
brahmaṇā
prāśnāt
Sentence: f
tata
enaṃ
nāhinat
Sentence: g
tasmād
yo
brahmiṣṭʰaḥ
syāt
taṃ
brahmāṇaṃ
kurvīta
Sentence: h
br̥haspatir
vai
sarvaṃ
brahma
Sentence: i
sarveṇa
ha
vā
etad
brahmaṇā
yajñaṃ
dakṣiṇata
udyacchate
Sentence: j
apa
vā
etasmāt
prāṇāḥ
krāmanti
ya
āviddʰaṃ
prāśnāti
_
Sentence: k
adbʰir
mārjayitvā
prāṇānt
saṃspr̥śate
vāṅ
ma
āsyann
iti
_
Sentence: l
amr̥taṃ
vai
prāṇāḥ
_
Sentence: m
amr̥tam
āpaḥ
Sentence: n
prāṇān
eva
yatʰāstʰānam
upāhvayate
Sentence: o
tad
u
haika
āhur
indrāya
paryaharann
iti
Sentence: p
te
devā
abruvann
indro
vai
devānām
ojiṣṭʰo
baliṣṭʰas
Sentence: q
tasmā
enat
pariharateti
Sentence: r
tat
tasmai
paryaharan
_
Sentence: s
tat
sa
brahmaṇā
śayamāṃ
cakāra
Sentence: t
tasmād
āhur
indro
brahmeti
Sentence: u
yavamātraṃ
bʰavati
Sentence: v
yavamātraṃ
vai
viṣasya
na
hinasti
Sentence: w
yad
adʰastād
abʰidʰārayati
tasmād
adʰastāt
prakṣaraṇaṃ
prajā
arur
na
hinasti
Sentence: x
yad
upariṣṭād
abʰidʰārayati
tasmād
upariṣṭāt
prakṣaraṇaṃ
prajā
arur
na
hinasti
Sentence: y
yad
ubʰayato
'bʰigʰārayaty
ubʰayato
'bʰigʰāri
prajā
arur
gʰātukaṃ
syāt
_
Sentence: z
yat
samayābʰihared
anabʰividdʰaṃ
yajñasyābʰividʰyet
\\ 3 \\
Khanda: 4
Sentence: a
agreṇa
pariharati
Sentence: b
tīrtʰenaiva
pariharati
Sentence: c
vi
vā
etad
yajñaś
chidyate
yat
prāśitraṃ
pariharati
Sentence: d
yad
āha
brahman
prastʰāsyāmīti
br̥haspatir
vai
sarvaṃ
brahma
Sentence: e
sarveṇa
ha
vā
etad
brahmaṇā
yajñaṃ
dakṣiṇataḥ
saṃdadʰāti
_
Sentence: f
atʰo
atra
vā
etarhi
yajñaḥ
śrito
yatra
brahmā
tatraiva
yajñaḥ
śritas
Sentence: g
tata
evainam
ālabʰate
Sentence: h
yad
dʰastena
pramīved
vepanaḥ
syāt
_
Sentence: i
yac
chīrṣṇā
śīrṣaktimānt
syāt
_
Sentence: j
yat
tūṣṇīm
āsītāsaṃpratto
yajñaḥ
syāt
Sentence: k
pratiṣṭʰety
eva
brūyāt
_
Sentence: l
vāci
vai
yajñaḥ
śritaḥ
_
Sentence: m
yatra
brahmā
yatraiva
yajñaḥ
śritas
tata
evainaṃ
saṃprayacchati
_
Sentence: n
agnīdʰa
ādadʰāti
_
Sentence: o
agnimukʰān
evartūn
prīṇāti
_
Sentence: p
atʰottarāsām
āhutīnāṃ
pratiṣṭʰityā
Sentence: q
atʰo
samidvaty
ava
juhoti
Sentence: r
paridʰīnt
saṃmārṣṭi
Sentence: s
punāty
evainān
_
Sentence: t
sakr̥tsakr̥t
saṃmārṣṭi
Sentence: u
parāṅ
eva
hy
etarhi
yajñaḥ
_
Sentence: v
catuḥ
saṃpadyate
_
Sentence: w
atʰo
catuṣpādaḥ
paśavaḥ
Sentence: x
paśūnām
āptyai
Sentence: y
deva
savitar
etat
te
prāhety
āha
prasūtyai
Sentence: z
br̥haspatir
brahmety
āha
Sentence: aa
sa
hi
brahmiṣṭʰaḥ
Sentence: bb
sa
yajñaṃ
pāhi
sa
yajñapatiṃ
pāhi
sa
māṃ
pāhi
sa
māṃ
karmaṇyaṃ
pāhīty
āha
Sentence: cc
yajñāya
ca
yajamānāya
ca
paśūnām
āptyai
\\ 4 \\
Khanda: 5
Sentence: a
na
vai
paurṇamāsyāṃ
nāmāvāsyāyāṃ
dakṣiṇā
dīyante
Sentence: b
ya
eṣa
odanaḥ
pacyate
dakṣiṇaiṣā
dīyate
yajñasyarddʰyai
_
Sentence: c
iṣṭī
vā
etena
yad
yajate
'tʰo
vā
etena
pūrtī
ya
eṣa
odanaḥ
pacyate
_
Sentence: d
eṣa
ha
vā
iṣṭāpūrtī
ya
enaṃ
pacati
\\ 5 \\
Khanda: 6
Sentence: a
dvayā
vai
devā
yajamānasya
gr̥ham
āgacchanti
somapā
anye
'somapā
anye
Sentence: b
hutādo
'nye
'hutādo
'nye
_
Sentence: c
ete
vai
devā
ahutādo
yad
brāhmaṇāḥ
_
Sentence: d
etaddevatya
eṣa
yaḥ
purānījānaḥ
_
Sentence: e
ete
ha
vā
etasya
prajāyāḥ
paśūnām
īśate
Sentence: f
te
'syāprītā
iṣam
ūrjam
ādāyāpakrāmanti
Sentence: g
yad
anvāhāryam
anvāharati
tān
eva
tena
prīṇāti
Sentence: h
dakṣiṇataḥsadbʰyaḥ
parihartavā
āha
Sentence: i
dakṣiṇāvataiva
yajñena
yajate
_
Sentence: j
āhutibʰir
eva
devān
hutādaḥ
prīṇāti
dakṣiṇābʰir
manuṣyadevān
_
Sentence: k
te
'smai
prītā
iṣam
ūrjaṃ
niyacchanti
\\ 6 \\
Khanda: 7
Sentence: a
devāś
ca
ha
vā
asurāś
cāspardʰanta
Sentence: b
te
devāḥ
prajāpatim
evābʰyayajanta
_
Sentence: c
anyo
'nyasyāsann
asurā
ajuhavus
Sentence: d
te
devā
etam
odanam
apaśyan
_
Sentence: e
taṃ
prajāpataye
bʰāgam
anuniravapan
_
Sentence: f
taṃ
bʰāgaṃ
paśyan
prajāpatir
devān
upāvartata
Sentence: g
tato
devā
abʰavan
parāsurāḥ
Sentence: h
sa
ya
evaṃvidvān
etam
odanaṃ
pacati
bʰavaty
ātmanā
parāsyāpriyo
bʰrātr̥vyo
bʰavati
Sentence: i
prajāpatir
vai
devebʰyo
bʰāgadʰeyāni
vyakalpayat
Sentence: j
so
'manyatātmānam
antaragām
iti
Sentence: k
sa
etam
odanam
abʰaktam
apaśyat
Sentence: l
tam
ātmane
bʰāgaṃ
niravapat
Sentence: m
prajāpater
vā
eṣa
bʰāgaḥ
_
Sentence: n
aparimitaḥ
syāt
_
Sentence: o
aparimito
hi
prajāpatiḥ
Sentence: p
prajāpater
bʰāgo
'sy
ūrjasvān
payasvān
Sentence: q
akṣito
'si
_
Sentence: r
akṣityai
tvā
Sentence: s
mā
me
kṣeṣṭʰā
amutrāmuṣmiṃl
loka
iha
ca
Sentence: t
prāṇāpanau
me
pāhi
Sentence: u
samānavyānau
me
pāhi
_
Sentence: v
udānarūpe
me
pāhi
_
Sentence: w
ūrg
asi
_
Sentence: x
ūrjaṃ
me
dʰehi
Sentence: y
kurvato
me
mā
kṣeṣṭʰāḥ
_
Sentence: z
dadato
me
mopadasaḥ
Sentence: aa
prajāpatim
ahaṃ
tvayā
samakṣam
r̥dʰyāsam
iti
Sentence: bb
prajāpatim
eva
samakṣam
r̥dʰnoti
ya
evaṃ
veda
ya
evaṃ
veda
\\ 7 \\
Khanda: 8
Sentence: a
ye
vā
iha
yajñair
ārdʰnuvaṃs
teṣām
etāni
jyotīṃṣi
yāny
amūni
nakṣatrāṇi
Sentence: b
tan
nakṣatrāṇāṃ
nakṣatratvaṃ
yan
na
kṣīyanti
Sentence: c
darśapūrṇamāsau
vai
yajñasyāvasānadarśau
Sentence: d
ye
vā
aniṣṭvā
darśapūrṇamāsābʰyāṃ
somena
yajante
teṣām
etāni
jyotīṃṣi
yāny
amūni
nakṣatrāṇi
patantīva
Sentence: e
tad
yatʰā
ha
vā
idam
aspaṣṭāvasāne
nehāvasāsyasi
nehāvasāsyasīti
nonudyanta
evaṃ
haivaite
'muṣmāṃl
lokān
nonudyante
Sentence: f
ta
ete
pracyavante
\\ 8 \\
Khanda: 9
Sentence: a
yasya
havir
niruptaṃ
purastāc
candramā
abʰyudiyāt
tāṃs
tredʰā
tāṇḍulān
vibʰajet
_
Sentence: b
ye
madʰyamās
tān
agnaye
dātre
'ṣṭākapālaṃ
nirvapet
_
Sentence: c
ye
stʰaviṣṭʰās
tān
indrāya
prādātre
dadʰani
carum
_
Sentence: d
ye
kṣodiṣṭʰās
tān
viṣṇave
śipiviṣṭāya
śr̥te
carum
_
[ed
.
kṣodistʰās
,
corr
.
Patyal]
Sentence: e
paśavo
vā
ete
'tiricyante
Sentence: f
tān
evāpnoti
Sentence: g
tān
avarunddʰe
_
Sentence: h
agnir
vai
madʰyamasya
dātendro
vai
jyeṣṭʰasya
pradātā
Sentence: i
yad
evedaṃ
kṣudraṃ
paśūnāṃ
tad
viṣṇoḥ
śipiviṣṭam
_
Sentence: j
tad
evāpnoti
Sentence: k
paśūn
evāvarunddʰe
\\ 9 \\
Khanda: 10
Sentence: a
yā
pūrvā
paurṇamāsī
sānumatiḥ
_
Sentence: b
yottarā
rākā
Sentence: c
yā
pūrvāmāvāsyā
sā
sinīvālī
yottarā
sā
kuhūḥ
_
Sentence: d
candramā
eva
dʰātā
ca
vidʰātā
ca
Sentence: e
yat
pūrṇo
'nyāṃ
vasaty
apūrṇo
'nyāṃ
tan
mitʰunam
_
Sentence: f
yat
paśyaty
anyāṃ
nānyāṃ
tan
mitʰunam
_
Sentence: g
yad
amāvāsyāyāś
candramā
adʰi
prajāyate
tan
mitʰunam
_
Sentence: h
tasmād
evāsmai
mitʰunāt
paśūn
prajanayati
\\ 10 \\
Khanda: 11
Sentence: a
na
dve
yajeta
Sentence: b
yat
pūrvayā
saṃprati
yatetottarayā
chambaṭkuryāt
_
Sentence: c
yad
uttarayā
saṃprati
yajeta
pūrvayā
chambaṭkuryāt
_
Sentence: d
neṣṭir
bʰavati
na
yajñas
Sentence: e
tad
anu
hrītamukʰy
apagalbʰo
jāyate
_
Sentence: f
ekām
eva
yajeta
Sentence: g
pragalbʰo
haiva
jāyate
_
Sentence: h
anādr̥tya
tad
dve
yajeta
Sentence: i
yajñamukʰam
eva
pūrvayālabʰate
yajata
uttarayā
Sentence: j
devatā
evaṃ
pūrvayāpnotīndriyam
uttaryā
Sentence: k
devalokam
eva
pūrvayāvarunddʰe
manuṣyalokam
uttarayā
bʰūyaso
yajñakratūn
upaitya
_
Sentence: l
eṣā
ha
vai
sumanā
nāmeṣṭiḥ
_
Sentence: m
yam
adyejānaṃ
paścāc
candramā
abʰyudiyād
asmā
asmiṃl
loka
ārdʰukaṃ
bʰavati
\\ 11 \\
Khanda: 12
Sentence: a
agnāvaiṣṇavam
ekādaśakapālaṃ
nirvaped
darśapūrṇamāsāv
āripsamāṇaḥ
_
Sentence: b
agnir
vai
sarvā
devatā
viṣṇur
yajñaḥ
_
Sentence: c
devatāś
caiva
yajñaṃ
cārabʰata
r̥ddʰyai
_
Sentence: d
r̥dʰnoty
eva
_
Sentence: e
ubʰau
sahārambʰāv
ity
āhuḥ
_
Sentence: f
udin
nu
śr̥ṅge
sito
mucyata
iti
Sentence: g
darśo
vā
etayoḥ
pūrvaḥ
paurṇamāsa
uttaraḥ
_
Sentence: h
atʰa
yat
parastāt
paurṇamāsa
ārabʰyate
tad
yatʰā
pūrvaṃ
kriyate
Sentence: i
tad
yat
paurṇamāsam
ārabʰamāṇaḥ
sarasvatyai
caruṃ
nirvapet
sarasvate
dvādaśakapālam
amāvāsyā
vai
sarasvatī
paurṇamāsaḥ
sarasvān
iti
_
Sentence: j
ubʰāv
evainau
sahārabʰata
r̥ddʰyai
_
Sentence: k
r̥dʰnoty
eva
\\ 12 \\
Khanda: 13
Sentence: a
agnaye
patʰikr̥te
'ṣṭākapālaṃ
nirvaped
yasya
prajñāteṣṭir
atipadyate
Sentence: b
bahiṣpatʰaṃ
vā
eṣa
eti
yasya
prajñāteṣṭir
atipadyate
_
Sentence: c
agnir
vai
devānāṃ
patʰikr̥t
Sentence: d
tam
eva
bʰāgadʰeyenopāsarat
Sentence: e
sa
enaṃ
pantʰānam
apinayati
_
Sentence: f
anaḍvān
dakṣiṇā
Sentence: g
sa
hi
pantʰānam
abʰivahati
\\ 13 \\
Khanda: 14
Sentence: a
agnaye
vratapataye
'ṣṭākapālaṃ
nirvaped
ya
āhitāgniḥ
san
pravaset
_
Sentence: b
bahu
vā
eṣa
vratam
atipātayati
ya
āhitāgniḥ
san
pravasati
vratye
'hani
striyaṃ
vopaiti
māṃsaṃ
vāśnāti
_
Sentence: c
agnir
vai
devānāṃ
vratapatiḥ
_
Sentence: d
agnim
etasya
vratam
agāt
Sentence: e
tasmād
etasya
vratam
ālambʰayate
\\ 14 \\
Khanda: 15
Sentence: a
agnaye
vratabʰr̥te
'ṣṭākapālaṃ
nirvaped
ya
āhitāgnir
ārtijam
aśru
kuryāt
_
Sentence: b
ānīto
vā
eṣa
devānāṃ
ya
āhitāgnis
Sentence: c
tasmād
etenāśru
na
kartavyam
_
Sentence: d
na
hi
devā
aśru
kurvanti
_
Sentence: e
agnir
vai
devānāṃ
vratabʰr̥t
_
Sentence: f
agnim
etasya
vratam
agāt
Sentence: g
tasmād
etasya
vratam
ālambʰayate
\\ 15 \\
Khanda: 16
Sentence: a
aindrāgnam
usram
anusr̥ṣṭam
ālabʰeta
yasya
pitā
pitāmahaḥ
somaṃ
na
pibet
_
Sentence: b
indriyeṇa
vā
eṣa
vīryeṇa
vyr̥dʰyate
yasya
pitā
pitāmahaḥ
somaṃ
na
pibati
Sentence: c
yad
aindra
indriyeṇaivainaṃ
tad
vīryeṇa
samardʰayati
Sentence: d
devatābʰir
vā
eṣa
vīryeṇa
vyr̥dʰyate
yasya
pitā
pitāmhaḥ
somaṃ
na
pibati
Sentence: e
yad
āgneyo
'gnir
vai
sarvā
devatāḥ
Sentence: f
sarvābʰir
evainaṃ
tad
devatābʰiḥ
samardʰayati
_
Sentence: g
anusr̥ṣṭo
bʰavati
_
Sentence: h
anusr̥ṣṭa
iva
hy
etasya
somapītʰo
yasya
pitā
pitāmahaḥ
somaṃ
na
pibati
Sentence: i
tasmād
eṣa
eva
tasyā
devatāyāḥ
paśūnāṃ
samr̥ddʰaḥ
\\ 16 \\
Khanda: 17
Sentence: a
devā
vā
oṣadʰīṣu
pakvāsv
ājim
ayuḥ
Sentence: b
sa
indro
'ved
agnir
vāvemāḥ
pratʰama
ujjeṣyatīti
Sentence: c
so
'bravīd
yataro
nau
pūrva
ujjayāt
tan
nau
saheti
Sentence: d
tā
agnir
udajayat
Sentence: e
tad
indro
'nūdajayat
Sentence: f
sa
eṣa
aindrāgnaḥ
sann
āgnendraḥ
_
Sentence: g
ekā
vai
tarhi
yavasya
śnuṣṭir
āsīd
ekā
vrīher
ekā
māṣasyaikā
tilasya
Sentence: h
tad
viśve
devā
abruvan
vayaṃ
vā
etat
pratʰayiṣyāmo
bʰāgo
no
'stv
iti
Sentence: i
tad
bʰūma
eva
vaiśvadevaḥ
_
Sentence: j
atʰo
pratʰayaty
etenaiva
Sentence: k
payasi
syād
vaiśvadevatvāya
Sentence: l
vaiśvadevaṃ
hi
payaḥ
_
Sentence: m
atʰemāv
abrūtāṃ
na
vā
r̥ta
āvābʰyām
evaitad
yūyaṃ
pratʰayata
mayi
pratiṣṭʰitam
asau
vr̥ṣṭyā
pacati
naitadito
'bʰyujjeṣyatīti
Sentence: n
bʰāgo
nāv
astv
iti
Sentence: o
tābʰyāṃ
vā
eṣa
bʰāgaḥ
kriyata
ujjityā
eva
_
Sentence: p
atʰo
pratiṣṭʰityā
eva
yo
dyāvāpr̥tʰivīyaḥ
Sentence: q
saumīr
vā
oṣadʰīḥ
Sentence: r
soma
oṣadʰīnām
adʰirājaḥ
_
Sentence: s
yāś
ca
grāmyā
yāścāraṇyās
tāsām
eṣa
uddʰāro
yac
chyāmākaḥ
_
Sentence: t
yac
chyāmākaḥ
saumyas
tam
eva
bʰāginaṃ
kr̥ṇute
Sentence: u
yad
akr̥tvāgrayaṇaṃ
navasyāśnīyād
devānāṃ
bʰāgaṃ
pratikl̥ptam
adyāt
Sentence: v
saṃvatsarād
vā
etad
adʰiprajāyate
yad
āgrayaṇam
_
Sentence: w
saṃvatsaraṃ
vai
brahmā
Sentence: x
tasmād
brahmā
purastāddʰomasaṃstʰitahomeṣv
āvapeta
_
Sentence: y
ekahāyanī
dakṣiṇā
Sentence: z
sa
hi
saṃvatsarasya
pratimā
Sentence: aa
reta
eva
hy
eṣo
'prajātaḥ
Sentence: bb
prajātyai
\\ 17 \\
Khanda: 18
Sentence: a
atʰa
haitad
apratiratʰam
<indrasya
bāhū
stʰavirau
vr̥ṣāṇau>
_
iti
_
Sentence: b
etena
ha
vā
indro
'surān
pratyajayat
_
[ed
.
'surāna]
Sentence: c
aprati
ha
bʰavaty
etena
yajamāno
bʰrātr̥vyaṃ
jayati
Sentence: d
saṃgrāme
juhuyād
aprati
ha
bʰavati
_
Sentence: e
etena
ha
vai
bʰaradvājaḥ
pratardanaṃ
samanahyat
Sentence: f
sa
rāṣṭry
abʰavat
_
Sentence: g
yaṃ
kāmayeta
rāṣṭrī
syād
iti
tam
etena
saṃnahyet
_
Sentence: h
rāṣṭrī
ha
bʰavati
_
Sentence: i
etena
ha
vā
indro
virājam
abʰyajayat
_
Sentence: j
daśaivānvāha
Sentence: k
daśākṣarā
virāḍ
vairājaṃ
vā
etena
yajamāno
bʰrātr̥vyaṃ
vr̥ṅkte
Sentence: l
tad
u
haika
ekādaśānvāhuḥ
_
Sentence: m
ekādaśākṣarā
vai
triṣṭup
traiṣṭubʰo
vajraḥ
_
Sentence: n
vajreṇaivaitad
rakṣāṃsy
apasedʰati
Sentence: o
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣāṃsy
ajigʰāṃsan
_
Sentence: p
tāny
apratiratʰenāpāgʰnata
Sentence: q
tasmād
brahmāpratiratʰaṃ
japann
eti
Sentence: r
yad
brahmāpratiratʰaṃ
japann
eti
yajñasyābʰijityai
rakṣasām
apahatyai
rakṣasām
apahatyai
\\ 18 \\
Khanda: 19
Sentence: a
atʰātaś
cāturmāsyānāṃ
prayogaḥ
Sentence: b
pʰālgunyāṃ
paurṇamāsyāṃ
cāturmāsyāni
prayuñjīta
Sentence: c
mukʰaṃ
vā
etat
saṃvatsarasya
yat
pʰālgunī
paurṇamāsī
mukʰam
uttare
pʰālgunyau
pucchaṃ
pūrve
[ed
.
pūrva]
Sentence: d
tad
yatʰā
pravr̥ttasyāntau
sametau
syātām
evam
evaitat
saṃvatsarasyāntau
sametau
bʰavatas
Sentence: e
tad
yat
pʰālgunyāṃ
paurṇamāsyāṃ
cāturmāsyair
yajate
mukʰata
evaitat
saṃvatsaraṃ
prayuṅkte
_
Sentence: f
atʰo
bʰaiṣajyayajñā
vā
ete
yac
cāturmāsyāni
Sentence: g
tasmād
r̥tusaṃdʰiṣu
prayujyante
_
Sentence: h
r̥tusaṃdʰiṣu
vai
vyādʰir
jāyate
Sentence: i
tāny
etāny
aṣṭau
havīṃsṣi
bʰavanti
Sentence: j
aṣṭau
vai
catasr̥ṇāṃ
paurṇamāsīnāṃ
havīṃṣi
bʰavanti
Sentence: k
catasr̥ṇāṃ
vai
paurṇamāsīnāṃ
vaiśvadevaṃ
samāsaḥ
_
Sentence: l
atʰa
yad
agniṃ
mantʰanti
prajāpatir
vai
vaiśvadevam
_
Sentence: m
prajātyā
eva
_
Sentence: n
atʰaitaṃ
daivaṃ
garbʰaṃ
prajanayati
_
Sentence: o
atʰa
yat
saptadaśa
sāmidʰenyaḥ
saptadaśo
vai
prajāpatiḥ
Sentence: p
prajāpater
āptyai
Sentence: q
atʰa
yat
sadvantāv
ājyabʰāgāv
asisaṃtīti
vai
sadvantau
bʰavataḥ
_
Sentence: r
atʰa
yad
virājau
saṃyājye
annaṃ
vai
śrīr
virāḍ
annādyasya
śriyo
'varuddʰyai
_
[ed
.
'varuddʰyā
'tʰa]
Sentence: s
atʰa
yan
nava
prayājā
navānuyājā
aṣṭau
havīṃṣi
vājinaṃ
navamaṃ
tan
nakṣatrīyāṃ
virājam
āpnoti
_
Sentence: t
atʰo
āhur
daśanīṃ
virājam
iti
prayājānuyājā
havīṃṣy
āgʰārāv
ājyabʰāgāv
iti
\\ 19 \\
Khanda: 20
Sentence: a
atʰa
yad
agnīṣomau
pratʰamaṃ
devatānāṃ
yajaty
agnīṣomau
vai
devānāṃ
mukʰam
_
Sentence: b
mukʰata
eva
tad
devān
prīṇāti
_
Sentence: c
atʰa
yat
savitāraṃ
yajaty
asau
vai
savitā
yo
'sau
tapati
_
Sentence: d
etam
eva
tena
prīṇāti
_
Sentence: e
atʰa
yat
sarasvatīṃ
yajati
vāg
vai
sarasvatī
Sentence: f
vācam
etena
prīṇāti
_
Sentence: g
atʰa
yan
pūṣaṇaṃ
yajaty
asau
vai
pūṣā
yo
'sau
tapati
_
Sentence: h
etam
eva
tena
prīṇāti
_
Sentence: i
atʰa
yan
marutaḥ
svatavaso
yajati
gʰorā
vai
marutaḥ
svatavasas
Sentence: j
tān
eva
tena
prīṇāti
_
Sentence: k
atʰa
yad
viśvān
devān
yajaty
ete
vai
viśve
devā
yat
sarve
devās
Sentence: l
tān
eva
tena
prīṇāti
_
Sentence: m
atʰa
yad
dyāvāpr̥tʰivyau
yajati
pratiṣṭʰe
vai
dyāvāpr̥tʰivyau
Sentence: n
pratiṣṭʰityā
eva
_
Sentence: o
atʰa
yad
vājino
yajati
paśavo
vai
vājinaḥ
Sentence: p
paśūn
eva
tena
prīṇāti
_
Sentence: q
atʰo
r̥tavo
vai
vājinaḥ
_
Sentence: r
r̥tūn
eva
tena
prīṇāti
_
Sentence: s
atʰo
chandāṃsi
vai
vājinaḥ
_
Sentence: t
chandāṃsy
eva
tena
prīṇāti
_
Sentence: u
atʰo
devāśvā
vai
vājinaḥ
_
Sentence: v
atra
devāḥ
sāśvā
abʰīṣṭāḥ
prītā
bʰavanti
_
Sentence: w
atʰa
yat
parastāt
paurṇamāsena
yajate
tatʰā
hāsya
pūrvapakṣe
vaiśvadeveneṣṭaṃ
bʰavati
\\ 20 \\
Khanda: 21
Sentence: a
vaiśvadevena
vai
prajāpatiḥ
prajā
asr̥jata
Sentence: b
tāḥ
sr̥ṣṭā
aprasūtā
varuṇasya
yavāñ
jakṣus
Sentence: c
tā
varuṇo
varuṇapāśaiḥ
pratyabandʰāt
Sentence: d
tāḥ
prajāḥ
prajāpatiṃ
pitaram
etyopāvadann
upa
taṃ
yajñakratuṃ
jānīhi
yeneṣṭvā
varuṇam
aprīṇāt
Sentence: e
sa
prīto
varuṇaḥ
_
Sentence: f
varuṇapāśebʰyaḥ
sarvasmāc
ca
pāpmanaḥ
saṃpramucyanta
iti
Sentence: g
tata
etaṃ
prajāpatir
yajñakratum
apaśyad
varuṇapragʰāsān
_
Sentence: h
tam
āharat
Sentence: i
tenāyajata
Sentence: j
teneṣṭvā
varuṇam
aprīṇāt
Sentence: k
sa
prīto
varuṇo
varuṇapāśebʰyaḥ
sarvasmāc
ca
pāpmanaḥ
prajāḥ
prāmuñcat
Sentence: l
pra
ha
vā
etasya
prajā
varuṇapāśebʰyaḥ
sarvasmāc
ca
pāpmano
mucyante
Sentence: m
ya
evaṃ
veda
_
Sentence: n
atʰa
yad
agniṃ
praṇayanti
yam
evāmuṃ
vaiśvadeve
mantʰanti
tam
eva
tat
praṇayanti
Sentence: o
yan
matʰyate
tasyoktaṃ
brāhmaṇam
Sentence: p
atʰa
yat
saptadaśa
sāmidʰenyaḥ
sadvantāv
ājyabʰāgau
virājau
saṃyājye
teṣām
uktaṃ
brāhmaṇam
Sentence: q
atʰa
yan
nava
prayājā
navānuyājā
navaitāni
havīṃṣi
Sentence: r
samānāni
tv
eva
pañca
saṃcarāṇi
havīṃṣi
bʰavanti
pauṣṇāntāni
Sentence: s
teṣām
uktaṃ
brāhmaṇam
\\ 21 \\
Khanda: 22
Sentence: a
atʰa
yad
aindrāgno
dvādaśakapālo
bʰavati
balaṃ
vai
teja
indrāgnī
Sentence: b
balam
eva
tat
tejasi
pratiṣṭʰāpayati
_
Sentence: c
atʰa
yad
vāruṇy
āmikṣendro
vai
varuṇaḥ
[ed
.
āmīkṣendro
,
corr
.
Patyal]
Sentence: d
sa
u
vai
payobʰājanas
Sentence: e
tasmād
vāruṇy
āmikṣā
_
[ed
.
amikṣā]
Sentence: f
atʰa
yan
mārutī
payasyāpsu
vai
marutaḥ
śritāḥ
_
[ed
.
śritaḥ
.
corr
.
Patyal]
Sentence: g
āpo
hi
payaḥ
_
Sentence: h
atʰendrasya
vai
marutaḥ
śrita
aindraṃ
payas
Sentence: i
tasmān
mārutī
payasyā
_
Sentence: j
atʰa
yat
kāya
ekakapālaḥ
prajāpatir
vai
kaḥ
Sentence: k
prajāpater
āptyā
Sentence: l
atʰo
sukʰasya
vā
etan
nāmadʰeyaṃ
kam
iti
[ed
.
nāmagʰeyam]
Sentence: m
sukʰam
eva
tad
adʰy
ātman
dʰatte
_
Sentence: n
atʰa
yan
mitʰunau
gāvau
dadāti
tat
prajātyai
rūpam
Sentence: o
uktʰyā
vājinaḥ
_
Sentence: p
atʰa
yad
apsu
varuṇaṃ
yajati
sva
evainaṃ
tad
āyatane
prīṇāti
_
Sentence: q
atʰa
yat
parastāt
paurṇamāsena
yajate
tatʰā
hāsya
pūrvapakṣe
varuṇapragʰāsair
iṣṭaṃ
bʰavati
\\ 22 \\
Khanda: 23
Sentence: a
aindro
vā
eṣa
yajñakratur
yat
sākamedʰās
Sentence: b
tad
yatʰā
mahārājaḥ
purastāt
senānīkāni
vyuhyābʰayaṃ
pantʰānam
anviyād
evam
evaitat
purastād
devatā
yajati
[ed
.
sainānīkāni
,
corr
.
Patyal]
Sentence: c
tad
yatʰaivādaḥ
somasya
mahāvratam
evam
evaitad
iṣṭimahāvratam
Sentence: d
atʰa
yad
agnim
anīkavantaṃ
pratʰamaṃ
devatānāṃ
yajaty
agnir
vai
devānāṃ
mukʰam
_
Sentence: e
mukʰata
eva
tad
devān
prīṇāti
_
Sentence: f
atʰa
yan
madʰyaṃdine
marutaḥ
sāṃtapanān
yajatīndro
vai
marutaḥ
saṃtapanāḥ
_
Sentence: g
aindraṃ
mādʰyaṃdinam
_
Sentence: h
tasmād
etān
indreṇopasaṃhitān
yajati
_
Sentence: i
atʰa
yat
sāyaṃ
gr̥hamedʰīyena
caranti
puṣṭikarma
vai
gr̥hamedʰīyaḥ
Sentence: j
sāyaṃ
poṣaḥ
paśūnām
_
Sentence: k
tasmāt
sāyaṃ
gr̥hamedʰīyena
caranti
_
Sentence: l
atah
yac
chvo
bʰūte
gr̥hamedʰīyasya
niṣkāśamiśreṇa
pūrṇadarveṇa
caranti
pūrvedyuḥ
karmaṇaivaitat
prātaḥ
karmopasaṃtanvanti
_
Sentence: m
atʰa
yat
prātar
marutaḥ
krīḍino
yajatīndro
vai
marutaḥ
krīḍinas
Sentence: n
tasmād
enān
indreṇopasaṃhitān
yajati
_
Sentence: o
atʰa
yad
agniṃ
praṇayanti
yam
evāmuṃ
vaiśvadeve
mantʰanti
tam
eva
tat
praṇayanti
Sentence: p
yan
matʰyate
tasyoktaṃ
brāhmaṇam
Sentence: q
atʰa
yat
saptadaśa
sāmidʰenyaḥ
sadvantāv
ājyabʰāgau
virājau
saṃyājye
teṣām
uktaṃ
brāhmaṇam
Sentence: r
atʰa
yan
nava
prayājā
navānuyājā
aṣṭau
havīṃṣi
samānāni
tv
eva
ṣaṭsaṃcarāṇi
havīṃṣi
bʰavanty
aindrāgnāntāni
Sentence: s
teṣām
uktaṃ
brāhmaṇam
Sentence: t
atʰa
yan
mahendram
antato
yajaty
antaṃ
vai
śreṣṭʰī
bʰajate
Sentence: u
tasmād
enam
antato
yajati
_
Sentence: v
atʰa
yad
vaiśvakarmaṇa
ekakapālo
'sau
vai
viśvakarmā
yo
'sau
tapati
_
Sentence: w
etam
eva
tena
prīṇāti
_
Sentence: x
atʰa
yad
r̥ṣabʰaṃ
dadāty
aindro
ha
yajñakratuḥ
\\ 23 \\
Khanda: 24
Sentence: a
atʰa
yad
aparāhṇe
pitr̥yajñena
caranty
aparāhṇabʰājo
vai
pitaras
Sentence: b
tasmād
aparāhṇe
pitr̥yajñena
caranti
Sentence: c
tad
āhur
yad
aparapakṣabʰājo
vai
pitaraḥ
kasmād
enān
pūrvapakṣe
yajantīti
Sentence: d
devā
vā
ete
pitaras
Sentence: e
tasmād
enān
pūrvapakṣe
yajantīti
_
Sentence: f
atʰa
yad
ekāṃ
sāmidʰenīṃ
trir
anvāha
sakr̥d
ha
vai
pitaras
Sentence: g
tasmād
ekāṃ
sāmidʰenīṃ
trir
anvāha
_
Sentence: h
atʰa
yad
yajamānasyārṣeyaṃ
nāha
ned
yajamānaṃ
pravr̥ṇajānīti
_
Sentence: i
atʰa
yat
somaṃ
pitr̥mantaṃ
pitr̥̄n
vā
somavataḥ
pitr̥̄n
barhiṣadaḥ
pitr̥̄n
agniṣvāttān
ity
āvāhayati
Sentence: j
na
haike
svaṃ
mahimānam
āvāhayanti
yajamānasyaiṣa
mahimeti
vadanta
āvāhayed
iti
tv
eva
stʰitam
Sentence: k
agner
hy
eṣa
mahimā
bʰavati
_
Sentence: l
oṃ
svadʰety
āśrāvayati
_
Sentence: m
astu
svadʰeti
pratyāśrāvayati
Sentence: n
svadʰākāro
hi
pitr̥̄ṇām
Sentence: o
atʰa
yat
prayājānuyājebʰyo
barhiṣmantāv
uddʰarati
prajā
vai
barhir
net
prajāṃ
pitr̥ṣu
dadʰānīti
Sentence: p
te
vai
ṣaṭ
saṃpadyante
Sentence: q
ṣaḍ
vā
r̥tavaḥ
_
Sentence: r
r̥tavaḥ
pitaraḥ
Sentence: s
pitr̥̄ṇām
āptyai
\\ 24 \\
Khanda: 25
Sentence: a
atʰa
yaj
jīvanavantāv
ājyabʰāgau
bʰavato
yajamānam
eva
taj
jīvayati
_
Sentence: b
atʰa
yad
ekaikasya
haviṣas
tisrastisro
yājyā
bʰavanti
hvayaty
evainān
pratʰamayā
Sentence: c
dvitīyayā
gamayati
Sentence: d
praiva
tr̥tīyayā
yacchati
_
Sentence: e
atʰo
devayajñam
evaitat
pitr̥yajñena
vyāvartayati
_
Sentence: f
atʰo
dakṣiṇāsaṃstʰo
vai
pitr̥yajñas
Sentence: g
tam
evaitad
udaksaṃstʰaṃ
kurvanti
_
Sentence: h
atʰa
yad
agniṃ
kavyavāhanam
antato
yajaty
etat
sviṣṭakr̥to
pitaras
Sentence: i
tasmād
agniṃ
kavyavāhanam
antato
yajati
_
Sentence: j
atʰa
yad
iḍām
upahūyāvagʰrāya
na
prāśnanti
paśavo
vā
iḍā
Sentence: k
net
paśūn
pravr̥ṇajānīti
_
Sentence: l
atʰa
yat
sūktavāke
yajamānasyāśiṣo
'nvāha
ned
yajamānaṃ
pravr̥ṇajānīti
_
Sentence: m
atʰa
yat
patnīṃ
na
saṃyājayanti
net
patnīṃ
pravr̥ṇajānīti
_
Sentence: n
atʰa
yat
pavitravati
mārjayante
śāntir
vai
bʰeṣajam
āpaḥ
Sentence: o
śāntir
evaiṣā
bʰeṣajam
antato
yajñe
kriyate
_
Sentence: p
atʰa
yad
adʰvaryuḥ
pitr̥bʰyo
nipr̥ṇāti
jīvān
eva
tat
pitr̥̄n
anu
manuṣyāḥ
pitaro
'nupravahanti
_
Sentence: q
atʰo
devayajñam
evainaṃ
pitr̥yajñena
vyāvartayanti
_
Sentence: r
atʰo
dakṣiṇāsaṃstʰo
vai
pitr̥yajñas
Sentence: s
tam
evaitad
udaksaṃstʰaṃ
kurvanti
_
Sentence: t
atʰa
yat
prāñco
'bʰyutkramyādityam
upatiṣṭʰante
devaloko
vā
ādityaḥ
Sentence: u
pitr̥lokaḥ
pitaraḥ
_
Sentence: v
devalokam
evaitat
pitr̥lokād
upasaṃkrāmantīti
_
Sentence: w
atʰa
yad
dakṣiṇāñco
'bʰyutkramyāgnīn
upatiṣṭʰante
prītyaiva
tad
deveṣv
antato
'rdʰaṃ
caranti
_
Sentence: x
atʰa
yad
udañco
'bʰyutkramya
traiyaṃbakair
yajante
rudram
eva
tat
svasyāṃ
diśi
prīṇanti
_
[ed
.
svāyāṃ
but
see
corrigenda
p
. 302]
Sentence: y
atʰo
devayajñam
evaitat
pitr̥yajñena
vyāvartayanti
_
Sentence: z
atʰo
dakṣiṇāsaṃstʰo
vai
pitr̥yajñas
Sentence: aa
tam
evaitad
udaksaṃstʰaṃ
kurvanti
_
Sentence: bb
atʰa
yad
antata
ādityeṣṭyā
yajatīyaṃ
vā
aditiḥ
_
Sentence: cc
asyām
evainam
antataḥ
pratiṣṭʰāpayati
_
Sentence: dd
atʰa
yat
parastāt
paurṇamāsena
yajate
tatʰā
hāsya
pūrvapakṣe
sākamedʰair
iṣṭaṃ
bʰavati
\\ 25 \\
Khanda: 26
Sentence: a
trayodaśaṃ
vā
etaṃ
māsam
āpnoti
yac
chunāsīryeṇa
yajate
_
Sentence: b
etāvān
vai
saṃvatsaro
yāvān
eṣa
trayodaśo
māsaḥ
_
Sentence: c
atʰa
yad
agniṃ
praṇayanti
yam
evāmuṃ
vaiśvadeve
mantʰanti
tam
eva
tat
praṇayanti
Sentence: d
yan
matʰyate
tasyoktaṃ
brāhmaṇam
_
Sentence: e
yady
u
na
matʰyate
paurṇamāsam
eva
tantraṃ
bʰavati
Sentence: f
pratiṣṭʰā
vai
paurṇamāsam
_
Sentence: g
pratiṣṭʰityā
evātʰa
yad
vāyuṃ
yajati
prāṇo
vai
vāyuḥ
Sentence: h
prāṇam
eva
tena
prīṇāti
_
Sentence: i
atʰa
yac
chunāsīraṃ
yajati
saṃvatsaro
vai
śunāsīraḥ
Sentence: j
saṃvatsaram
eva
tena
prīṇāti
_
Sentence: k
atʰa
yat
sūryaṃ
yajaty
asau
vai
sūryo
yo
'sau
tapati
_
Sentence: l
etam
eva
tena
prīṇāti
_
Sentence: m
atʰa
yac
chvetāṃ
dakṣiṇāṃ
dadāty
etasyaiva
tad
rūpaṃ
kriyate
_
Sentence: n
atʰa
yat
prāyaścittapratinidʰiṃ
kurvanti
svastyayanam
eva
tat
kurvanti
Sentence: o
yajñasyaiva
śāntir
yajamānasya
bʰaiṣajyāya
Sentence: p
tair
vā
etaiś
cāturmāsyair
devāḥ
sarvān
kāmān
āpnuvaṃt
sarvā
iṣṭīḥ
sarvam
amr̥tatvam
_
Sentence: q
sa
vā
eṣa
prajāpatiḥ
saṃvatsaraś
caturviṃśo
yac
cāturmāsyāni
Sentence: r
tasya
mukʰam
eva
vaiśvadevam
_
Sentence: s
bāhū
varuṇapragʰāsāḥ
Sentence: t
prāṇo
'pāno
vyāna
ity
etās
tisra
iṣṭayaḥ
_
[ed
.
praṇo]
Sentence: u
ātmā
mahāhaviḥ
Sentence: v
pratiṣṭʰā
śunāsīram
_
Sentence: w
sa
vā
eṣa
prajāpatir
eva
saṃvatsaro
yac
cāturmāsyāni
Sentence: x
sarvaṃ
vai
prajāpatiḥ
Sentence: y
sarvaṃ
cāturmāsyāni
Sentence: z
tat
sarveṇaiva
sarvam
āpnoti
ya
evaṃ
veda
yaś
caivaṃ
vidvāṃś
cāturmāsyair
yajate
cāturmāsyair
yajate
cāturmāsyairyajate
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇottarabʰāge
pratʰamaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.