TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 9
Prapathaka: 2
Khanda: 1
Sentence: a
oṃ
māṃsīyanti
vā
āhitāgner
agnayas
Sentence: b
ta
enam
evāgre
'bʰidʰyāyanti
yajamānam
_
Sentence: c
ya
etam
aindrāgnaṃ
paśuṃ
ṣaṣṭʰe
ṣaṣṭʰe
māsa
ālabʰate
tenaivendrāgnibʰyāṃ
grasitam
ātmānaṃ
niravadayate
_
Sentence: d
āyuṣkāma
ālabʰeta
Sentence: e
prāṇāpānau
vā
indrāgnī
Sentence: f
prāṇāpānāv
evātmani
dʰatte
_
Sentence: g
āyuṣmān
bʰavati
Sentence: h
prajākāma
ālabʰeta
Sentence: i
prāṇāpānau
vā
indrāgnī
Sentence: j
prāṇāpānau
prajā
anuprajāyante
Sentence: k
prajāvān
bʰavati
Sentence: l
paśukāma
ālabʰeta
Sentence: m
prāṇāpānau
vā
indrāgnī
Sentence: n
prāṇāpānau
paśavo
'nuprajāyante
Sentence: o
paśumān
bʰavati
Sentence: p
yāmaṃ
śukaṃ
hāritam
ālabʰeta
śuṇṭʰaṃ
vā
yaḥ
kāmayetānāmayaḥ
pitr̥loke
syām
iti
_
[ed
.
śukaharitaṃ
,
corr
.
Patyal]
Sentence: q
etena
ha
vai
yamo
'muṣmiṃl
loka
ārdʰnot
Sentence: r
pitr̥loka
evārdʰnoti
Sentence: s
tvāṣṭraṃ
vaḍavam
ālabʰeta
prajākāmaḥ
Sentence: t
prajāpatir
vai
prajāḥ
sisr̥kṣamāṇaḥ
sa
dvitīyaṃ
mitʰunaṃ
nāvindat
[ed
.
sisr̥ksamāṇaḥ
,
corrected
p
. 302;
Patyal
:
read
nāvindata
?]
Sentence: u
sa
tvāṣṭraṃ
vaḍavam
apaśyat
Sentence: v
tvaṣṭā
hi
rūpāṇāṃ
prajanayitā
Sentence: w
tena
prajā
asr̥jata
Sentence: x
tena
mitʰunam
avindat
Sentence: y
prajāvān
mitʰunavān
bʰavati
ya
evaṃ
veda
yaś
caivaṃvidvān
etam
ālabʰate
Sentence: z
yonīn
vā
eṣa
kāmyān
paśūn
ālabʰate
yo
'niṣṭvaindrāgnena
kāmyaṃ
paśum
ālabʰata
iṣṭvālambʰaḥ
samr̥ddʰyai
\\ 1 \\
Khanda: 2
Sentence: a
pañcadʰā
vai
devā
vyudakrāmann
agnir
vasubʰiḥ
somo
rudrair
indro
marudbʰir
varuṇa
ādityair
br̥haspatir
viśvair
devais
Sentence: b
te
devā
abruvann
asurebʰyo
vā
idaṃ
bʰrātr̥vyebʰyo
radʰyāmo
yan
mitʰo
vipriyāḥ
smaḥ
_
Sentence: c
yā
na
imāḥ
priyās
tanvas
tāḥ
samavadyāmahā
iti
Sentence: d
tāḥ
samavādyanta
Sentence: e
tābʰyaḥ
sa
nirr̥cchādyo
naḥ
pratʰamo
'nyo
'nyasmai
druhyād
iti
Sentence: f
yat
tanvaḥ
samavādyanta
tat
tānūnaptrasya
tānūnaptratvam
_
Sentence: g
tato
devā
abʰavan
parāsurās
Sentence: h
tasmād
yaḥ
satānūnaptriṇāṃ
pratʰamo
druhyati
sa
ārtim
ārchati
Sentence: i
yat
tānūnaptraṃ
samavadyati
bʰrātr̥vyābʰibʰūtyai
Sentence: j
bʰavaty
ātmanā
parāsyāpriyo
bʰrātr̥vyo
bʰavati
\\ 2 \\
Khanda: 3
Sentence: a
pañca
kr̥tvo
'vadyati
Sentence: b
pāṅkto
yajñaḥ
Sentence: c
pañcadʰā
hi
te
tāḥ
samavādyanta
_
Sentence: d
āpataye
tvā
gr̥hṇāmīty
āha
Sentence: e
prāṇo
vā
āpatiḥ
Sentence: f
prāṇam
eva
tena
prīṇāti
Sentence: g
paripataye
tvety
āha
Sentence: h
mano
vai
paripatiḥ
_
Sentence: i
mana
eva
tena
prīṇāti
Sentence: j
tanūnaptra
ity
āha
Sentence: k
tanvo
hi
te
tāḥ
samavādyanta
Sentence: l
śākvarāyety
āha
Sentence: m
śaktyai
hi
te
tāḥ
samavādyanta
Sentence: n
śakmana
ojiṣṭʰāyety
āha
_
Sentence: o
ojiṣṭʰaṃ
hi
te
tad
ātmanaḥ
samavādyanta
_
Sentence: p
anādʰr̥ṣṭam
ity
āha
_
Sentence: q
anādʰr̥ṣṭaṃ
hy
etat
_
Sentence: r
anādʰr̥ṣyam
ity
āha
_
Sentence: s
anādʰr̥ṣyaṃ
hy
etat
_
Sentence: t
devānām
oja
ity
āha
Sentence: u
devānāṃ
hy
etad
ojaḥ
_
Sentence: v
abʰiśastipā
ity
āha
_
Sentence: w
abʰiśastipā
hy
etat
_
Sentence: x
anabʰiśastenyam
ity
āha
_
Sentence: y
anabʰiśastenyaṃ
hy
etat
_
[ed
.
anabʰiśastenaṃ
,
corr
.
Patyal]
Sentence: z
anu
me
dīkṣāṃ
dīkṣāpatir
manyatām
anu
tapas
tapaspatir
añjasā
satyam
upa
geṣaṃ
svite
mā
dʰā
ity
āha
yatʰāyajur
evaitat
\\ 3 \\
Khanda: 4
Sentence: a
gʰr̥taṃ
vai
devā
vajraṃ
kr̥tvā
somam
agʰnan
_
Sentence: b
srucau
bāhū
Sentence: c
tasmāt
srucau
saumīm
āhutiṃ
nāśāte
Sentence: d
avadʰīyeta
somas
Sentence: e
tasmāt
srucau
cājyaṃ
cāntikam
āhārṣīt
_
Sentence: f
antikam
iva
kʰalu
vā
asyaitat
pracaranti
yat
tānūnaptreṇa
pracaranti
_
Sentence: g
aṃśur
aṃśuṣ
ṭe
deva
somāpyāyatām
indrāyaikadʰanavida
ity
āha
Sentence: h
yad
evāsyāpavāyate
yan
mīyate
tad
evāsyaitenāpyāyayanti
_
Sentence: i
ā
tubʰyam
indraḥ
pyāyatām
ā
tvam
indrāya
pyāyasvety
āha
_
Sentence: j
ubʰāv
evendraṃ
ca
somaṃ
cāpyāyayanti
_
Sentence: k
āpyāyayāsmānt
sakʰīnt
sanyā
medʰayā
prajayā
dʰanenety
āha
_
Sentence: l
r̥tvijo
vā
etasya
sakʰāyas
Sentence: m
tān
evāsyaitenāpyāyayanti
Sentence: n
svasti
te
deva
soma
sutyām
udr̥cam
aśīyety
āha
_
Sentence: o
āśiṣam
evaitām
āśāste
Sentence: p
pra
vā
etasmāl
lokāc
cyavante
ye
somam
āpyāyayanti
_
Sentence: q
antarikṣadevatyo
hi
soma
āpyāyitaḥ
_
Sentence: r
eṣṭā
rāya
eṣṭā
vāmāni
preṣe
bʰagāya
Sentence: s
r̥tam
r̥tavādibʰyo
namo
dive
namaḥ
pr̥tʰivyā
iti
Sentence: t
dyāvāpr̥tʰivībʰyām
eva
namaskr̥tyāsmiṃl
loke
pratitiṣṭʰati
pratitiṣṭʰati
\\ 4 \\
Khanda: 5
Sentence: a
makʰa
ity
etad
yajñanāmadʰeyaṃ
chidrapratiṣedʰasāmartʰyāt
_
Sentence: b
chidraṃ
kʰam
ity
uktam
_
Sentence: c
tasya
meti
pratiṣedʰaḥ
_
Sentence: d
mā
chidraṃ
kariṣyatīti
Sentence: e
chidro
hi
yajño
bʰinna
ivodadʰir
visravati
Sentence: f
tad
vai
kʰalu
chidraṃ
bʰavaty
r̥tvigyajamānavimānād
vā
_
Sentence: g
api
vaiṣāṃ
vyapekṣayā
mantrakalpabrāhmaṇānām
aprayogād
yatʰoktānāṃ
vā
dakṣiṇānām
apradānād
dʰīnād
vātiriktād
votpātādbʰuteṣu
prāyaścittavyatikramād
iti
_
Sentence: h
etad
vai
sarvaṃ
brahmaṇy
arpitam
_
Sentence: i
brahmaiva
vidvān
yad
bʰr̥gvaṅgirovit
samyag
adʰīyānaś
caritabrahmacaryo
'nyūnānatiriktāṅgo
'pramatto
yajñaṃ
rakṣati
Sentence: j
tasya
pramādād
yadi
vāpy
asāṃnidʰyād
yatʰā
bʰinnā
naur
agādʰe
mahaty
udake
saṃplaven
matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ
bʰāgadʰeyaṃ
bʰavaty
evamādīnāṃ
cānyeṣāṃ
vinaṣṭopajīvinām
Sentence: k
evaṃ
kʰalv
api
yajñaś
chinnabʰinno
'padʰvasta
utpātādbʰuto
bahulo
'tʰarvabʰir
asaṃskr̥to
'suragandʰarvayakṣarakṣasapiśācānāṃ
bʰāgadʰeyaṃ
bʰavaty
evamādīnāṃ
cānyeṣāṃ
vinaṣṭopajīvināṃ
Sentence: l
tad
api
ślokāḥ
Sentence: m
chinnabʰinno
'padʰvasto
viśruto
bahudʰā
makʰaḥ
\
iṣṭāpūrtadraviṇaṃgr̥hya
yajamānasyāvāpatat
\\
Sentence: n
r̥tvijāṃ
ca
vināśāya
rājño
janapadasya
ca
\
saṃvatsaraviriṣṭaṃ
tad
yatra
yajño
viriṣyate
\\
[ed
.
viraṣyate
,
corrected
p
. 302]
Sentence: o
dakṣiṇāpravaṇībʰūto
yajño
dakṣiṇataḥ
smr̥taḥ
\
hīnāṅgo
rakṣasāṃ
bʰāgo
brahmavedād
asaṃskr̥taḥ
\\
Sentence: p
catuṣpāt
sakalo
yajñaś
cāturhautravinirmitaḥ
\
caturvidʰai
stʰito
mantrair
r̥tvigbʰir
vedapāragaiḥ
\\
Sentence: q
prāyaścittair
anudʰyānair
anujñānānumantraṇaiḥ
\
homaiś
ca
yajñavibʰraṃśaṃ
sarvaṃ
brahmā
prapūrayed
\\
iti
Sentence: r
tasmād
yajamāno
bʰr̥gvaṅgirovidam
eva
tatra
brahmāṇaṃ
vr̥ṇīyāt
Sentence: s
sa
hi
yajñaṃ
tārayatīti
brāhmaṇam
\\ 5 \\
Khanda: 6
Sentence: a
yajño
vai
devebʰya
udakrāman
na
vo
'ham
annaṃ
bʰaviṣyāmīti
[ed
.
udakraman
,
corr
.
Patyal]
Sentence: b
neti
devā
abruvann
annam
eva
no
bʰaviṣyasīti
Sentence: c
taṃ
devā
vimetʰire
Sentence: d
sa
ebʰyo
vihr̥to
na
prababʰūva
Sentence: e
te
hocur
devāḥ
_
Sentence: f
na
vai
na
ittʰaṃ
vihr̥to
'laṃ
bʰaviṣyati
Sentence: g
hantemaṃ
saṃbʰarām
eti
Sentence: h
taṃ
saṃjabʰrus
Sentence: i
taṃ
saṃbʰr̥tyocur
aśvināv
imaṃ
bʰiṣajyatam
iti
_
[ed
.
aśviṇāv
,
corr
.
Patyal]
Sentence: j
aśvinau
vai
devānāṃ
bʰiṣajau
_
Sentence: k
aśvināv
adʰvaryū
Sentence: l
tasmād
adʰvaryū
gʰarmaṃ
saṃbʰaratas
Sentence: m
taṃ
saṃbʰr̥tyocatur
brahman
gʰarmeṇa
pracariṣyāmo
hotar
gʰarmam
abʰiṣṭuhy
udgātaḥ
sāmāni
gāyeti
Sentence: n
pracarata
gʰarmam
ity
anujānāti
Sentence: o
brahmaprasūtā
hi
pracaranti
Sentence: p
brahma
hedaṃ
prasavānām
īśe
Sentence: q
savitr̥prasūtatāyai
Sentence: r
<gʰarmaṃ
tapāmi
[
PS
5.16.2,
sakala
at
VaitS
14.1]>
<brahma
jajñānam
[
PS
5.2.2,
ŚS
4.1.1,
VaitS
14.1]>
<iyaṃ
pitryā
rāṣṭry
etv
agre
[
PS
5.2.1,
ŚS
4.1.2,
VaitS
14.1]>
_iti
gʰarmaṃ
tāpyamānam
upāsīta
śastravad
ardʰarcaśa
āhāvapratigaravarjaṃ
rūpasamr̥ddʰābʰiḥ
_
Sentence: s
etad
vai
yajñasya
samr̥ddʰaṃ
yad
rūpasamr̥ddʰam
_
Sentence: t
yat
karma
kriyamāṇam
r̥g
yajur
vābʰivadati
svasti
tasya
yajñasya
pāram
aśnute
ya
evaṃ
veda
Sentence: u
devamitʰunaṃ
vā
etad
yad
gʰarmas
Sentence: v
tasmād
antardʰāya
pracaranti
_
Sentence: w
antarhitā
vai
mitʰunaṃ
carantīti
Sentence: x
tad
etad
devamitʰunam
ity
ācakṣate
Sentence: y
tasya
yo
gʰarmas
tacchiśnam
_
Sentence: z
yau
śapʰau
tāv
āṇḍyau
Sentence: aa
yopayamanī
te
śroṇikapāle
Sentence: bb
yat
payas
tad
retas
Sentence: cc
tad
agnau
devayonyāṃ
reto
brahmamayaṃ
dʰatte
prajananāya
Sentence: dd
so
'gnir
devayonir
r̥ṅmayo
yajurmayaḥ
sāmamayo
brahmamayo
'mr̥tamaya
āhutimayaḥ
sarvendriyasaṃpanno
yajamāna
ūrdʰvaḥ
svargaṃ
lokam
eti
Sentence: ee
tad
āhur
na
pratʰamayajñe
pravargyaṃ
kurvītānupanāmukā
ha
vā
enam
uttare
yajñakratavo
bʰavantīti
Sentence: ff
kāmaṃ
tu
yo
'nūcānaḥ
śrotriyaḥ
syāt
tasya
pravr̥ñjyāt
_
Sentence: gg
ātmā
vai
sa
yajñasyeti
vijñāyate
_
Sentence: hh
apaśirasā
ha
vā
eṣa
yajñena
yajate
yo
'pravargyeṇa
yajate
Sentence: ii
śiro
ha
vā
etad
yajñasya
yat
pravargyas
Sentence: jj
tasmāt
pravargyavataiva
yājayen
nāpravagyeṇa
Sentence: kk
tad
apy
eṣābʰyanūktā
<catvāri
śr̥ṅgā
[
PS
8.13.3,
sakala
at
GBr
1
,2.16f]>
_iti
\\ 6 \\
Khanda: 7
Sentence: a
devāś
ca
ha
vā
r̥ṣayaś
cāsuraiḥ
saṃyattā
āsan
_
[ed
.
ciāsuraiḥ]
Sentence: b
teṣām
asurāṇām
imāḥ
puraḥ
pratyabʰijitā
āsann
ayasmayī
pr̥tʰivī
rajatāntarikṣaṃ
hariṇī
dyaus
Sentence: c
te
devāḥ
saṃgʰātaṃsaṃgʰātaṃ
parājayanta
Sentence: d
te
'vidur
anāyatanā
hi
vai
smas
Sentence: e
tasmāt
parājayāmahā
iti
[ed
.
parājayāmaha
,
corr
.
Patyal]
Sentence: f
ta
etāḥ
puraḥ
pratyakurvata
havirdʰānaṃ
diva
āgnīdʰram
antarikṣāt
sadaḥ
pr̥tʰivyās
Sentence: g
te
devā
abruvann
upasadam
upāyāma
_
Sentence: h
upasadā
vai
mahāpuraṃ
jayantīti
Sentence: i
ta
ebʰyo
lokebʰyo
niragʰnan
_
Sentence: j
ekayāmuṣmāl
lokād
ekayāntarikṣād
ekayā
pr̥tʰivyās
Sentence: k
tasmād
āhur
upasadā
vai
mahāpuraṃ
jayantīti
Sentence: l
ta
ebʰyo
lokebʰyo
nirhatā
r̥tūn
prāviśan
_
Sentence: m
te
ṣaḍ
upāyan
_
Sentence: n
tān
upasadbʰir
evartubʰyo
niragʰnan
Sentence: o
dvābʰyām
amuṣmāl
lokād
dvābʰyām
antarikṣād
dvābʰyāṃ
pr̥tʰivyās
Sentence: p
ta
r̥tubʰyo
nirhatāḥ
saṃvatsaraṃ
prāviśan
_
Sentence: q
te
dvādaśopāyan
_
Sentence: r
tān
upasadbʰir
eva
saṃvatsarān
niragʰnan
_
Sentence: s
catasr̥bʰir
amuṣmāl
lokāc
catasr̥bʰir
antarikṣāc
catasr̥bʰiḥ
pr̥tʰivyās
Sentence: t
te
saṃvatsarān
nirhatā
ahorātre
prāviśan
_
Sentence: u
te
yat
sāyam
upāyaṃs
tenainān
rātryā
anudanta
yat
prātas
tenāhnas
Sentence: v
tasmād
gauḥ
sāyaṃ
prātastanam
āpyāyate
prātaḥ
sāyantanam
_
Sentence: w
tān
upasadbʰir
evaibʰyo
lokebʰyo
nudamānā
āyan
_
Sentence: x
tato
devā
abʰavan
parāsurāḥ
Sentence: y
sarvebʰya
evaibʰyo
lokebʰyo
bʰrātr̥vyaṃ
nudamāna
eti
ya
evaṃvidvān
upasadam
upaiti
\\ 7 \\
Khanda: 8
Sentence: a
na
dvādaśāgniṣṭomasyopasadaḥ
syuḥ
_
Sentence: b
aśāntā
nirmr̥jyur
na
tisro
'hīnasya
_
Sentence: c
upariṣṭād
yajñakratur
garīyān
abʰiṣīded
yatʰā
gurur
bʰāro
grīvā
niḥśr̥ṇīyād
ārtim
ārchet
_
Sentence: d
dvādaśāhīnasya
kuryāt
Sentence: e
pratyuttabdʰyai
sayatvāya
Sentence: f
tisro
'gniṣṭomasyopasadaḥ
syuḥ
śāntyā
anirmārgāya
Sentence: g
te
devā
asuryān
imāṃl
lokān
nānvavaitum
adʰr̥ṣṇuvan
_
Sentence: h
tān
agninā
mukʰenānvavāyan
Sentence: i
yad
agnim
anty
upasadāṃ
pratīkāni
bʰavanti
yatʰā
kṣetrapatiḥ
kṣetre
'nvavanayaty
evam
evaitad
agninā
mukʰenemāṃl
lokān
abʰinayanto
yanti
[ed
.
'nvavanayanty
,
corr
.
Patyal]
Sentence: j
yo
ha
vai
devān
sādʰyān
veda
sidʰyaty
asmai
_
Sentence: k
ime
vāva
lokā
yat
sādʰyā
devāḥ
Sentence: l
sa
ya
evam
etānt
sādʰyān
veda
sidʰyaty
asmai
Sentence: m
sidʰyaty
amuṣmai
sidʰyaty
asmai
lokāya
ya
evaṃvidvān
upasadam
upaiti
\\ 8 \\
Khanda: 9
Sentence: a
atʰa
yatrāhādʰvaryur
agnīd
devapatnīr
vyācakṣva
subrahmaṇya
subrahmaṇyām
āhvayeti
tad
apareṇa
gārhapatyaṃ
prāṅmukʰas
tiṣṭʰann
anavānann
āgnīdʰro
devapatnīr
vyācaṣṭe
Sentence: b
pr̥tʰivy
agneḥ
patnī
Sentence: c
vāg
vātasya
patnī
Sentence: d
senendrasya
patnī
Sentence: e
dʰenā
br̥haspateḥ
patnī
Sentence: f
patʰyā
pūṣṇaḥ
patnī
Sentence: g
gāyatrī
pasūnāṃ
patnī
Sentence: h
triṣṭub
rudrāṇāṃ
patnī
Sentence: i
jagaty
ādityānāṃ
patnī
_
Sentence: j
anuṣṭum
mitrasya
patnī
Sentence: k
virāḍ
varuṇasya
patnī
Sentence: l
paṅktir
viṣṇoḥ
patnī
Sentence: m
dīkṣā
somasya
rājñaḥ
patnīti
_
Sentence: n
ati
bʰrātr̥vyān
ārohati
nainaṃ
bʰrātr̥vyā
ārohanty
upari
bʰrātr̥vyān
ārohati
ya
evaṃvidvān
āgnīdʰro
devapatnīr
vyācaṣṭe
\\ 9 \\
[ed
.
āruohanty
,
āruohati]
Khanda: 10
Sentence: a
yatʰā
vai
ratʰa
ekaikam
aram
abʰipratitiṣṭʰan
vartata
evaṃ
yajña
ekaikāṃ
tanvam
abʰipratitiṣṭʰann
eti
Sentence: b
purā
pracaritor
āgnīdʰrīye
hotavyāḥ
_
Sentence: c
etad
dʰa
vā
uvāca
vāsiṣṭʰaḥ
sātyahavyo
'skan
soma
ity
ukte
mā
sūrkṣata
pracarata
prātar
vāvādyāhaṃ
somaṃ
samastʰāpayam
iti
Sentence: d
nāsya
soma
skandati
ya
evaṃvidvānt
somaṃ
pibati
Sentence: e
sa
ha
sma
vai
sa
āsandyām
āsīnaḥ
saktubʰir
upamatʰya
somaṃ
pibati
_
Sentence: f
ahaṃ
vāva
sarvato
yajñaṃ
veda
ya
etān
veda
Sentence: g
na
mām
eṣa
hiṃsiṣyatīti
Sentence: h
nainaṃ
somapītʰo
na
peyo
hinasti
ya
evaṃvidvānt
somaṃ
pibati
Sentence: i
taṃ
ha
sma
yad
āhuḥ
kasmāt
tvam
idam
āsandyām
āsīnaḥ
saktubʰir
upamatʰya
somaṃ
pibasīti
Sentence: j
devatāsv
eva
yajñaṃ
pratiṣṭʰāpayāmīty
abravīd
brāhmaṇo
yasyaivaṃviduṣo
yasyaivaṃvidvān
yajñārtyā
yajñe
prāyaścittaṃ
juhoti
[ed
brahmaṇo
,
corr
.
Patyal]
Sentence: k
devatāsv
eva
yajñaṃ
pratiṣṭʰāpayati
Sentence: l
yajñārtiṃ
pratijuhuyāt
Sentence: m
sayonitvāya
Sentence: n
trayastriṃśad
vai
yajñasya
tanva
iti
_
Sentence: o
ekānnatriṃśat
stomabʰāgās
Sentence: p
trīṇi
savanāni
Sentence: q
yajñaś
caturtʰaḥ
_
Sentence: r
stomabʰāgair
evaitat
stomabʰāgān
pratiprayuṅkte
savanaiḥ
savanāni
yajñena
yajñam
_
Sentence: s
sarvā
ha
vā
asya
yajñasya
tanvaḥ
prayuktā
bʰavanti
sarvā
āptāḥ
sarvā
avaruddʰāḥ
_
Sentence: t
devasya
savituḥ
prasave
br̥haspataye
stuteti
Sentence: u
yadyad
vai
savitā
devebʰyaḥ
prāsuvat
tenārdʰnuvan
_
Sentence: v
savitr̥prasūtā
eva
stuvanti
_
Sentence: w
r̥dʰnuvanti
_
Sentence: x
r̥dʰyante
ha
vā
asya
stomā
yajñe
_
Sentence: y
r̥dʰyate
yajamāna
r̥dʰyate
prajāyāḥ
_
[ed
.
r̥dʰyate
r̥dʰyate
,
corrected
p
. 302]
Sentence: z
r̥dʰyate
paśubʰyaḥ
_
Sentence: aa
r̥dʰyate
brahmaṇe
yasyaivaṃvidvān
brahmā
bʰavati
\\ 10 \\
Khanda: 11
Sentence: a
devāś
ca
ha
vā
asurāś
cāspardʰanta
Sentence: b
te
devāḥ
samāvad
eva
yajñe
kurvāṇā
āsan
Sentence: c
yad
eva
davā
akurvata
tad
asurā
akurvata
Sentence: d
te
na
vyāvr̥tam
agacchan
_
Sentence: e
te
devā
abruvan
nayatemaṃ
yajñaṃ
tira
upary
asurebʰyas
taṃsyāmaha
iti
Sentence: f
tam
etābʰir
ācchādyodakrāman
yajūṃṣi
yajñe
samidʰaḥ
svāheti
Sentence: g
taṃ
tira
upary
asurebʰyo
yajñam
atanvata
Sentence: h
tam
eṣāṃ
yajñam
asurā
nānvavāyan
_
Sentence: i
tato
devā
abʰavan
parāsurāḥ
Sentence: j
sa
ya
evaṃvidvāṃs
tira
upary
asurebʰyo
yajñaṃ
tanute
bʰavaty
ātmanā
parāsyāpriyo
bʰrātr̥vyo
bʰavati
_
Sentence: k
etair
eva
juhuyāt
samr̥tayajñe
caturbʰiś
caturbʰir
anvākʰyāyam
_
Sentence: l
purastāt
prātaranuvākasya
juhuyāt
_
Sentence: m
etāvān
vai
yajño
yāvān
eṣa
yajñas
taṃ
vr̥ṅkte
Sentence: n
sayajño
bʰavati
Sentence: o
ayajña
itaraḥ
_
Sentence: p
etair
eva
juhuyāt
purastād
dvādaśāhasya
_
Sentence: q
eṣa
ha
vai
pratyakṣaṃ
dvādaśāhas
Sentence: r
tam
evālabʰyaitair
eva
juhuyāt
Sentence: s
purastād
dīkṣāyāḥ
_
Sentence: t
eṣā
ha
vai
pratyakṣaṃ
dīkṣā
Sentence: u
tām
evālabʰyaitair
evātitʰyam
abʰimr̥śed
<yajñena
yajñam
ayajanta
devāḥ
[
ŚS
7.5.1,
PS
20.2.2,
VaitS
16.15]>
_
iti
\\ 11 \\
Khanda: 12
Sentence: a
yatra
vijānāti
brahmant
somo
'skann
iti
tam
etayālabʰyābʰimantrayate
_
<abʰūd
devaḥ
savitā
vandyo
nu
na
idānīm
ahna
upavācyo
nr̥bʰiḥ
\
vi
yo
ratnā
bʰajati
mānavebʰyaḥ
śreṣṭʰaṃ
no
atra
draviṇaṃ
yatʰā
dadʰat
[
R̥V
4.54.1]>
_iti
Sentence: b
<ye
agnayo
apsv
antar
[
ŚS
3.21.1,
VaitS
16.16,
cf
.
PS
10.9.1?]>
iti
saptabʰir
abʰijuhoti
Sentence: c
yad
evāsyāvaskannaṃ
bʰavati
tad
evāsyaitad
agnau
svagākaroti
_
Sentence: d
agnir
hi
sukr̥tīnāṃ
haviṣāṃ
pratiṣṭʰā
_
Sentence: e
atʰa
visr̥pya
vaipruṣān
homāñ
juhoti
<drapsaś
caskanda
[
R̥V
10.17.11,
PS
20.13.7,
ŚS
18.4.28,
VaitS
16.17]>
_iti
[ed
.
juhvati
,
corr
.
Patyal]
Sentence: f
yā
evāsyābʰiṣūyamāṇasya
vipruṣa
skandanty
aṃśur
vā
tā
evāsyaitad
āhavanīye
svagākaroti
_
[ed
.
āhavaṇīye]
Sentence: g
āhavanīyo
hy
āhutīnāṃ
pratiṣṭʰā
Sentence: h
<yas
te
drapsa
skandati
[
R̥V
10.17.12a
,
PS
20.13.8a
,
VaitS
16.17]>
_iti
Sentence: i
stoko
vai
drapsaḥ
_
Sentence: j
<yas
te
aṃśur
bāhucyuto
dʰiṣaṇāyā
upastʰāt
[
R̥V
10.17.12b
,
PS
20.13.8b
,
VaitS
16.17]>
_iti
bāhubʰir
abʰicyuto
'ṃśur
adʰiṣavaṇābʰyām
adʰiskandati
_
Sentence: k
<adʰvaryor
vā
pari
yaḥ
pavitrāt
taṃ
te
juhomi
manasā
vaṣaṭkr̥tam
[
PS
20.13.8cd
,
R̥V
10.17.12cd
,
VaitS
16.17]>
iti
Sentence: l
tad
yatʰā
vaṣaṭkr̥taṃ
svāhākr̥taṃ
hutam
evaṃ
bʰavati
\\ 12 \\
Khanda: 13
Sentence: a
r̥ṣayo
vā
indraṃ
pratyakṣaṃ
nāpaśyan
_
Sentence: b
taṃ
vasiṣṭʰa
eva
pratyakṣam
apaśyat
Sentence: c
so
'bibʰed
itarebʰya
r̥ṣibʰyo
mā
pravocad
iti
Sentence: d
so
'bravīd
brāhmaṇaṃ
te
vakṣyāmi
yatʰā
tvatpurohitāḥ
prajāḥ
prajaniṣyante
_
Sentence: e
atʰetarebʰya
r̥ṣibʰyo
mā
pravoca
iti
Sentence: f
tasmā
etān
stomabʰāgān
uvāca
Sentence: g
tato
vasiṣṭʰapurohitāḥ
prajāḥ
prājāyanta
Sentence: h
stomo
vā
ete
eteṣāṃ
bʰāgas
Sentence: i
tat
stomabʰāgānāṃ
stomabʰāgatvam
_
Sentence: j
raśmir
asi
kṣayāya
tveti
Sentence: k
kṣayo
vai
devāḥ
_
Sentence: l
devebʰya
eva
yajñaṃ
prāha
Sentence: m
pretir
asi
dʰarmaṇe
tveti
Sentence: n
dʰarmo
manuṣyāḥ
_
Sentence: o
manuṣyebʰya
eva
yajñaṃ
prāha
_
Sentence: p
anvitir
asi
saṃdʰir
asi
pratidʰir
asīti
[ed
.
anitir
,
corr
.
Patyal]
Sentence: q
trayo
vai
lokāḥ
_
Sentence: r
lokeṣv
eva
yajñaṃ
pratiṣṭʰāpayati
Sentence: s
viṣṭambʰo
'sīti
Sentence: t
vr̥ṣṭim
evāvarunddʰe
Sentence: u
prāvo
'sy
ahnāṃsīti
mitʰunam
eva
karoti
_
Sentence: v
uśig
asi
praketo
'si
suditir
asīti
_
Sentence: w
aṣṭau
vasava
ekādaśa
rudrā
dvādaśādityā
vāg
dvātriṃśī
svaras
trayastriṃśastrayastriṃśad
devāḥ
_
Sentence: x
devebʰya
eva
yajñaṃ
prāha
_
Sentence: y
ojo
'si
pitr̥bʰyas
tveti
Sentence: z
balam
eva
tatpitr̥̄n
anusaṃtanoti
Sentence: aa
tantur
asi
prajābʰyas
tveti
Sentence: bb
prajā
eva
paśūn
anusaṃtanoti
Sentence: cc
revad
asy
oṣadʰībʰyas
tveti
_
Sentence: dd
oṣadʰīṣv
eva
yajñaṃ
pratiṣṭʰāpayati
Sentence: ee
pr̥tanāṣāḍ
asi
paśubʰyas
tveti
Sentence: ff
prajā
eva
paśūn
anusaṃtanoti
_
Sentence: gg
abʰijid
asīti
Sentence: hh
vajro
vai
ṣoḍaśī
Sentence: ii
vyāvr̥tto
'sau
vajras
Sentence: jj
tasmād
eṣo
'nyair
vyāvr̥ttaḥ
_
Sentence: kk
nābʰur
asīti
Sentence: ll
prajāpatir
vai
saptadaśaḥ
Sentence: mm
prajāpatim
evāvarunddʰe
\\ 13 \\
Khanda: 14
Sentence: a
adʰipatir
asi
dʰaruṇo
'si
saṃsarpo
'si
vayodʰā
asīti
Sentence: b
prāṇo
'pānaś
cakṣuḥ
śrotram
ity
etāni
vai
puruṣam
akaran
praṇān
upaiti
Sentence: c
prajātyā
eva
Sentence: d
trivr̥d
asi
pravr̥d
asi
svavr̥d
asy
anuvr̥d
asīti
Sentence: e
mitʰunam
eva
karoti
_
Sentence: f
āroho
'si
praroho
'si
saṃroho
'sy
anuroho
'sīti
[ed
.
āruoho]
Sentence: g
prajāpatir
eva
Sentence: h
vasuko
'si
vasyaṣṭir
asi
veṣaśrīr
asīti
Sentence: i
pratiṣṭʰitir
eva
_
Sentence: j
ākramo
'si
saṃkramo
'sy
utkramo
'sy
utkrāntir
asīti
_
Sentence: k
r̥ddʰir
eva
Sentence: l
yad
yad
vai
savitā
devebʰyaḥ
prāsuvat
tenārdʰnuvan
_
Sentence: m
savitr̥prasūtā
eva
stuvanti
_
Sentence: n
r̥dʰnuvanti
Sentence: o
br̥haspataye
stuteti
Sentence: p
br̥haspatir
vā
āṅgiraso
devānāṃ
brahmā
Sentence: q
tad
anumatyaivoṃ
bʰūr
janad
iti
prātaḥsavane
_
Sentence: r
r̥gbʰir
evobʰayato
'tʰarvāṅgirobʰir
guptābʰir
guptai
stuteti
_
Sentence: s
evoṃ
bʰuvo
janad
iti
mādʰyaṃdine
savane
Sentence: t
yajurbʰir
evobʰayato
'tʰarvāṅgirobʰir
guptābʰir
guptaiḥ
_
Sentence: u
stutety
evoṃ
svar
janad
iti
tr̥tīyasavane
Sentence: v
sāmabʰir
evobʰayato
'tʰarvāṅgirobʰir
guptābʰir
guptai
stutety
eva
_
Sentence: w
atʰa
yady
ahīna
uktʰyaḥ
ṣoḍaśī
vājapeyo
'tirātro
'ptoryāmā
vā
syāt
sarvābʰiḥ
sarvābʰir
ata
ūrdʰvaṃ
vyāhr̥tibʰir
anujānāti
_
Sentence: x
oṃ
bʰūr
bʰuvaḥ
svar
janad
vr̥dʰat
karad
ruhan
mahat
tac
cham
om
indravanta
stuteti
sendrān
māpagāyata
sendrān
stutety
eva
_
Sentence: y
indriyavān
r̥ddʰimān
vaśīyān
bʰavati
ya
evaṃ
veda
yaś
caivaṃvidvānt
stomabʰāgair
yajate
\\ 14 \\
Khanda: 15
Sentence: a
yo
ha
vā
āyatāṃś
ca
pratiyatāṃś
ca
stomabʰāgān
vidyāt
sa
viṣpardʰamānayoḥ
samr̥tasomayor
brahmā
syāt
Sentence: b
<stuteṣe
stutorje
stuta
devasya
savituḥ
save
br̥haspatiṃ
vaḥ
prajāpatiṃ
vo
vasūn
vo
devān
rudrān
vo
devān
ādityān
vo
devān
sādʰyān
vo
devān
āptyān
vo
devān
viśvān
vo
devān
sarvān
vo
devān
viśvatas
pari
havāmahe
[
VaitS
17.7]>
Sentence: c
<janebʰyo
'smākam
astu
kevalaḥ
[
VaitS
17.7
(cf
.
PS
5.4.9c)]>
_
Sentence: d
<itaḥ
kr̥ṇotu
vīryam
[
VaitS
17.7 (
PS
5.4.9d)]>
iti
_
Sentence: e
ete
ha
vā
āyatāś
ca
pratiyatāś
ca
stomabʰāgās
Sentence: f
tāñ
japann
uparyupari
pareṣāṃ
brahmāṇam
avekṣeta
Sentence: g
tata
eṣām
adʰaḥśirā
brahmā
patati
Sentence: h
tato
yajñas
Sentence: i
tato
yajamānaḥ
_
Sentence: j
yajamāne
'dʰaḥśirasi
patite
sa
deśo
'dʰaḥśirāḥ
patati
yasminn
ardʰe
yajante
Sentence: k
devāś
ca
ha
vā
asurāś
ca
samr̥tasomau
yajñāv
atanutām
Sentence: l
atʰa
br̥haspatir
āṅgiraso
devānāṃ
brahmā
Sentence: m
sa
āyatāṃś
ca
pratiyatāṃś
ca
stomabʰāgāñ
japann
uparyupary
asurāṇāṃ
brahmāṇam
avaikṣata
Sentence: n
tata
eṣām
adʰaḥśirā
brahmāpatat
Sentence: o
tato
yajñas
Sentence: p
tato
'surā
iti
\\ 15 \\
Khanda: 16
Sentence: a
devā
yajñaṃ
parājayanta
Sentence: b
tam
āgnīdʰrāt
punar
upājayanta
Sentence: c
tad
etad
yajñasyāparājitaṃ
yad
āgnīdʰram
_
Sentence: d
yad
āgnīdʰrād
dʰiṣṇyān
viharati
tata
evainaṃ
punas
tanute
Sentence: e
parājityai
_
Sentence: f
apa
kʰalu
vā
ete
gacchanti
ye
bahiṣpavamānaṃ
sarpanti
Sentence: g
bahiṣpavamāne
stuta
āha
_
Sentence: h
agnīd
agnīn
vihara
barhi
str̥ṇīhi
puroḍāśān
alaṃkurv
iti
Sentence: i
yajñam
evāparājitya
punas
tanvānā
āyanti
_
Sentence: j
aṅgārair
dve
savane
viharati
śalākābʰis
tr̥tīyasavanaṃ
saśrukratvāya
_
Sentence: k
atʰo
saṃbʰavaty
evam
evaitat
_
Sentence: l
dakṣiṇato
vai
devānāṃ
yajñaṃ
rakṣāṃsy
ajigʰāṃsan
_
[ed
.
ajidʰāṃsan]
Sentence: m
tāny
āgnīdʰreṇāpāgʰnata
Sentence: n
tasmād
dakṣiṇāmukʰas
tiṣṭʰann
agnīt
pratyāśrāvayati
Sentence: o
yajñasyābʰijityai
rakṣasām
apahatyai
rakṣasām
apahatyai
\\ 16 \\
Khanda: 17
Sentence: a
tad
āhur
atʰa
kasmāt
saumya
evādʰvare
pravr̥tāhutīr
juhvati
na
haviryajña
iti
_
Sentence: b
akr̥tsnā
vā
eṣā
devayajyā
yad
dʰaviryajñaḥ
_
Sentence: c
atʰa
haiṣaiva
kr̥tsnā
devayajyā
yat
saumyo
'dʰvaras
Sentence: d
tasmāt
saumya
evādʰvare
pravr̥tāhutīr
juhvati
Sentence: e
juṣṭo
vāce
bʰūyāsaṃ
juṣṭo
vācaspataye
devi
vāg
yad
vāco
madʰumattamaṃ
tasmin
mā
dʰāḥ
svāhā
vāce
svāhā
vācapataye
svāhā
sarasvatyai
svāhā
sarasvatyā
iti
purastāt
svāhākāreṇa
juhoti
[ed
.
-svāhākareṇa]
Sentence: f
tasmād
vāg
ata
ūrdʰvam
utsr̥ṣṭā
yajñaṃ
vahati
manasottarām
_
Sentence: g
manasā
hi
manaḥ
prītam
_
Sentence: h
tad
u
haike
saptāhutīr
juhvati
sapta
chandāṃsi
pravr̥ttāni
pratimantram
iti
vadantaḥ
_
Sentence: i
yatʰā
mekʰalā
paryasyate
medʰyasya
cāmedʰyasya
ca
vihr̥tyā
evaṃ
haivaite
nyupyante
medʰasya
cāmedʰyasya
ca
vihr̥tyai
yajñasya
vihr̥tyai
Sentence: j
prācīnaṃ
hi
dʰiṣṇyebʰyo
devānāṃ
lokāḥ
pratīcīnaṃ
manuṣyāṇām
_
Sentence: k
tasmāt
somaṃ
pibatā
prāñco
dʰiṣṇyā
nopasarpyāḥ
_
Sentence: l
janaṃ
hy
etat
_
Sentence: m
devalokaṃ
hy
adʰyārohanti
Sentence: n
teṣām
etad
āyatanaṃ
codayanaṃ
ca
yad
āgnīdʰraṃ
ca
sadaś
ca
Sentence: o
tad
yo
'vidvānt
saṃcaraty
ārtim
ārchatyi
_
Sentence: p
atʰa
yo
vidvānt
saṃcarati
na
sa
dʰiṣṇīyām
ārtim
ārchati
\\ 17 \\
[ed
.
vidvant]
Khanda: 18
Sentence: a
prajāpatir
vai
yajñas
Sentence: b
tasmint
sarve
kāmāḥ
sarvā
iṣṭīḥ
sarvam
amr̥tatvam
_
Sentence: c
tasya
haite
goptāro
yad
dʰiṣṇyās
Sentence: d
tānt
sadaḥ
prasrapsyan
namaskaroti
Sentence: e
namo
nama
iti
Sentence: f
na
hi
namaskāram
ati
devās
Sentence: g
te
ha
namasitāḥ
kartāram
atisr̥jantīti
Sentence: h
tata
etaṃ
prajāpatiṃ
yajñaṃ
prapadyate
namo
nama
iti
Sentence: i
na
hi
namaskāram
ati
devāḥ
Sentence: j
sa
tatraiva
yajamānaḥ
sarvān
kāmān
āpnoti
sarvān
kāmān
āpnoti
\\ 18 \\
Khanda: 19
Sentence: a
yo
vai
sadasyān
gandʰarvān
veda
na
sadasyām
ārtim
ārchati
Sentence: b
sadaḥ
prasrapsyan
brūyād
upadraṣṭre
nama
iti
_
Sentence: c
agnir
vai
draṣṭā
tasmā
u
evātmānaṃ
paridadāti
Sentence: d
sarvam
āyur
eti
na
purā
jarasaḥ
pramīyate
ya
evaṃ
veda
Sentence: e
sadaḥ
prasr̥pya
brūyād
upaśrotre
nama
iti
Sentence: f
vāyur
vā
upaśrotā
Sentence: g
tasmā
u
evātmānaṃ
paridadāti
Sentence: h
sarvam
āyur
eti
na
purā
jarasaḥ
pramīyate
ya
evaṃ
veda
Sentence: i
sadaḥ
prasarpan
brūyād
anukʰyātre
nama
iti
_
Sentence: j
ādityo
vā
anukʰyātā
Sentence: k
tasmā
u
evātmānaṃ
paridadāti
Sentence: l
sarvam
āyur
eti
na
purā
jarasaḥ
pramīyate
ya
evaṃ
veda
Sentence: m
sadaḥ
prasr̥pto
brūyād
upadraṣṭre
nama
iti
Sentence: n
brāhmaṇo
vā
upadraṣṭā
Sentence: o
tasmā
u
evātmānaṃ
paridadāti
Sentence: p
sarvam
āyur
eti
na
purā
jarasaḥ
pramīyate
ya
evaṃ
veda
Sentence: q
te
vai
sadasyā
gandʰarvāḥ
Sentence: r
sa
ya
evam
etānt
sadasyān
gandʰarvān
avidvānt
sadaḥ
prasarpati
sa
sadasyām
ārtim
ārchati
_
Sentence: s
atʰa
yo
vidvānt
saṃcarati
na
sadasyām
ārtim
ārchati
_
Sentence: t
etena
ha
sma
vā
aṅgirasaḥ
sarvaṃ
sadaḥ
paryāhus
Sentence: u
te
na
sadasyām
ārtim
ārchanti
_
Sentence: v
atʰa
yān
kāmayeta
na
sadasyām
ārtim
ārcheyur
iti
tebʰya
etena
sarvaṃ
sadaḥ
paribrūyāt
Sentence: w
te
na
sadasyām
ārtim
ārchanti
_
Sentence: x
atʰa
yaṃ
kāmayeta
pramīyateti
tam
etebʰya
āvr̥ścet
Sentence: y
pramīyate
\\ 19 \\
Khanda: 20
Sentence: a
tad
āhur
yad
aindro
yajño
'tʰa
kasmād
dvāv
eva
prātaḥsavane
prastʰitānāṃ
pratyakṣād
aindrībʰyāṃ
yajato
hotā
caiva
brāhmaṇācchaṃsī
ca
_
[ed
.
aidrībʰyāṃ]
Sentence: b
<idaṃ
te
somyaṃ
madʰu
[
R̥V
8.65.8]>
_iti
hotā
yajati
_
Sentence: c
<indra
tvā
vr̥ṣabʰaṃ
vayam
[
R̥V
3.40.1,
VaitS
19.6]>
iti
brāhmaṇācchaṃsī
Sentence: d
nānādevatyābʰir
itare
Sentence: e
katʰaṃ
teṣām
aindryo
bʰavanti
Sentence: f
<mitraṃ
vayaṃ
havāmahe
[
R̥V
1.23.4a]>
_iti
maitrāvaruṇo
yajati
Sentence: g
<varuṇaṃ
somapītaye
[
R̥V
1.23.4b]>
_iti
Sentence: h
yad
vai
kiṃ
ca
pītavat
tad
aindraṃ
rūpam
_
Sentence: i
tenendraṃ
prīṇāti
Sentence: j
<maruto
yasya
hi
kṣaye
[
R̥V
1.86.1a
,
ŚS
20.1.2a]>
_iti
potā
yajati
Sentence: k
<sa
sugopātamo
janaḥ
[
R̥V
1.86.1c
,
ŚS
20.1.2c]>
_iti
_
[ed
.
sugopatamo
,
corrected
p
. 302]
Sentence: l
indro
vai
gopās
Sentence: m
tad
aindraṃ
rūpam
_
Sentence: n
tenendraṃ
prīṇāti
_
Sentence: o
<agne
patnīr
ihā
vaha
[
R̥V
1.22.9a]>
_iti
neṣṭā
yajati
Sentence: p
<tvaṣṭāraṃ
somapītaye
[
R̥V
1.22.9c]>
_iti
Sentence: q
yad
vai
kiṃ
ca
pītavat
tad
aindraṃ
rūpam
_
Sentence: r
tenendraṃ
prīṇāti
_
Sentence: s
<ukṣānnāya
vaśānnāya
[
R̥V
8.43.11a
,
PS
3.12.6a
,
ŚS
3.21.6a/20.1.3a]>
_ity
āgnīdʰro
yajati
Sentence: t
<somapr̥ṣṭʰāya
vedʰase
[
R̥V
8.43.11b
,
PS
3.12.6b
,
ŚS
3.21.6b/20.1.3b]>
_iti
_
Sentence: u
indro
vai
vedʰās
Sentence: v
tad
aindraṃ
rūpam
_
Sentence: w
tenendraṃ
prīṇāti
Sentence: x
<prātaryāvabʰir
ā
gataṃ
devebʰir
jenyāvasū
indrāgnī
somapītaye
[
R̥V
8.38.7]>
_iti
Sentence: y
svayaṃsamr̥ddʰā
acchāvākasya
_
Sentence: z
evam
u
haitā
aindryo
bʰavanti
Sentence: aa
yan
nānādevatyās
tenānyā
devatāḥ
prīṇāti
Sentence: bb
yad
gāyatryas
tenāgneyyas
Sentence: cc
tasmād
etābʰis
trayam
avāptaṃ
bʰavati
\\ 20 \\
Khanda: 21
Sentence: a
te
vai
kʰalu
sarva
eva
mādʰyaṃdine
prastʰitānāṃ
pratyakṣād
aindrībʰir
yajanti
_
Sentence: b
abʰitr̥ṇavatībʰir
eke
Sentence: c
<pibā
somam
abʰi
yam
ugra
tardaḥ
[
R̥V
6.17.1]>
_iti
hotā
yajati
Sentence: d
<sa
īṃ
pāhi
ya
r̥jīṣī
tarutraḥ
[
R̥V
6.17.2]>
_iti
maitrāvaruṇaḥ
_
Sentence: e
<evā
pāhi
pratnatʰā
mandatu
tvā
[
R̥V
6.17.3]>
_iti
brāhmaṇācchaṃsī
_
Sentence: f
<arvāṅ
ehi
somakāmaṃ
tvāhuḥ
[
R̥V
1.104.9]>
_iti
potā
Sentence: g
<tavāyaṃ
somas
tvam
ehy
arvāṅ
[
R̥V
3.35.6]>
iti
neṣṭā
_
Sentence: h
<indrāya
somāḥ
pradivo
vidānāḥ
[
R̥V
3.36.2]>
_ity
acchāvākaḥ
_
Sentence: i
<āpūrṇo
asya
kalaśaḥ
svāhā
[
R̥V
3.32.15]>
_ity
āgnīdʰraḥ
_
[ed
.
svahoty]
Sentence: j
evam
u
haitā
abʰitr̥ṇavatyo
bʰavanti
_
Sentence: k
indro
vai
prātaḥsavanaṃ
nābʰyajayat
Sentence: l
sa
etābʰir
mādʰyaṃdinaṃ
savanam
abʰyatr̥ṇat
Sentence: m
tad
yad
etābʰir
mādʰyaṃdinaṃ
savanam
abʰyatr̥ṇat
tasmād
etā
abʰitr̥ṇavatyo
bʰavanti
\\ 21 \\
Khanda: 22
Sentence: a
tad
āhur
yad
aindrārbʰavaṃ
tr̥tīyasavanam
atʰa
kasmād
eka
eva
tr̥tīyasavane
prastʰitānāṃ
pratyakṣād
aindrārbʰavyā
yajati
_
Sentence: b
<indra
r̥bʰubʰir
vājavadbʰiḥ
samukṣitam
[
R̥V
3.60.5]>
iti
hotaiva
Sentence: c
nānādevatyābʰir
itare
Sentence: d
katʰaṃ
teṣām
aindrārbʰavyo
bʰavanti
_
Sentence: e
<indrāvaruṇā
sutapāv
imaṃ
sutam
[
R̥V
6.68.10,
PS
20.7.5a
,
ŚS
7.58.1a]>
_
iti
maitrāvaruṇo
yajati
[ed
.
satam
,
corrected
p
. 302]
Sentence: f
<yuvo
ratʰo
adʰvaro
devavītaye
[
PS
20.7.5c
,
ŚS
7.58.1c
,
R̥V
6.68.10c]>
_iti
bahūni
vāha
Sentence: g
tad
r̥bʰūṇāṃ
rūpam
Sentence: h
<indraś
ca
somaṃ
pibataṃ
br̥haspataye
[
R̥V
4.50.10a
,
VaitS
22.11]>
_iti
brāhmaṇācchaṃsī
yajati
_
Sentence: i
<ā
vāṃ
viśantv
indavaḥ
svābʰuvaḥ
[
R̥V
4.50.10c]>
_iti
bahūni
vāha
Sentence: j
tad
r̥bʰūṇāṃ
rūpam
Sentence: k
<ā
vo
vahantu
saptayo
ragʰuṣyadaḥ
[
R̥V
1.85.6a]>
_iti
potā
yajati
Sentence: l
<ragʰupatvānaḥ
pra
jigāta
bāhubʰiḥ
[
R̥V
1.85.6b]>
_iti
bahūni
vāha
Sentence: m
tad
r̥bʰūṇāṃ
rūpam
Sentence: n
<ameva
naḥ
suhavā
ā
hi
gantana
[
R̥V
2.36.3]>
_iti
neṣṭā
yajati
Sentence: o
gantaneti
bahūni
vāha
Sentence: p
tad
r̥bʰūṇāṃ
rūpam
Sentence: q
<indrāviṣṇū
pibataṃ
madʰvo
asya
[
R̥V
6.69.7a]>
_ity
acchāvāko
yajati
_
Sentence: r
<ā
vām
andʰāṃsi
madirāṇy
agman
[
R̥V
6.69.7c]>
_iti
bahūni
vāha
Sentence: s
tad
r̥bʰūṇāṃ
rūpam
Sentence: t
<imaṃ
stomam
arhate
jātavedase
[
R̥V
1.94.1a]>
_ity
āgnīdʰro
yajati
Sentence: u
<ratʰam
iva
saṃ
mahemā
manīṣayā
[
R̥V
1.94.1b]>
_iti
bahūni
vāha
Sentence: v
tad
r̥bʰūṇāṃ
rūpam
Sentence: w
evam
u
haitā
aindrārbʰavyo
bʰavanti
Sentence: x
yan
nānādevatyās
tenānyā
devatāḥ
prīṇāti
Sentence: y
yad
u
jagatprāsāhā
jāgatam
u
vai
tr̥tīyasavanam
_
Sentence: z
tr̥tīyasavanasya
samaṣṭyai
\\ 22 \\
Khanda: 23
Sentence: a
vicakṣaṇavatīṃ
vācaṃ
bʰāṣante
canasitavatīm
_
Sentence: b
vicakṣayanti
brāhmaṇam
_
Sentence: c
canasayanti
prājāpatyam
_
Sentence: d
satyaṃ
vadanti
_
Sentence: e
etad
vai
manuṣyeṣu
satyaṃ
yac
cakṣus
Sentence: f
tasmād
āhur
ācakṣāṇam
adrāg
iti
Sentence: g
sa
yad
āhādrākṣam
iti
tatʰāhāsya
śraddadʰati
Sentence: h
yady
u
vai
svayaṃ
vai
dr̥ṣṭaṃ
bʰavati
na
bahūnāṃ
janānām
eṣa
śraddadʰāti
Sentence: i
tasmād
vicakṣaṇavatīṃ
vācaṃ
bʰāṣante
canasitavatīm
_
Sentence: j
satyottarā
haivaiṣāṃ
vāg
uditā
bʰavati
\\ 23 \\
Khanda: 24
Sentence: a
samr̥tayajño
vā
eṣa
yad
darśapūrṇamāsau
Sentence: b
kasya
vāva
devā
yajñam
āgacchanti
kasya
vā
na
Sentence: c
bahūnāṃ
vā
etad
yajamānānāṃ
sāmānyam
ahas
Sentence: d
tasmāt
pūrvedyur
devatāḥ
parigr̥hṇīyāt
_
Sentence: e
yo
ha
vai
pūrvedyur
devatāḥ
parigr̥hṇāti
tasya
śvo
bʰūte
yajñam
āgacchanti
Sentence: f
tasmād
vihavyasya
catasra
r̥co
japet
_
Sentence: g
yajñavido
hi
manyante
eva
soma
eva
samr̥ta
iti
yajño
yajñena
samr̥taḥ
\\ 24 \\
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇottarabʰāge
dvitīyaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.