TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 8
Previous part

Bhaga: 2 
Prapathaka: 1 
Khanda: 1 
Sentence: a    atʰa yad brahmasadanāt tr̥ṇaṃ nirasyati śodʰayaty evainaṃ tat_
Sentence: b    
atʰopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti_
Sentence: c    
arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām_
Sentence: d    
tamevaitat pūrvaṃ sādayati_
Sentence: e    
ariṣṭaṃ yajñaṃ tanutād iti_
Sentence: f    
atʰopaviśva japati br̥haspatir brahmeti
Sentence: g    
br̥haspatir āṅgiraso devānāṃ brahmā
Sentence: h    
tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkr̥ta udvādanāt_
Sentence: i    
etad vai yajñasya dvāram_
Sentence: j    
tad etad aśūnyaṃ karoti_
Sentence: k    
iṣṭe ca sviṣṭakr̥ty ānuyājānāṃ prasavād iti_
Sentence: l    
etad vai yajñasya dvitīyaṃ dvāram_
Sentence: m    
tad evaitad aśūnyaṃ karoti
Sentence: n    
yat paridʰayaḥ paridʰīyante yajñasya gopītʰāya
Sentence: o    
paridʰīn paridʰatte yajñasya sātmatvāya
Sentence: p    
paridʰīnt saṃmārṣṭi
Sentence: q    
punāty evainān_
Sentence: r    
trir madʰyamam_
Sentence: s    
traya ime prāṇāḥ
Sentence: t    
prāṇān evābʰijayati
Sentence: u    
trir dakṣiṇārdʰyam_
Sentence: v    
trayo vai lokāḥ_
Sentence: w    
lokān evābʰijayati
Sentence: x    
trir uttarārdʰyaṃ
Sentence: y    
trayo vai devalokāḥ_
Sentence: z    
devalokān evābʰijayati
Sentence: aa    
trir upavājayati trayo vai devayānāḥ pantʰānas
Sentence: bb    
tān evābʰijayati
Sentence: cc    
te vai dvādaśa bʰavanti
Sentence: dd    
dvādaśa ha vai māsāḥ saṃvatsaraḥ
Sentence: ee    
saṃvatsaram eva tena prīṇāti_
Sentence: ff    
atʰo saṃvatsaram evāsmā upadadʰāti svargasya lokasya samaṣṭyai \\ 1 \\

Khanda: 2 
Sentence: a    
prajāpatir vai rudraṃ yajñān nirabʰajat
Sentence: b    
so 'kāmayata
Sentence: c    
meyam asmā ākūtiḥ samardʰi yo yajñān nirabʰākṣīd iti
Sentence: d    
sa yajñam abʰyāyamyāvidʰyat
Sentence: e    
tad āviddʰaṃ nirakr̥ntat
Sentence: f    
tat prāśitram abʰavat
Sentence: g    
tad udayacchat
Sentence: h    
tad bʰagāya paryaharan_
Sentence: i    
tat pratyaikṣata
Sentence: j    
tasya cakṣuḥ parāpatat
Sentence: k    
tasmād āhur andʰo vai bʰaga iti_
Sentence: l    
api ha taṃ necched yam icchati
Sentence: m    
tat savitre paryaharan_
Sentence: n    
tat pratyagr̥hāt tasya pāṇī praciccheda
Sentence: o    
tasmai hiraṇmayau pratyadadʰus
Sentence: p    
tasmād dʰiraṇyapāṇir iti stutas
Sentence: q    
tat pūṣṇe paryaharan_
Sentence: r    
tat prāśnāt
Sentence: s    
tasya dantāḥ paropyanta
Sentence: t    
tasmād āhur adantakaḥ pūṣā piṣṭabʰājana iti
Sentence: u    
tad idʰmāyāṅgirasāya paryaharan_
Sentence: v    
tat prāśnāt
Sentence: w    
tasya śiro vyapatat
Sentence: x    
taṃ yajña evākalpayat
Sentence: y    
sa eṣa idʰmaḥ
Sentence: z    
samidʰo ha purātanas
Sentence: aa    
tad barhaya āṅgirasāya paryaharan_
Sentence: bb    
tat prāśnāt
Sentence: cc    
tasyāṅgā parvāṇi vyasraṃsanta
Sentence: dd    
taṃ yajña evākalpayat
Sentence: ee    
tad etad barhiḥ
Sentence: ff    
prastaro ha purātanas
Sentence: gg    
tad br̥haspataya āṅgirasāya paryaharan_
Sentence: hh    
so 'bibʰed br̥haspatir ittʰaṃ vāva sya ārtim āriṣyatīti
Sentence: ii    
sa etaṃ mantram apaśyat
Sentence: jj    
<sūryasya tvā cakṣuṣā pratīkṣe [Link to avpPS 20.57.11, Link to kauss{KauśS 91.2, Link to vaitsVaitS 3.8]> ity abravīt_
Sentence: kk    
na hi sūryasya cakṣuḥ kiṃ cana hinasti
Sentence: ll    
so 'bibʰet pratigr̥hṇantaṃ hiṃsiṣyatīti
Sentence: mm    
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ prasūtaḥ praśiṣā pratigr̥hāmīty abravīt
Sentence: nn    
savitr̥prasūta evainaṃ tad devatābʰiḥ pratyagr̥hṇāt
Sentence: oo    
tad vyūhya tr̥ṇāni prāgdaṇḍaṃ stʰaṇḍile nidadʰāti pr̥tʰivyās tvā nābʰau sādayāmīti
Sentence: pp    
pr̥tʰivī annānāṃ śamayitrī tayaivainac chamayāṃ cakāra
Sentence: qq    
so 'bibʰet prāśnantaṃ hiṃsiṣyatīti_
Sentence: rr    
agneṣ ṭvāsyena prāśnāmīty abravīt_
Sentence: ss    
na hy agner āsyaṃ kiṃ cana hinasti
Sentence: tt    
so 'bibʰet prāśitaṃ hiṃsiṣyatīti_
Sentence: uu    
indrasya tvā jaṭʰare sādayāmīty abravīt_
Sentence: vv    
na hīndrasya jaṭʰaraṃ kiṃ cana hinasti
Sentence: ww    
varuṇasyodara iti na hi varuṇasyodaraṃ kiṃ cana hinastīti \\ 2 \\

Khanda: 3 
Sentence: a    
atʰo āhur brāhmaṇasyodara iti_
Sentence: b    
ātmāsyātmann ātmānaṃ me hiṃsīḥ svāheti_
Sentence: c    
annaṃ vai sarveṣāṃ bʰūtānām ātmā tenaivainac chamayāṃ cakāra
Sentence: d    
prāśitam anumantrayate <yo 'gnir nr̥maṇā nāma brāhmaṇeṣu praviṣṭaḥ \ tasmin ma etat suhutam astu prāśitraṃ tan hiṃsīt parame vyoman [Link to avpPS 20.57.15]>_ iti
Sentence: e    
tat sarveṇa brahmaṇā prāśnāt
Sentence: f    
tata enaṃ nāhinat
Sentence: g    
tasmād yo brahmiṣṭʰaḥ syāt taṃ brahmāṇaṃ kurvīta
Sentence: h    
br̥haspatir vai sarvaṃ brahma
Sentence: i    
sarveṇa ha etad brahmaṇā yajñaṃ dakṣiṇata udyacchate
Sentence: j    
apa etasmāt prāṇāḥ krāmanti ya āviddʰaṃ prāśnāti_
Sentence: k    
adbʰir mārjayitvā prāṇānt saṃspr̥śate vāṅ ma āsyann iti_
Sentence: l    
amr̥taṃ vai prāṇāḥ_
Sentence: m    
amr̥tam āpaḥ
Sentence: n    
prāṇān eva yatʰāstʰānam upāhvayate
Sentence: o    
tad u haika āhur indrāya paryaharann iti
Sentence: p    
te devā abruvann indro vai devānām ojiṣṭʰo baliṣṭʰas
Sentence: q    
tasmā enat pariharateti
Sentence: r    
tat tasmai paryaharan_
Sentence: s    
tat sa brahmaṇā śayamāṃ cakāra
Sentence: t    
tasmād āhur indro brahmeti
Sentence: u    
yavamātraṃ bʰavati
Sentence: v    
yavamātraṃ vai viṣasya na hinasti
Sentence: w    
yad adʰastād abʰidʰārayati tasmād adʰastāt prakṣaraṇaṃ prajā arur na hinasti
Sentence: x    
yad upariṣṭād abʰidʰārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti
Sentence: y    
yad ubʰayato 'bʰigʰārayaty ubʰayato 'bʰigʰāri prajā arur gʰātukaṃ syāt_
Sentence: z    
yat samayābʰihared anabʰividdʰaṃ yajñasyābʰividʰyet \\ 3 \\

Khanda: 4 
Sentence: a    
agreṇa pariharati
Sentence: b    
tīrtʰenaiva pariharati
Sentence: c    
vi etad yajñaś chidyate yat prāśitraṃ pariharati
Sentence: d    
yad āha brahman prastʰāsyāmīti br̥haspatir vai sarvaṃ brahma
Sentence: e    
sarveṇa ha etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadʰāti_
Sentence: f    
atʰo atra etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritas
Sentence: g    
tata evainam ālabʰate
Sentence: h    
yad dʰastena pramīved vepanaḥ syāt_
Sentence: i    
yac chīrṣṇā śīrṣaktimānt syāt_
Sentence: j    
yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt
Sentence: k    
pratiṣṭʰety eva brūyāt_
Sentence: l    
vāci vai yajñaḥ śritaḥ_
Sentence: m    
yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ saṃprayacchati_
Sentence: n    
agnīdʰa ādadʰāti_
Sentence: o    
agnimukʰān evartūn prīṇāti_
Sentence: p    
atʰottarāsām āhutīnāṃ pratiṣṭʰityā
Sentence: q    
atʰo samidvaty ava juhoti
Sentence: r    
paridʰīnt saṃmārṣṭi
Sentence: s    
punāty evainān_
Sentence: t    
sakr̥tsakr̥t saṃmārṣṭi
Sentence: u    
parāṅ eva hy etarhi yajñaḥ_
Sentence: v    
catuḥ saṃpadyate_
Sentence: w    
atʰo catuṣpādaḥ paśavaḥ
Sentence: x    
paśūnām āptyai
Sentence: y    
deva savitar etat te prāhety āha prasūtyai
Sentence: z    
br̥haspatir brahmety āha
Sentence: aa    
sa hi brahmiṣṭʰaḥ
Sentence: bb    
sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha
Sentence: cc    
yajñāya ca yajamānāya ca paśūnām āptyai \\ 4 \\

Khanda: 5 
Sentence: a    
na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante
Sentence: b    
ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddʰyai_
Sentence: c    
iṣṭī etena yad yajate 'tʰo etena pūrtī ya eṣa odanaḥ pacyate_
Sentence: d    
eṣa ha iṣṭāpūrtī ya enaṃ pacati \\ 5 \\

Khanda: 6 
Sentence: a    
dvayā vai devā yajamānasya gr̥ham āgacchanti somapā anye 'somapā anye
Sentence: b    
hutādo 'nye 'hutādo 'nye_
Sentence: c    
ete vai devā ahutādo yad brāhmaṇāḥ_
Sentence: d    
etaddevatya eṣa yaḥ purānījānaḥ_
Sentence: e    
ete ha etasya prajāyāḥ paśūnām īśate
Sentence: f    
te 'syāprītā iṣam ūrjam ādāyāpakrāmanti
Sentence: g    
yad anvāhāryam anvāharati tān eva tena prīṇāti
Sentence: h    
dakṣiṇataḥsadbʰyaḥ parihartavā āha
Sentence: i    
dakṣiṇāvataiva yajñena yajate_
Sentence: j    
āhutibʰir eva devān hutādaḥ prīṇāti dakṣiṇābʰir manuṣyadevān_
Sentence: k    
te 'smai prītā iṣam ūrjaṃ niyacchanti \\ 6 \\

Khanda: 7 
Sentence: a    
devāś ca ha asurāś cāspardʰanta
Sentence: b    
te devāḥ prajāpatim evābʰyayajanta_
Sentence: c    
anyo 'nyasyāsann asurā ajuhavus
Sentence: d    
te devā etam odanam apaśyan_
Sentence: e    
taṃ prajāpataye bʰāgam anuniravapan_
Sentence: f    
taṃ bʰāgaṃ paśyan prajāpatir devān upāvartata
Sentence: g    
tato devā abʰavan parāsurāḥ
Sentence: h    
sa ya evaṃvidvān etam odanaṃ pacati bʰavaty ātmanā parāsyāpriyo bʰrātr̥vyo bʰavati
Sentence: i    
prajāpatir vai devebʰyo bʰāgadʰeyāni vyakalpayat
Sentence: j    
so 'manyatātmānam antaragām iti
Sentence: k    
sa etam odanam abʰaktam apaśyat
Sentence: l    
tam ātmane bʰāgaṃ niravapat
Sentence: m    
prajāpater eṣa bʰāgaḥ_
Sentence: n    
aparimitaḥ syāt_
Sentence: o    
aparimito hi prajāpatiḥ
Sentence: p    
prajāpater bʰāgo 'sy ūrjasvān payasvān
Sentence: q    
akṣito 'si_
Sentence: r    
akṣityai tvā
Sentence: s    
me kṣeṣṭʰā amutrāmuṣmiṃl loka iha ca
Sentence: t    
prāṇāpanau me pāhi
Sentence: u    
samānavyānau me pāhi_
Sentence: v    
udānarūpe me pāhi_
Sentence: w    
ūrg asi_
Sentence: x    
ūrjaṃ me dʰehi
Sentence: y    
kurvato me kṣeṣṭʰāḥ_
Sentence: z    
dadato me mopadasaḥ
Sentence: aa    
prajāpatim ahaṃ tvayā samakṣam r̥dʰyāsam iti
Sentence: bb    
prajāpatim eva samakṣam r̥dʰnoti ya evaṃ veda ya evaṃ veda \\ 7 \\

Khanda: 8 
Sentence: a    
ye iha yajñair ārdʰnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi
Sentence: b    
tan nakṣatrāṇāṃ nakṣatratvaṃ yan na kṣīyanti
Sentence: c    
darśapūrṇamāsau vai yajñasyāvasānadarśau
Sentence: d    
ye aniṣṭvā darśapūrṇamāsābʰyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva
Sentence: e    
tad yatʰā ha idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante
Sentence: f    
ta ete pracyavante \\ 8 \\

Khanda: 9 
Sentence: a    
yasya havir niruptaṃ purastāc candramā abʰyudiyāt tāṃs tredʰā tāṇḍulān vibʰajet_
Sentence: b    
ye madʰyamās tān agnaye dātre 'ṣṭākapālaṃ nirvapet_
Sentence: c    
ye stʰaviṣṭʰās tān indrāya prādātre dadʰani carum_
Sentence: d    
ye kṣodiṣṭʰās tān viṣṇave śipiviṣṭāya śr̥te carum_ [ed. kṣodistʰās, corr. Patyal]
Sentence: e    
paśavo ete 'tiricyante
Sentence: f    
tān evāpnoti
Sentence: g    
tān avarunddʰe_
Sentence: h    
agnir vai madʰyamasya dātendro vai jyeṣṭʰasya pradātā
Sentence: i    
yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam_
Sentence: j    
tad evāpnoti
Sentence: k    
paśūn evāvarunddʰe \\ 9 \\

Khanda: 10 
Sentence: a    
pūrvā paurṇamāsī sānumatiḥ_
Sentence: b    
yottarā rākā
Sentence: c    
pūrvāmāvāsyā sinīvālī yottarā kuhūḥ_
Sentence: d    
candramā eva dʰātā ca vidʰātā ca
Sentence: e    
yat pūrṇo 'nyāṃ vasaty apūrṇo 'nyāṃ tan mitʰunam_
Sentence: f    
yat paśyaty anyāṃ nānyāṃ tan mitʰunam_
Sentence: g    
yad amāvāsyāyāś candramā adʰi prajāyate tan mitʰunam_
Sentence: h    
tasmād evāsmai mitʰunāt paśūn prajanayati \\ 10 \\

Khanda: 11 
Sentence: a    
na dve yajeta
Sentence: b    
yat pūrvayā saṃprati yatetottarayā chambaṭkuryāt_
Sentence: c    
yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt_
Sentence: d    
neṣṭir bʰavati na yajñas
Sentence: e    
tad anu hrītamukʰy apagalbʰo jāyate_
Sentence: f    
ekām eva yajeta
Sentence: g    
pragalbʰo haiva jāyate_
Sentence: h    
anādr̥tya tad dve yajeta
Sentence: i    
yajñamukʰam eva pūrvayālabʰate yajata uttarayā
Sentence: j    
devatā evaṃ pūrvayāpnotīndriyam uttaryā
Sentence: k    
devalokam eva pūrvayāvarunddʰe manuṣyalokam uttarayā bʰūyaso yajñakratūn upaitya_
Sentence: l    
eṣā ha vai sumanā nāmeṣṭiḥ_
Sentence: m    
yam adyejānaṃ paścāc candramā abʰyudiyād asmā asmiṃl loka ārdʰukaṃ bʰavati \\ 11 \\

Khanda: 12 
Sentence: a    
agnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāṇaḥ_
Sentence: b    
agnir vai sarvā devatā viṣṇur yajñaḥ_
Sentence: c    
devatāś caiva yajñaṃ cārabʰata r̥ddʰyai_
Sentence: d    
r̥dʰnoty eva_
Sentence: e    
ubʰau sahārambʰāv ity āhuḥ_
Sentence: f    
udin nu śr̥ṅge sito mucyata iti
Sentence: g    
darśo etayoḥ pūrvaḥ paurṇamāsa uttaraḥ_
Sentence: h    
atʰa yat parastāt paurṇamāsa ārabʰyate tad yatʰā pūrvaṃ kriyate
Sentence: i    
tad yat paurṇamāsam ārabʰamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti_
Sentence: j    
ubʰāv evainau sahārabʰata r̥ddʰyai_
Sentence: k    
r̥dʰnoty eva \\ 12 \\

Khanda: 13 
Sentence: a    
agnaye patʰikr̥te 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate
Sentence: b    
bahiṣpatʰaṃ eṣa eti yasya prajñāteṣṭir atipadyate_
Sentence: c    
agnir vai devānāṃ patʰikr̥t
Sentence: d    
tam eva bʰāgadʰeyenopāsarat
Sentence: e    
sa enaṃ pantʰānam apinayati_
Sentence: f    
anaḍvān dakṣiṇā
Sentence: g    
sa hi pantʰānam abʰivahati \\ 13 \\

Khanda: 14 
Sentence: a    
agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset_
Sentence: b    
bahu eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti_
Sentence: c    
agnir vai devānāṃ vratapatiḥ_
Sentence: d    
agnim etasya vratam agāt
Sentence: e    
tasmād etasya vratam ālambʰayate \\ 14 \\

Khanda: 15 
Sentence: a    
agnaye vratabʰr̥te 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt_
Sentence: b    
ānīto eṣa devānāṃ ya āhitāgnis
Sentence: c    
tasmād etenāśru na kartavyam_
Sentence: d    
na hi devā aśru kurvanti_
Sentence: e    
agnir vai devānāṃ vratabʰr̥t_
Sentence: f    
agnim etasya vratam agāt
Sentence: g    
tasmād etasya vratam ālambʰayate \\ 15 \\

Khanda: 16 
Sentence: a    
aindrāgnam usram anusr̥ṣṭam ālabʰeta yasya pitā pitāmahaḥ somaṃ na pibet_
Sentence: b    
indriyeṇa eṣa vīryeṇa vyr̥dʰyate yasya pitā pitāmahaḥ somaṃ na pibati
Sentence: c    
yad aindra indriyeṇaivainaṃ tad vīryeṇa samardʰayati
Sentence: d    
devatābʰir eṣa vīryeṇa vyr̥dʰyate yasya pitā pitāmhaḥ somaṃ na pibati
Sentence: e    
yad āgneyo 'gnir vai sarvā devatāḥ
Sentence: f    
sarvābʰir evainaṃ tad devatābʰiḥ samardʰayati_
Sentence: g    
anusr̥ṣṭo bʰavati_
Sentence: h    
anusr̥ṣṭa iva hy etasya somapītʰo yasya pitā pitāmahaḥ somaṃ na pibati
Sentence: i    
tasmād eṣa eva tasyā devatāyāḥ paśūnāṃ samr̥ddʰaḥ \\ 16 \\

Khanda: 17 
Sentence: a    
devā oṣadʰīṣu pakvāsv ājim ayuḥ
Sentence: b    
sa indro 'ved agnir vāvemāḥ pratʰama ujjeṣyatīti
Sentence: c    
so 'bravīd yataro nau pūrva ujjayāt tan nau saheti
Sentence: d    
agnir udajayat
Sentence: e    
tad indro 'nūdajayat
Sentence: f    
sa eṣa aindrāgnaḥ sann āgnendraḥ_
Sentence: g    
ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya
Sentence: h    
tad viśve devā abruvan vayaṃ etat pratʰayiṣyāmo bʰāgo no 'stv iti
Sentence: i    
tad bʰūma eva vaiśvadevaḥ_
Sentence: j    
atʰo pratʰayaty etenaiva
Sentence: k    
payasi syād vaiśvadevatvāya
Sentence: l    
vaiśvadevaṃ hi payaḥ_
Sentence: m    
atʰemāv abrūtāṃ na r̥ta āvābʰyām evaitad yūyaṃ pratʰayata mayi pratiṣṭʰitam asau vr̥ṣṭyā pacati naitadito 'bʰyujjeṣyatīti
Sentence: n    
bʰāgo nāv astv iti
Sentence: o    
tābʰyāṃ eṣa bʰāgaḥ kriyata ujjityā eva_
Sentence: p    
atʰo pratiṣṭʰityā eva yo dyāvāpr̥tʰivīyaḥ
Sentence: q    
saumīr oṣadʰīḥ
Sentence: r    
soma oṣadʰīnām adʰirājaḥ_
Sentence: s    
yāś ca grāmyā yāścāraṇyās tāsām eṣa uddʰāro yac chyāmākaḥ_
Sentence: t    
yac chyāmākaḥ saumyas tam eva bʰāginaṃ kr̥ṇute
Sentence: u    
yad akr̥tvāgrayaṇaṃ navasyāśnīyād devānāṃ bʰāgaṃ pratikl̥ptam adyāt
Sentence: v    
saṃvatsarād etad adʰiprajāyate yad āgrayaṇam_
Sentence: w    
saṃvatsaraṃ vai brahmā
Sentence: x    
tasmād brahmā purastāddʰomasaṃstʰitahomeṣv āvapeta_
Sentence: y    
ekahāyanī dakṣiṇā
Sentence: z    
sa hi saṃvatsarasya pratimā
Sentence: aa    
reta eva hy eṣo 'prajātaḥ
Sentence: bb    
prajātyai \\ 17 \\

Khanda: 18 
Sentence: a    
atʰa haitad apratiratʰam <indrasya bāhū stʰavirau vr̥ṣāṇau>_ iti_
Sentence: b    
etena ha indro 'surān pratyajayat_ [ed. 'surāna]
Sentence: c    
aprati ha bʰavaty etena yajamāno bʰrātr̥vyaṃ jayati
Sentence: d    
saṃgrāme juhuyād aprati ha bʰavati_
Sentence: e    
etena ha vai bʰaradvājaḥ pratardanaṃ samanahyat
Sentence: f    
sa rāṣṭry abʰavat_
Sentence: g    
yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet_
Sentence: h    
rāṣṭrī ha bʰavati_
Sentence: i    
etena ha indro virājam abʰyajayat_
Sentence: j    
daśaivānvāha
Sentence: k    
daśākṣarā virāḍ vairājaṃ etena yajamāno bʰrātr̥vyaṃ vr̥ṅkte
Sentence: l    
tad u haika ekādaśānvāhuḥ_
Sentence: m    
ekādaśākṣarā vai triṣṭup traiṣṭubʰo vajraḥ_
Sentence: n    
vajreṇaivaitad rakṣāṃsy apasedʰati
Sentence: o    
dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajigʰāṃsan_
Sentence: p    
tāny apratiratʰenāpāgʰnata
Sentence: q    
tasmād brahmāpratiratʰaṃ japann eti
Sentence: r    
yad brahmāpratiratʰaṃ japann eti yajñasyābʰijityai rakṣasām apahatyai rakṣasām apahatyai \\ 18 \\

Khanda: 19 
Sentence: a    
atʰātaś cāturmāsyānāṃ prayogaḥ
Sentence: b    
pʰālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta
Sentence: c    
mukʰaṃ etat saṃvatsarasya yat pʰālgunī paurṇamāsī mukʰam uttare pʰālgunyau pucchaṃ pūrve [ed. pūrva]
Sentence: d    
tad yatʰā pravr̥ttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bʰavatas
Sentence: e    
tad yat pʰālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukʰata evaitat saṃvatsaraṃ prayuṅkte_
Sentence: f    
atʰo bʰaiṣajyayajñā ete yac cāturmāsyāni
Sentence: g    
tasmād r̥tusaṃdʰiṣu prayujyante_
Sentence: h    
r̥tusaṃdʰiṣu vai vyādʰir jāyate
Sentence: i    
tāny etāny aṣṭau havīṃsṣi bʰavanti
Sentence: j    
aṣṭau vai catasr̥ṇāṃ paurṇamāsīnāṃ havīṃṣi bʰavanti
Sentence: k    
catasr̥ṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ_
Sentence: l    
atʰa yad agniṃ mantʰanti prajāpatir vai vaiśvadevam_
Sentence: m    
prajātyā eva_
Sentence: n    
atʰaitaṃ daivaṃ garbʰaṃ prajanayati_
Sentence: o    
atʰa yat saptadaśa sāmidʰenyaḥ saptadaśo vai prajāpatiḥ
Sentence: p    
prajāpater āptyai
Sentence: q    
atʰa yat sadvantāv ājyabʰāgāv asisaṃtīti vai sadvantau bʰavataḥ_
Sentence: r    
atʰa yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddʰyai_ [ed. 'varuddʰyā 'tʰa]
Sentence: s    
atʰa yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti_
Sentence: t    
atʰo āhur daśanīṃ virājam iti prayājānuyājā havīṃṣy āgʰārāv ājyabʰāgāv iti \\ 19 \\

Khanda: 20 
Sentence: a    
atʰa yad agnīṣomau pratʰamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukʰam_
Sentence: b    
mukʰata eva tad devān prīṇāti_
Sentence: c    
atʰa yat savitāraṃ yajaty asau vai savitā yo 'sau tapati_
Sentence: d    
etam eva tena prīṇāti_
Sentence: e    
atʰa yat sarasvatīṃ yajati vāg vai sarasvatī
Sentence: f    
vācam etena prīṇāti_
Sentence: g    
atʰa yan pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati_
Sentence: h    
etam eva tena prīṇāti_
Sentence: i    
atʰa yan marutaḥ svatavaso yajati gʰorā vai marutaḥ svatavasas
Sentence: j    
tān eva tena prīṇāti_
Sentence: k    
atʰa yad viśvān devān yajaty ete vai viśve devā yat sarve devās
Sentence: l    
tān eva tena prīṇāti_
Sentence: m    
atʰa yad dyāvāpr̥tʰivyau yajati pratiṣṭʰe vai dyāvāpr̥tʰivyau
Sentence: n    
pratiṣṭʰityā eva_
Sentence: o    
atʰa yad vājino yajati paśavo vai vājinaḥ
Sentence: p    
paśūn eva tena prīṇāti_
Sentence: q    
atʰo r̥tavo vai vājinaḥ_
Sentence: r    
r̥tūn eva tena prīṇāti_
Sentence: s    
atʰo chandāṃsi vai vājinaḥ_
Sentence: t    
chandāṃsy eva tena prīṇāti_
Sentence: u    
atʰo devāśvā vai vājinaḥ_
Sentence: v    
atra devāḥ sāśvā abʰīṣṭāḥ prītā bʰavanti_
Sentence: w    
atʰa yat parastāt paurṇamāsena yajate tatʰā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bʰavati \\ 20 \\

Khanda: 21 
Sentence: a    
vaiśvadevena vai prajāpatiḥ prajā asr̥jata
Sentence: b    
tāḥ sr̥ṣṭā aprasūtā varuṇasya yavāñ jakṣus
Sentence: c    
varuṇo varuṇapāśaiḥ pratyabandʰāt
Sentence: d    
tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt
Sentence: e    
sa prīto varuṇaḥ_
Sentence: f    
varuṇapāśebʰyaḥ sarvasmāc ca pāpmanaḥ saṃpramucyanta iti
Sentence: g    
tata etaṃ prajāpatir yajñakratum apaśyad varuṇapragʰāsān_
Sentence: h    
tam āharat
Sentence: i    
tenāyajata
Sentence: j    
teneṣṭvā varuṇam aprīṇāt
Sentence: k    
sa prīto varuṇo varuṇapāśebʰyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat
Sentence: l    
pra ha etasya prajā varuṇapāśebʰyaḥ sarvasmāc ca pāpmano mucyante
Sentence: m    
ya evaṃ veda_
Sentence: n    
atʰa yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve mantʰanti tam eva tat praṇayanti
Sentence: o    
yan matʰyate tasyoktaṃ brāhmaṇam
Sentence: p    
atʰa yat saptadaśa sāmidʰenyaḥ sadvantāv ājyabʰāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam
Sentence: q    
atʰa yan nava prayājā navānuyājā navaitāni havīṃṣi
Sentence: r    
samānāni tv eva pañca saṃcarāṇi havīṃṣi bʰavanti pauṣṇāntāni
Sentence: s    
teṣām uktaṃ brāhmaṇam \\ 21 \\

Khanda: 22 
Sentence: a    
atʰa yad aindrāgno dvādaśakapālo bʰavati balaṃ vai teja indrāgnī
Sentence: b    
balam eva tat tejasi pratiṣṭʰāpayati_
Sentence: c    
atʰa yad vāruṇy āmikṣendro vai varuṇaḥ [ed. āmīkṣendro, corr. Patyal]
Sentence: d    
sa u vai payobʰājanas
Sentence: e    
tasmād vāruṇy āmikṣā_ [ed. amikṣā]
Sentence: f    
atʰa yan mārutī payasyāpsu vai marutaḥ śritāḥ_ [ed. śritaḥ. corr. Patyal]
Sentence: g    
āpo hi payaḥ_
Sentence: h    
atʰendrasya vai marutaḥ śrita aindraṃ payas
Sentence: i    
tasmān mārutī payasyā_
Sentence: j    
atʰa yat kāya ekakapālaḥ prajāpatir vai kaḥ
Sentence: k    
prajāpater āptyā
Sentence: l    
atʰo sukʰasya etan nāmadʰeyaṃ kam iti [ed. nāmagʰeyam]
Sentence: m    
sukʰam eva tad adʰy ātman dʰatte_
Sentence: n    
atʰa yan mitʰunau gāvau dadāti tat prajātyai rūpam
Sentence: o    
uktʰyā vājinaḥ_
Sentence: p    
atʰa yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti_
Sentence: q    
atʰa yat parastāt paurṇamāsena yajate tatʰā hāsya pūrvapakṣe varuṇapragʰāsair iṣṭaṃ bʰavati \\ 22 \\

Khanda: 23 
Sentence: a    
aindro eṣa yajñakratur yat sākamedʰās
Sentence: b    
tad yatʰā mahārājaḥ purastāt senānīkāni vyuhyābʰayaṃ pantʰānam anviyād evam evaitat purastād devatā yajati [ed. sainānīkāni, corr. Patyal]
Sentence: c    
tad yatʰaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam
Sentence: d    
atʰa yad agnim anīkavantaṃ pratʰamaṃ devatānāṃ yajaty agnir vai devānāṃ mukʰam_
Sentence: e    
mukʰata eva tad devān prīṇāti_
Sentence: f    
atʰa yan madʰyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ saṃtapanāḥ_
Sentence: g    
aindraṃ mādʰyaṃdinam_
Sentence: h    
tasmād etān indreṇopasaṃhitān yajati_
Sentence: i    
atʰa yat sāyaṃ gr̥hamedʰīyena caranti puṣṭikarma vai gr̥hamedʰīyaḥ
Sentence: j    
sāyaṃ poṣaḥ paśūnām_
Sentence: k    
tasmāt sāyaṃ gr̥hamedʰīyena caranti_
Sentence: l    
atah yac chvo bʰūte gr̥hamedʰīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥ karmopasaṃtanvanti_
Sentence: m    
atʰa yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinas
Sentence: n    
tasmād enān indreṇopasaṃhitān yajati_
Sentence: o    
atʰa yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve mantʰanti tam eva tat praṇayanti
Sentence: p    
yan matʰyate tasyoktaṃ brāhmaṇam
Sentence: q    
atʰa yat saptadaśa sāmidʰenyaḥ sadvantāv ājyabʰāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam
Sentence: r    
atʰa yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bʰavanty aindrāgnāntāni
Sentence: s    
teṣām uktaṃ brāhmaṇam
Sentence: t    
atʰa yan mahendram antato yajaty antaṃ vai śreṣṭʰī bʰajate
Sentence: u    
tasmād enam antato yajati_
Sentence: v    
atʰa yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati_
Sentence: w    
etam eva tena prīṇāti_
Sentence: x    
atʰa yad r̥ṣabʰaṃ dadāty aindro ha yajñakratuḥ \\ 23 \\

Khanda: 24 
Sentence: a    
atʰa yad aparāhṇe pitr̥yajñena caranty aparāhṇabʰājo vai pitaras
Sentence: b    
tasmād aparāhṇe pitr̥yajñena caranti
Sentence: c    
tad āhur yad aparapakṣabʰājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti
Sentence: d    
devā ete pitaras
Sentence: e    
tasmād enān pūrvapakṣe yajantīti_
Sentence: f    
atʰa yad ekāṃ sāmidʰenīṃ trir anvāha sakr̥d ha vai pitaras
Sentence: g    
tasmād ekāṃ sāmidʰenīṃ trir anvāha_
Sentence: h    
atʰa yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravr̥ṇajānīti_
Sentence: i    
atʰa yat somaṃ pitr̥mantaṃ pitr̥̄n somavataḥ pitr̥̄n barhiṣadaḥ pitr̥̄n agniṣvāttān ity āvāhayati
Sentence: j    
na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva stʰitam
Sentence: k    
agner hy eṣa mahimā bʰavati_
Sentence: l    
oṃ svadʰety āśrāvayati_
Sentence: m    
astu svadʰeti pratyāśrāvayati
Sentence: n    
svadʰākāro hi pitr̥̄ṇām
Sentence: o    
atʰa yat prayājānuyājebʰyo barhiṣmantāv uddʰarati prajā vai barhir net prajāṃ pitr̥ṣu dadʰānīti
Sentence: p    
te vai ṣaṭ saṃpadyante
Sentence: q    
ṣaḍ r̥tavaḥ_
Sentence: r    
r̥tavaḥ pitaraḥ
Sentence: s    
pitr̥̄ṇām āptyai \\ 24 \\

Khanda: 25 
Sentence: a    
atʰa yaj jīvanavantāv ājyabʰāgau bʰavato yajamānam eva taj jīvayati_
Sentence: b    
atʰa yad ekaikasya haviṣas tisrastisro yājyā bʰavanti hvayaty evainān pratʰamayā
Sentence: c    
dvitīyayā gamayati
Sentence: d    
praiva tr̥tīyayā yacchati_
Sentence: e    
atʰo devayajñam evaitat pitr̥yajñena vyāvartayati_
Sentence: f    
atʰo dakṣiṇāsaṃstʰo vai pitr̥yajñas
Sentence: g    
tam evaitad udaksaṃstʰaṃ kurvanti_
Sentence: h    
atʰa yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakr̥to pitaras
Sentence: i    
tasmād agniṃ kavyavāhanam antato yajati_
Sentence: j    
atʰa yad iḍām upahūyāvagʰrāya na prāśnanti paśavo iḍā
Sentence: k    
net paśūn pravr̥ṇajānīti_
Sentence: l    
atʰa yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravr̥ṇajānīti_
Sentence: m    
atʰa yat patnīṃ na saṃyājayanti net patnīṃ pravr̥ṇajānīti_
Sentence: n    
atʰa yat pavitravati mārjayante śāntir vai bʰeṣajam āpaḥ
Sentence: o    
śāntir evaiṣā bʰeṣajam antato yajñe kriyate_
Sentence: p    
atʰa yad adʰvaryuḥ pitr̥bʰyo nipr̥ṇāti jīvān eva tat pitr̥̄n anu manuṣyāḥ pitaro 'nupravahanti_
Sentence: q    
atʰo devayajñam evainaṃ pitr̥yajñena vyāvartayanti_
Sentence: r    
atʰo dakṣiṇāsaṃstʰo vai pitr̥yajñas
Sentence: s    
tam evaitad udaksaṃstʰaṃ kurvanti_
Sentence: t    
atʰa yat prāñco 'bʰyutkramyādityam upatiṣṭʰante devaloko ādityaḥ
Sentence: u    
pitr̥lokaḥ pitaraḥ_
Sentence: v    
devalokam evaitat pitr̥lokād upasaṃkrāmantīti_
Sentence: w    
atʰa yad dakṣiṇāñco 'bʰyutkramyāgnīn upatiṣṭʰante prītyaiva tad deveṣv antato 'rdʰaṃ caranti_
Sentence: x    
atʰa yad udañco 'bʰyutkramya traiyaṃbakair yajante rudram eva tat svasyāṃ diśi prīṇanti_ [ed. svāyāṃ but see corrigenda p. 302]
Sentence: y    
atʰo devayajñam evaitat pitr̥yajñena vyāvartayanti_
Sentence: z    
atʰo dakṣiṇāsaṃstʰo vai pitr̥yajñas
Sentence: aa    
tam evaitad udaksaṃstʰaṃ kurvanti_
Sentence: bb    
atʰa yad antata ādityeṣṭyā yajatīyaṃ aditiḥ_
Sentence: cc    
asyām evainam antataḥ pratiṣṭʰāpayati_
Sentence: dd    
atʰa yat parastāt paurṇamāsena yajate tatʰā hāsya pūrvapakṣe sākamedʰair iṣṭaṃ bʰavati \\ 25 \\

Khanda: 26 
Sentence: a    
trayodaśaṃ etaṃ māsam āpnoti yac chunāsīryeṇa yajate_
Sentence: b    
etāvān vai saṃvatsaro yāvān eṣa trayodaśo māsaḥ_
Sentence: c    
atʰa yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve mantʰanti tam eva tat praṇayanti
Sentence: d    
yan matʰyate tasyoktaṃ brāhmaṇam_
Sentence: e    
yady u na matʰyate paurṇamāsam eva tantraṃ bʰavati
Sentence: f    
pratiṣṭʰā vai paurṇamāsam_
Sentence: g    
pratiṣṭʰityā evātʰa yad vāyuṃ yajati prāṇo vai vāyuḥ
Sentence: h    
prāṇam eva tena prīṇāti_
Sentence: i    
atʰa yac chunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ
Sentence: j    
saṃvatsaram eva tena prīṇāti_
Sentence: k    
atʰa yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati_
Sentence: l    
etam eva tena prīṇāti_
Sentence: m    
atʰa yac chvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate_
Sentence: n    
atʰa yat prāyaścittapratinidʰiṃ kurvanti svastyayanam eva tat kurvanti
Sentence: o    
yajñasyaiva śāntir yajamānasya bʰaiṣajyāya
Sentence: p    
tair etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃt sarvā iṣṭīḥ sarvam amr̥tatvam_
Sentence: q    
sa eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yac cāturmāsyāni
Sentence: r    
tasya mukʰam eva vaiśvadevam_
Sentence: s    
bāhū varuṇapragʰāsāḥ
Sentence: t    
prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ_ [ed. praṇo]
Sentence: u    
ātmā mahāhaviḥ
Sentence: v    
pratiṣṭʰā śunāsīram_
Sentence: w    
sa eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni
Sentence: x    
sarvaṃ vai prajāpatiḥ
Sentence: y    
sarvaṃ cāturmāsyāni
Sentence: z    
tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇottarabʰāge pratʰamaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.