TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 9
Previous part

Prapathaka: 2 
Khanda: 1 
Sentence: a    oṃ māṃsīyanti āhitāgner agnayas
Sentence: b    
ta enam evāgre 'bʰidʰyāyanti yajamānam_
Sentence: c    
ya etam aindrāgnaṃ paśuṃ ṣaṣṭʰe ṣaṣṭʰe māsa ālabʰate tenaivendrāgnibʰyāṃ grasitam ātmānaṃ niravadayate_
Sentence: d    
āyuṣkāma ālabʰeta
Sentence: e    
prāṇāpānau indrāgnī
Sentence: f    
prāṇāpānāv evātmani dʰatte_
Sentence: g    
āyuṣmān bʰavati
Sentence: h    
prajākāma ālabʰeta
Sentence: i    
prāṇāpānau indrāgnī
Sentence: j    
prāṇāpānau prajā anuprajāyante
Sentence: k    
prajāvān bʰavati
Sentence: l    
paśukāma ālabʰeta
Sentence: m    
prāṇāpānau indrāgnī
Sentence: n    
prāṇāpānau paśavo 'nuprajāyante
Sentence: o    
paśumān bʰavati
Sentence: p    
yāmaṃ śukaṃ hāritam ālabʰeta śuṇṭʰaṃ yaḥ kāmayetānāmayaḥ pitr̥loke syām iti_ [ed. śukaharitaṃ, corr. Patyal]
Sentence: q    
etena ha vai yamo 'muṣmiṃl loka ārdʰnot
Sentence: r    
pitr̥loka evārdʰnoti
Sentence: s    
tvāṣṭraṃ vaḍavam ālabʰeta prajākāmaḥ
Sentence: t    
prajāpatir vai prajāḥ sisr̥kṣamāṇaḥ sa dvitīyaṃ mitʰunaṃ nāvindat [ed. sisr̥ksamāṇaḥ, corrected p. 302; Patyal: read nāvindata?]
Sentence: u    
sa tvāṣṭraṃ vaḍavam apaśyat
Sentence: v    
tvaṣṭā hi rūpāṇāṃ prajanayitā
Sentence: w    
tena prajā asr̥jata
Sentence: x    
tena mitʰunam avindat
Sentence: y    
prajāvān mitʰunavān bʰavati ya evaṃ veda yaś caivaṃvidvān etam ālabʰate
Sentence: z    
yonīn eṣa kāmyān paśūn ālabʰate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabʰata iṣṭvālambʰaḥ samr̥ddʰyai \\ 1 \\

Khanda: 2 
Sentence: a    
pañcadʰā vai devā vyudakrāmann agnir vasubʰiḥ somo rudrair indro marudbʰir varuṇa ādityair br̥haspatir viśvair devais
Sentence: b    
te devā abruvann asurebʰyo idaṃ bʰrātr̥vyebʰyo radʰyāmo yan mitʰo vipriyāḥ smaḥ_
Sentence: c    
na imāḥ priyās tanvas tāḥ samavadyāmahā iti
Sentence: d    
tāḥ samavādyanta
Sentence: e    
tābʰyaḥ sa nirr̥cchādyo naḥ pratʰamo 'nyo 'nyasmai druhyād iti
Sentence: f    
yat tanvaḥ samavādyanta tat tānūnaptrasya tānūnaptratvam_
Sentence: g    
tato devā abʰavan parāsurās
Sentence: h    
tasmād yaḥ satānūnaptriṇāṃ pratʰamo druhyati sa ārtim ārchati
Sentence: i    
yat tānūnaptraṃ samavadyati bʰrātr̥vyābʰibʰūtyai
Sentence: j    
bʰavaty ātmanā parāsyāpriyo bʰrātr̥vyo bʰavati \\ 2 \\

Khanda: 3 
Sentence: a    
pañca kr̥tvo 'vadyati
Sentence: b    
pāṅkto yajñaḥ
Sentence: c    
pañcadʰā hi te tāḥ samavādyanta_
Sentence: d    
āpataye tvā gr̥hṇāmīty āha
Sentence: e    
prāṇo āpatiḥ
Sentence: f    
prāṇam eva tena prīṇāti
Sentence: g    
paripataye tvety āha
Sentence: h    
mano vai paripatiḥ_
Sentence: i    
mana eva tena prīṇāti
Sentence: j    
tanūnaptra ity āha
Sentence: k    
tanvo hi te tāḥ samavādyanta
Sentence: l    
śākvarāyety āha
Sentence: m    
śaktyai hi te tāḥ samavādyanta
Sentence: n    
śakmana ojiṣṭʰāyety āha_
Sentence: o    
ojiṣṭʰaṃ hi te tad ātmanaḥ samavādyanta_
Sentence: p    
anādʰr̥ṣṭam ity āha_
Sentence: q    
anādʰr̥ṣṭaṃ hy etat_
Sentence: r    
anādʰr̥ṣyam ity āha_
Sentence: s    
anādʰr̥ṣyaṃ hy etat_
Sentence: t    
devānām oja ity āha
Sentence: u    
devānāṃ hy etad ojaḥ_
Sentence: v    
abʰiśastipā ity āha_
Sentence: w    
abʰiśastipā hy etat_
Sentence: x    
anabʰiśastenyam ity āha_
Sentence: y    
anabʰiśastenyaṃ hy etat_ [ed. anabʰiśastenaṃ, corr. Patyal]
Sentence: z    
anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite dʰā ity āha yatʰāyajur evaitat \\ 3 \\

Khanda: 4 
Sentence: a    
gʰr̥taṃ vai devā vajraṃ kr̥tvā somam agʰnan_
Sentence: b    
srucau bāhū
Sentence: c    
tasmāt srucau saumīm āhutiṃ nāśāte
Sentence: d    
avadʰīyeta somas
Sentence: e    
tasmāt srucau cājyaṃ cāntikam āhārṣīt_
Sentence: f    
antikam iva kʰalu asyaitat pracaranti yat tānūnaptreṇa pracaranti_
Sentence: g    
aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadʰanavida ity āha
Sentence: h    
yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti_
Sentence: i    
ā tubʰyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha_
Sentence: j    
ubʰāv evendraṃ ca somaṃ cāpyāyayanti_
Sentence: k    
āpyāyayāsmānt sakʰīnt sanyā medʰayā prajayā dʰanenety āha_
Sentence: l    
r̥tvijo etasya sakʰāyas
Sentence: m    
tān evāsyaitenāpyāyayanti
Sentence: n    
svasti te deva soma sutyām udr̥cam aśīyety āha_
Sentence: o    
āśiṣam evaitām āśāste
Sentence: p    
pra etasmāl lokāc cyavante ye somam āpyāyayanti_
Sentence: q    
antarikṣadevatyo hi soma āpyāyitaḥ_
Sentence: r    
eṣṭā rāya eṣṭā vāmāni preṣe bʰagāya
Sentence: s    
r̥tam r̥tavādibʰyo namo dive namaḥ pr̥tʰivyā iti
Sentence: t    
dyāvāpr̥tʰivībʰyām eva namaskr̥tyāsmiṃl loke pratitiṣṭʰati pratitiṣṭʰati \\ 4 \\

Khanda: 5 
Sentence: a    
makʰa ity etad yajñanāmadʰeyaṃ chidrapratiṣedʰasāmartʰyāt_
Sentence: b    
chidraṃ kʰam ity uktam_
Sentence: c    
tasya meti pratiṣedʰaḥ_
Sentence: d    
chidraṃ kariṣyatīti
Sentence: e    
chidro hi yajño bʰinna ivodadʰir visravati
Sentence: f    
tad vai kʰalu chidraṃ bʰavaty r̥tvigyajamānavimānād _
Sentence: g    
api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yatʰoktānāṃ dakṣiṇānām apradānād dʰīnād vātiriktād votpātādbʰuteṣu prāyaścittavyatikramād iti_
Sentence: h    
etad vai sarvaṃ brahmaṇy arpitam_
Sentence: i    
brahmaiva vidvān yad bʰr̥gvaṅgirovit samyag adʰīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati
Sentence: j    
tasya pramādād yadi vāpy asāṃnidʰyād yatʰā bʰinnā naur agādʰe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bʰāgadʰeyaṃ bʰavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām
Sentence: k    
evaṃ kʰalv api yajñaś chinnabʰinno 'padʰvasta utpātādbʰuto bahulo 'tʰarvabʰir asaṃskr̥to 'suragandʰarvayakṣarakṣasapiśācānāṃ bʰāgadʰeyaṃ bʰavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ
Sentence: l    
tad api ślokāḥ
Sentence: m    
chinnabʰinno 'padʰvasto viśruto bahudʰā makʰaḥ \ iṣṭāpūrtadraviṇaṃgr̥hya yajamānasyāvāpatat \\
Sentence: n    
r̥tvijāṃ ca vināśāya rājño janapadasya ca \ saṃvatsaraviriṣṭaṃ tad yatra yajño viriṣyate \\ [ed. viraṣyate, corrected p. 302]
Sentence: o    
dakṣiṇāpravaṇībʰūto yajño dakṣiṇataḥ smr̥taḥ \ hīnāṅgo rakṣasāṃ bʰāgo brahmavedād asaṃskr̥taḥ \\
Sentence: p    
catuṣpāt sakalo yajñaś cāturhautravinirmitaḥ \ caturvidʰai stʰito mantrair r̥tvigbʰir vedapāragaiḥ \\
Sentence: q    
prāyaścittair anudʰyānair anujñānānumantraṇaiḥ \ homaiś ca yajñavibʰraṃśaṃ sarvaṃ brahmā prapūrayed \\ iti
Sentence: r    
tasmād yajamāno bʰr̥gvaṅgirovidam eva tatra brahmāṇaṃ vr̥ṇīyāt
Sentence: s    
sa hi yajñaṃ tārayatīti brāhmaṇam \\ 5 \\

Khanda: 6 
Sentence: a    
yajño vai devebʰya udakrāman na vo 'ham annaṃ bʰaviṣyāmīti [ed. udakraman, corr. Patyal]
Sentence: b    
neti devā abruvann annam eva no bʰaviṣyasīti
Sentence: c    
taṃ devā vimetʰire
Sentence: d    
sa ebʰyo vihr̥to na prababʰūva
Sentence: e    
te hocur devāḥ_
Sentence: f    
na vai na ittʰaṃ vihr̥to 'laṃ bʰaviṣyati
Sentence: g    
hantemaṃ saṃbʰarām eti
Sentence: h    
taṃ saṃjabʰrus
Sentence: i    
taṃ saṃbʰr̥tyocur aśvināv imaṃ bʰiṣajyatam iti_ [ed. aśviṇāv, corr. Patyal]
Sentence: j    
aśvinau vai devānāṃ bʰiṣajau_
Sentence: k    
aśvināv adʰvaryū
Sentence: l    
tasmād adʰvaryū gʰarmaṃ saṃbʰaratas
Sentence: m    
taṃ saṃbʰr̥tyocatur brahman gʰarmeṇa pracariṣyāmo hotar gʰarmam abʰiṣṭuhy udgātaḥ sāmāni gāyeti
Sentence: n    
pracarata gʰarmam ity anujānāti
Sentence: o    
brahmaprasūtā hi pracaranti
Sentence: p    
brahma hedaṃ prasavānām īśe
Sentence: q    
savitr̥prasūtatāyai
Sentence: r    
<gʰarmaṃ tapāmi [Link to avpPS 5.16.2, sakala at Link to vaitsVaitS 14.1]> <brahma jajñānam [Link to avpPS 5.2.2, Link to avsŚS 4.1.1, Link to vaitsVaitS 14.1]> <iyaṃ pitryā rāṣṭry etv agre [Link to avpPS 5.2.1, Link to avsŚS 4.1.2, Link to vaitsVaitS 14.1]>_iti gʰarmaṃ tāpyamānam upāsīta śastravad ardʰarcaśa āhāvapratigaravarjaṃ rūpasamr̥ddʰābʰiḥ_
Sentence: s    
etad vai yajñasya samr̥ddʰaṃ yad rūpasamr̥ddʰam_
Sentence: t    
yat karma kriyamāṇam r̥g yajur vābʰivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda
Sentence: u    
devamitʰunaṃ etad yad gʰarmas
Sentence: v    
tasmād antardʰāya pracaranti_
Sentence: w    
antarhitā vai mitʰunaṃ carantīti
Sentence: x    
tad etad devamitʰunam ity ācakṣate
Sentence: y    
tasya yo gʰarmas tacchiśnam_
Sentence: z    
yau śapʰau tāv āṇḍyau
Sentence: aa    
yopayamanī te śroṇikapāle
Sentence: bb    
yat payas tad retas
Sentence: cc    
tad agnau devayonyāṃ reto brahmamayaṃ dʰatte prajananāya
Sentence: dd    
so 'gnir devayonir r̥ṅmayo yajurmayaḥ sāmamayo brahmamayo 'mr̥tamaya āhutimayaḥ sarvendriyasaṃpanno yajamāna ūrdʰvaḥ svargaṃ lokam eti
Sentence: ee    
tad āhur na pratʰamayajñe pravargyaṃ kurvītānupanāmukā ha enam uttare yajñakratavo bʰavantīti
Sentence: ff    
kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravr̥ñjyāt_
Sentence: gg    
ātmā vai sa yajñasyeti vijñāyate_
Sentence: hh    
apaśirasā ha eṣa yajñena yajate yo 'pravargyeṇa yajate
Sentence: ii    
śiro ha etad yajñasya yat pravargyas
Sentence: jj    
tasmāt pravargyavataiva yājayen nāpravagyeṇa
Sentence: kk    
tad apy eṣābʰyanūktā <catvāri śr̥ṅgā [Link to avpPS 8.13.3, sakala at Link to gbGBr 1,2.16f]>_iti \\ 6 \\

Khanda: 7 
Sentence: a    
devāś ca ha r̥ṣayaś cāsuraiḥ saṃyattā āsan_ [ed. ciāsuraiḥ]
Sentence: b    
teṣām asurāṇām imāḥ puraḥ pratyabʰijitā āsann ayasmayī pr̥tʰivī rajatāntarikṣaṃ hariṇī dyaus
Sentence: c    
te devāḥ saṃgʰātaṃsaṃgʰātaṃ parājayanta
Sentence: d    
te 'vidur anāyatanā hi vai smas
Sentence: e    
tasmāt parājayāmahā iti [ed. parājayāmaha, corr. Patyal]
Sentence: f    
ta etāḥ puraḥ pratyakurvata havirdʰānaṃ diva āgnīdʰram antarikṣāt sadaḥ pr̥tʰivyās
Sentence: g    
te devā abruvann upasadam upāyāma_
Sentence: h    
upasadā vai mahāpuraṃ jayantīti
Sentence: i    
ta ebʰyo lokebʰyo niragʰnan_
Sentence: j    
ekayāmuṣmāl lokād ekayāntarikṣād ekayā pr̥tʰivyās
Sentence: k    
tasmād āhur upasadā vai mahāpuraṃ jayantīti
Sentence: l    
ta ebʰyo lokebʰyo nirhatā r̥tūn prāviśan_
Sentence: m    
te ṣaḍ upāyan_
Sentence: n    
tān upasadbʰir evartubʰyo niragʰnan
Sentence: o    
dvābʰyām amuṣmāl lokād dvābʰyām antarikṣād dvābʰyāṃ pr̥tʰivyās
Sentence: p    
ta r̥tubʰyo nirhatāḥ saṃvatsaraṃ prāviśan_
Sentence: q    
te dvādaśopāyan_
Sentence: r    
tān upasadbʰir eva saṃvatsarān niragʰnan_
Sentence: s    
catasr̥bʰir amuṣmāl lokāc catasr̥bʰir antarikṣāc catasr̥bʰiḥ pr̥tʰivyās
Sentence: t    
te saṃvatsarān nirhatā ahorātre prāviśan_
Sentence: u    
te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnas
Sentence: v    
tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam_
Sentence: w    
tān upasadbʰir evaibʰyo lokebʰyo nudamānā āyan_
Sentence: x    
tato devā abʰavan parāsurāḥ
Sentence: y    
sarvebʰya evaibʰyo lokebʰyo bʰrātr̥vyaṃ nudamāna eti ya evaṃvidvān upasadam upaiti \\ 7 \\

Khanda: 8 
Sentence: a    
na dvādaśāgniṣṭomasyopasadaḥ syuḥ_
Sentence: b    
aśāntā nirmr̥jyur na tisro 'hīnasya_
Sentence: c    
upariṣṭād yajñakratur garīyān abʰiṣīded yatʰā gurur bʰāro grīvā niḥśr̥ṇīyād ārtim ārchet_
Sentence: d    
dvādaśāhīnasya kuryāt
Sentence: e    
pratyuttabdʰyai sayatvāya
Sentence: f    
tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya
Sentence: g    
te devā asuryān imāṃl lokān nānvavaitum adʰr̥ṣṇuvan_
Sentence: h    
tān agninā mukʰenānvavāyan
Sentence: i    
yad agnim anty upasadāṃ pratīkāni bʰavanti yatʰā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukʰenemāṃl lokān abʰinayanto yanti [ed. 'nvavanayanty, corr. Patyal]
Sentence: j    
yo ha vai devān sādʰyān veda sidʰyaty asmai_
Sentence: k    
ime vāva lokā yat sādʰyā devāḥ
Sentence: l    
sa ya evam etānt sādʰyān veda sidʰyaty asmai
Sentence: m    
sidʰyaty amuṣmai sidʰyaty asmai lokāya ya evaṃvidvān upasadam upaiti \\ 8 \\

Khanda: 9 
Sentence: a    
atʰa yatrāhādʰvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukʰas tiṣṭʰann anavānann āgnīdʰro devapatnīr vyācaṣṭe
Sentence: b    
pr̥tʰivy agneḥ patnī
Sentence: c    
vāg vātasya patnī
Sentence: d    
senendrasya patnī
Sentence: e    
dʰenā br̥haspateḥ patnī
Sentence: f    
patʰyā pūṣṇaḥ patnī
Sentence: g    
gāyatrī pasūnāṃ patnī
Sentence: h    
triṣṭub rudrāṇāṃ patnī
Sentence: i    
jagaty ādityānāṃ patnī_
Sentence: j    
anuṣṭum mitrasya patnī
Sentence: k    
virāḍ varuṇasya patnī
Sentence: l    
paṅktir viṣṇoḥ patnī
Sentence: m    
dīkṣā somasya rājñaḥ patnīti_
Sentence: n    
ati bʰrātr̥vyān ārohati nainaṃ bʰrātr̥vyā ārohanty upari bʰrātr̥vyān ārohati ya evaṃvidvān āgnīdʰro devapatnīr vyācaṣṭe \\ 9 \\ [ed. āruohanty, āruohati]

Khanda: 10 
Sentence: a    
yatʰā vai ratʰa ekaikam aram abʰipratitiṣṭʰan vartata evaṃ yajña ekaikāṃ tanvam abʰipratitiṣṭʰann eti
Sentence: b    
purā pracaritor āgnīdʰrīye hotavyāḥ_
Sentence: c    
etad dʰa uvāca vāsiṣṭʰaḥ sātyahavyo 'skan soma ity ukte sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samastʰāpayam iti
Sentence: d    
nāsya soma skandati ya evaṃvidvānt somaṃ pibati
Sentence: e    
sa ha sma vai sa āsandyām āsīnaḥ saktubʰir upamatʰya somaṃ pibati_
Sentence: f    
ahaṃ vāva sarvato yajñaṃ veda ya etān veda
Sentence: g    
na mām eṣa hiṃsiṣyatīti
Sentence: h    
nainaṃ somapītʰo na peyo hinasti ya evaṃvidvānt somaṃ pibati
Sentence: i    
taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubʰir upamatʰya somaṃ pibasīti
Sentence: j    
devatāsv eva yajñaṃ pratiṣṭʰāpayāmīty abravīd brāhmaṇo yasyaivaṃviduṣo yasyaivaṃvidvān yajñārtyā yajñe prāyaścittaṃ juhoti [ed brahmaṇo, corr. Patyal]
Sentence: k    
devatāsv eva yajñaṃ pratiṣṭʰāpayati
Sentence: l    
yajñārtiṃ pratijuhuyāt
Sentence: m    
sayonitvāya
Sentence: n    
trayastriṃśad vai yajñasya tanva iti_
Sentence: o    
ekānnatriṃśat stomabʰāgās
Sentence: p    
trīṇi savanāni
Sentence: q    
yajñaś caturtʰaḥ_
Sentence: r    
stomabʰāgair evaitat stomabʰāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam_
Sentence: s    
sarvā ha asya yajñasya tanvaḥ prayuktā bʰavanti sarvā āptāḥ sarvā avaruddʰāḥ_
Sentence: t    
devasya savituḥ prasave br̥haspataye stuteti
Sentence: u    
yadyad vai savitā devebʰyaḥ prāsuvat tenārdʰnuvan_
Sentence: v    
savitr̥prasūtā eva stuvanti_
Sentence: w    
r̥dʰnuvanti_
Sentence: x    
r̥dʰyante ha asya stomā yajñe_
Sentence: y    
r̥dʰyate yajamāna r̥dʰyate prajāyāḥ_ [ed. r̥dʰyate r̥dʰyate, corrected p. 302]
Sentence: z    
r̥dʰyate paśubʰyaḥ_
Sentence: aa    
r̥dʰyate brahmaṇe yasyaivaṃvidvān brahmā bʰavati \\ 10 \\

Khanda: 11 
Sentence: a    
devāś ca ha asurāś cāspardʰanta
Sentence: b    
te devāḥ samāvad eva yajñe kurvāṇā āsan
Sentence: c    
yad eva davā akurvata tad asurā akurvata
Sentence: d    
te na vyāvr̥tam agacchan_
Sentence: e    
te devā abruvan nayatemaṃ yajñaṃ tira upary asurebʰyas taṃsyāmaha iti
Sentence: f    
tam etābʰir ācchādyodakrāman yajūṃṣi yajñe samidʰaḥ svāheti
Sentence: g    
taṃ tira upary asurebʰyo yajñam atanvata
Sentence: h    
tam eṣāṃ yajñam asurā nānvavāyan_
Sentence: i    
tato devā abʰavan parāsurāḥ
Sentence: j    
sa ya evaṃvidvāṃs tira upary asurebʰyo yajñaṃ tanute bʰavaty ātmanā parāsyāpriyo bʰrātr̥vyo bʰavati_
Sentence: k    
etair eva juhuyāt samr̥tayajñe caturbʰiś caturbʰir anvākʰyāyam_
Sentence: l    
purastāt prātaranuvākasya juhuyāt_
Sentence: m    
etāvān vai yajño yāvān eṣa yajñas taṃ vr̥ṅkte
Sentence: n    
sayajño bʰavati
Sentence: o    
ayajña itaraḥ_
Sentence: p    
etair eva juhuyāt purastād dvādaśāhasya_
Sentence: q    
eṣa ha vai pratyakṣaṃ dvādaśāhas
Sentence: r    
tam evālabʰyaitair eva juhuyāt
Sentence: s    
purastād dīkṣāyāḥ_
Sentence: t    
eṣā ha vai pratyakṣaṃ dīkṣā
Sentence: u    
tām evālabʰyaitair evātitʰyam abʰimr̥śed <yajñena yajñam ayajanta devāḥ [Link to avsŚS 7.5.1, Link to avpPS 20.2.2, Link to vaitsVaitS 16.15]>_ iti \\ 11 \\

Khanda: 12 
Sentence: a    
yatra vijānāti brahmant somo 'skann iti tam etayālabʰyābʰimantrayate_<abʰūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nr̥bʰiḥ \ vi yo ratnā bʰajati mānavebʰyaḥ śreṣṭʰaṃ no atra draviṇaṃ yatʰā dadʰat [Link to rvR̥V 4.54.1]>_iti
Sentence: b    
<ye agnayo apsv antar [Link to avsŚS 3.21.1, Link to vaitsVaitS 16.16, cf. Link to avpPS 10.9.1?]> iti saptabʰir abʰijuhoti
Sentence: c    
yad evāsyāvaskannaṃ bʰavati tad evāsyaitad agnau svagākaroti_
Sentence: d    
agnir hi sukr̥tīnāṃ haviṣāṃ pratiṣṭʰā_
Sentence: e    
atʰa visr̥pya vaipruṣān homāñ juhoti <drapsaś caskanda [Link to rvR̥V 10.17.11, Link to avpPS 20.13.7, Link to avsŚS 18.4.28, Link to vaitsVaitS 16.17]>_iti [ed. juhvati, corr. Patyal]
Sentence: f    
evāsyābʰiṣūyamāṇasya vipruṣa skandanty aṃśur evāsyaitad āhavanīye svagākaroti_ [ed. āhavaṇīye]
Sentence: g    
āhavanīyo hy āhutīnāṃ pratiṣṭʰā
Sentence: h    
<yas te drapsa skandati [Link to rvR̥V 10.17.12a, Link to avpPS 20.13.8a, Link to vaitsVaitS 16.17]>_iti
Sentence: i    
stoko vai drapsaḥ_
Sentence: j    
<yas te aṃśur bāhucyuto dʰiṣaṇāyā upastʰāt [Link to rvR̥V 10.17.12b, Link to avpPS 20.13.8b, Link to vaitsVaitS 16.17]>_iti bāhubʰir abʰicyuto 'ṃśur adʰiṣavaṇābʰyām adʰiskandati_
Sentence: k    
<adʰvaryor pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkr̥tam [Link to avpPS 20.13.8cd, Link to rvR̥V 10.17.12cd, Link to vaitsVaitS 16.17]> iti
Sentence: l    
tad yatʰā vaṣaṭkr̥taṃ svāhākr̥taṃ hutam evaṃ bʰavati \\ 12 \\

Khanda: 13 
Sentence: a    
r̥ṣayo indraṃ pratyakṣaṃ nāpaśyan_
Sentence: b    
taṃ vasiṣṭʰa eva pratyakṣam apaśyat
Sentence: c    
so 'bibʰed itarebʰya r̥ṣibʰyo pravocad iti
Sentence: d    
so 'bravīd brāhmaṇaṃ te vakṣyāmi yatʰā tvatpurohitāḥ prajāḥ prajaniṣyante_
Sentence: e    
atʰetarebʰya r̥ṣibʰyo pravoca iti
Sentence: f    
tasmā etān stomabʰāgān uvāca
Sentence: g    
tato vasiṣṭʰapurohitāḥ prajāḥ prājāyanta
Sentence: h    
stomo ete eteṣāṃ bʰāgas
Sentence: i    
tat stomabʰāgānāṃ stomabʰāgatvam_
Sentence: j    
raśmir asi kṣayāya tveti
Sentence: k    
kṣayo vai devāḥ_
Sentence: l    
devebʰya eva yajñaṃ prāha
Sentence: m    
pretir asi dʰarmaṇe tveti
Sentence: n    
dʰarmo manuṣyāḥ_
Sentence: o    
manuṣyebʰya eva yajñaṃ prāha_
Sentence: p    
anvitir asi saṃdʰir asi pratidʰir asīti [ed. anitir, corr. Patyal]
Sentence: q    
trayo vai lokāḥ_
Sentence: r    
lokeṣv eva yajñaṃ pratiṣṭʰāpayati
Sentence: s    
viṣṭambʰo 'sīti
Sentence: t    
vr̥ṣṭim evāvarunddʰe
Sentence: u    
prāvo 'sy ahnāṃsīti mitʰunam eva karoti_
Sentence: v    
uśig asi praketo 'si suditir asīti_
Sentence: w    
aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśastrayastriṃśad devāḥ_
Sentence: x    
devebʰya eva yajñaṃ prāha_
Sentence: y    
ojo 'si pitr̥bʰyas tveti
Sentence: z    
balam eva tatpitr̥̄n anusaṃtanoti
Sentence: aa    
tantur asi prajābʰyas tveti
Sentence: bb    
prajā eva paśūn anusaṃtanoti
Sentence: cc    
revad asy oṣadʰībʰyas tveti_
Sentence: dd    
oṣadʰīṣv eva yajñaṃ pratiṣṭʰāpayati
Sentence: ee    
pr̥tanāṣāḍ asi paśubʰyas tveti
Sentence: ff    
prajā eva paśūn anusaṃtanoti_
Sentence: gg    
abʰijid asīti
Sentence: hh    
vajro vai ṣoḍaśī
Sentence: ii    
vyāvr̥tto 'sau vajras
Sentence: jj    
tasmād eṣo 'nyair vyāvr̥ttaḥ_
Sentence: kk    
nābʰur asīti
Sentence: ll    
prajāpatir vai saptadaśaḥ
Sentence: mm    
prajāpatim evāvarunddʰe \\ 13 \\

Khanda: 14 
Sentence: a    
adʰipatir asi dʰaruṇo 'si saṃsarpo 'si vayodʰā asīti
Sentence: b    
prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran praṇān upaiti
Sentence: c    
prajātyā eva
Sentence: d    
trivr̥d asi pravr̥d asi svavr̥d asy anuvr̥d asīti
Sentence: e    
mitʰunam eva karoti_
Sentence: f    
āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti [ed. āruoho]
Sentence: g    
prajāpatir eva
Sentence: h    
vasuko 'si vasyaṣṭir asi veṣaśrīr asīti
Sentence: i    
pratiṣṭʰitir eva_
Sentence: j    
ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti_
Sentence: k    
r̥ddʰir eva
Sentence: l    
yad yad vai savitā devebʰyaḥ prāsuvat tenārdʰnuvan_
Sentence: m    
savitr̥prasūtā eva stuvanti_
Sentence: n    
r̥dʰnuvanti
Sentence: o    
br̥haspataye stuteti
Sentence: p    
br̥haspatir āṅgiraso devānāṃ brahmā
Sentence: q    
tad anumatyaivoṃ bʰūr janad iti prātaḥsavane_
Sentence: r    
r̥gbʰir evobʰayato 'tʰarvāṅgirobʰir guptābʰir guptai stuteti_
Sentence: s    
evoṃ bʰuvo janad iti mādʰyaṃdine savane
Sentence: t    
yajurbʰir evobʰayato 'tʰarvāṅgirobʰir guptābʰir guptaiḥ_
Sentence: u    
stutety evoṃ svar janad iti tr̥tīyasavane
Sentence: v    
sāmabʰir evobʰayato 'tʰarvāṅgirobʰir guptābʰir guptai stutety eva_
Sentence: w    
atʰa yady ahīna uktʰyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā syāt sarvābʰiḥ sarvābʰir ata ūrdʰvaṃ vyāhr̥tibʰir anujānāti_
Sentence: x    
oṃ bʰūr bʰuvaḥ svar janad vr̥dʰat karad ruhan mahat tac cham om indravanta stuteti sendrān māpagāyata sendrān stutety eva_
Sentence: y    
indriyavān r̥ddʰimān vaśīyān bʰavati ya evaṃ veda yaś caivaṃvidvānt stomabʰāgair yajate \\ 14 \\

Khanda: 15 
Sentence: a    
yo ha āyatāṃś ca pratiyatāṃś ca stomabʰāgān vidyāt sa viṣpardʰamānayoḥ samr̥tasomayor brahmā syāt
Sentence: b    
<stuteṣe stutorje stuta devasya savituḥ save br̥haspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādʰyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe [Link to vaitsVaitS 17.7]>
Sentence: c    
<janebʰyo 'smākam astu kevalaḥ [Link to vaitsVaitS 17.7 (cf. Link to avpPS 5.4.9c)]>_
Sentence: d    
<itaḥ kr̥ṇotu vīryam [Link to vaitsVaitS 17.7 (Link to avpPS 5.4.9d)]> iti_
Sentence: e    
ete ha āyatāś ca pratiyatāś ca stomabʰāgās
Sentence: f    
tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta
Sentence: g    
tata eṣām adʰaḥśirā brahmā patati
Sentence: h    
tato yajñas
Sentence: i    
tato yajamānaḥ_
Sentence: j    
yajamāne 'dʰaḥśirasi patite sa deśo 'dʰaḥśirāḥ patati yasminn ardʰe yajante
Sentence: k    
devāś ca ha asurāś ca samr̥tasomau yajñāv atanutām
Sentence: l    
atʰa br̥haspatir āṅgiraso devānāṃ brahmā
Sentence: m    
sa āyatāṃś ca pratiyatāṃś ca stomabʰāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata
Sentence: n    
tata eṣām adʰaḥśirā brahmāpatat
Sentence: o    
tato yajñas
Sentence: p    
tato 'surā iti \\ 15 \\

Khanda: 16 
Sentence: a    
devā yajñaṃ parājayanta
Sentence: b    
tam āgnīdʰrāt punar upājayanta
Sentence: c    
tad etad yajñasyāparājitaṃ yad āgnīdʰram_
Sentence: d    
yad āgnīdʰrād dʰiṣṇyān viharati tata evainaṃ punas tanute
Sentence: e    
parājityai_
Sentence: f    
apa kʰalu ete gacchanti ye bahiṣpavamānaṃ sarpanti
Sentence: g    
bahiṣpavamāne stuta āha_
Sentence: h    
agnīd agnīn vihara barhi str̥ṇīhi puroḍāśān alaṃkurv iti
Sentence: i    
yajñam evāparājitya punas tanvānā āyanti_
Sentence: j    
aṅgārair dve savane viharati śalākābʰis tr̥tīyasavanaṃ saśrukratvāya_
Sentence: k    
atʰo saṃbʰavaty evam evaitat_
Sentence: l    
dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajigʰāṃsan_ [ed. ajidʰāṃsan]
Sentence: m    
tāny āgnīdʰreṇāpāgʰnata
Sentence: n    
tasmād dakṣiṇāmukʰas tiṣṭʰann agnīt pratyāśrāvayati
Sentence: o    
yajñasyābʰijityai rakṣasām apahatyai rakṣasām apahatyai \\ 16 \\

Khanda: 17 
Sentence: a    
tad āhur atʰa kasmāt saumya evādʰvare pravr̥tāhutīr juhvati na haviryajña iti_
Sentence: b    
akr̥tsnā eṣā devayajyā yad dʰaviryajñaḥ_
Sentence: c    
atʰa haiṣaiva kr̥tsnā devayajyā yat saumyo 'dʰvaras
Sentence: d    
tasmāt saumya evādʰvare pravr̥tāhutīr juhvati
Sentence: e    
juṣṭo vāce bʰūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madʰumattamaṃ tasmin dʰāḥ svāhā vāce svāhā vācapataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti [ed. -svāhākareṇa]
Sentence: f    
tasmād vāg ata ūrdʰvam utsr̥ṣṭā yajñaṃ vahati manasottarām_
Sentence: g    
manasā hi manaḥ prītam_
Sentence: h    
tad u haike saptāhutīr juhvati sapta chandāṃsi pravr̥ttāni pratimantram iti vadantaḥ_
Sentence: i    
yatʰā mekʰalā paryasyate medʰyasya cāmedʰyasya ca vihr̥tyā evaṃ haivaite nyupyante medʰasya cāmedʰyasya ca vihr̥tyai yajñasya vihr̥tyai
Sentence: j    
prācīnaṃ hi dʰiṣṇyebʰyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām_
Sentence: k    
tasmāt somaṃ pibatā prāñco dʰiṣṇyā nopasarpyāḥ_
Sentence: l    
janaṃ hy etat_
Sentence: m    
devalokaṃ hy adʰyārohanti
Sentence: n    
teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdʰraṃ ca sadaś ca
Sentence: o    
tad yo 'vidvānt saṃcaraty ārtim ārchatyi_
Sentence: p    
atʰa yo vidvānt saṃcarati na sa dʰiṣṇīyām ārtim ārchati \\ 17 \\ [ed. vidvant]

Khanda: 18 
Sentence: a    
prajāpatir vai yajñas
Sentence: b    
tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amr̥tatvam_
Sentence: c    
tasya haite goptāro yad dʰiṣṇyās
Sentence: d    
tānt sadaḥ prasrapsyan namaskaroti
Sentence: e    
namo nama iti
Sentence: f    
na hi namaskāram ati devās
Sentence: g    
te ha namasitāḥ kartāram atisr̥jantīti
Sentence: h    
tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti
Sentence: i    
na hi namaskāram ati devāḥ
Sentence: j    
sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti \\ 18 \\

Khanda: 19 
Sentence: a    
yo vai sadasyān gandʰarvān veda na sadasyām ārtim ārchati
Sentence: b    
sadaḥ prasrapsyan brūyād upadraṣṭre nama iti_
Sentence: c    
agnir vai draṣṭā tasmā u evātmānaṃ paridadāti
Sentence: d    
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
Sentence: e    
sadaḥ prasr̥pya brūyād upaśrotre nama iti
Sentence: f    
vāyur upaśrotā
Sentence: g    
tasmā u evātmānaṃ paridadāti
Sentence: h    
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
Sentence: i    
sadaḥ prasarpan brūyād anukʰyātre nama iti_
Sentence: j    
ādityo anukʰyātā
Sentence: k    
tasmā u evātmānaṃ paridadāti
Sentence: l    
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
Sentence: m    
sadaḥ prasr̥pto brūyād upadraṣṭre nama iti
Sentence: n    
brāhmaṇo upadraṣṭā
Sentence: o    
tasmā u evātmānaṃ paridadāti
Sentence: p    
sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
Sentence: q    
te vai sadasyā gandʰarvāḥ
Sentence: r    
sa ya evam etānt sadasyān gandʰarvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati_
Sentence: s    
atʰa yo vidvānt saṃcarati na sadasyām ārtim ārchati_
Sentence: t    
etena ha sma aṅgirasaḥ sarvaṃ sadaḥ paryāhus
Sentence: u    
te na sadasyām ārtim ārchanti_
Sentence: v    
atʰa yān kāmayeta na sadasyām ārtim ārcheyur iti tebʰya etena sarvaṃ sadaḥ paribrūyāt
Sentence: w    
te na sadasyām ārtim ārchanti_
Sentence: x    
atʰa yaṃ kāmayeta pramīyateti tam etebʰya āvr̥ścet
Sentence: y    
pramīyate \\ 19 \\

Khanda: 20 
Sentence: a    
tad āhur yad aindro yajño 'tʰa kasmād dvāv eva prātaḥsavane prastʰitānāṃ pratyakṣād aindrībʰyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca_ [ed. aidrībʰyāṃ]
Sentence: b    
<idaṃ te somyaṃ madʰu [Link to rvR̥V 8.65.8]>_iti hotā yajati_
Sentence: c    
<indra tvā vr̥ṣabʰaṃ vayam [Link to rvR̥V 3.40.1, Link to vaitsVaitS 19.6]> iti brāhmaṇācchaṃsī
Sentence: d    
nānādevatyābʰir itare
Sentence: e    
katʰaṃ teṣām aindryo bʰavanti
Sentence: f    
<mitraṃ vayaṃ havāmahe [Link to rvR̥V 1.23.4a]>_iti maitrāvaruṇo yajati
Sentence: g    
<varuṇaṃ somapītaye [Link to rvR̥V 1.23.4b]>_iti
Sentence: h    
yad vai kiṃ ca pītavat tad aindraṃ rūpam_
Sentence: i    
tenendraṃ prīṇāti
Sentence: j    
<maruto yasya hi kṣaye [Link to rvR̥V 1.86.1a, Link to avsŚS 20.1.2a]>_iti potā yajati
Sentence: k    
<sa sugopātamo janaḥ [Link to rvR̥V 1.86.1c, Link to avsŚS 20.1.2c]>_iti_ [ed. sugopatamo, corrected p. 302]
Sentence: l    
indro vai gopās
Sentence: m    
tad aindraṃ rūpam_
Sentence: n    
tenendraṃ prīṇāti_
Sentence: o    
<agne patnīr ihā vaha [Link to rvR̥V 1.22.9a]>_iti neṣṭā yajati
Sentence: p    
<tvaṣṭāraṃ somapītaye [Link to rvR̥V 1.22.9c]>_iti
Sentence: q    
yad vai kiṃ ca pītavat tad aindraṃ rūpam_
Sentence: r    
tenendraṃ prīṇāti_
Sentence: s    
<ukṣānnāya vaśānnāya [Link to rvR̥V 8.43.11a, Link to avpPS 3.12.6a, Link to avsŚS 3.21.6a/20.1.3a]>_ity āgnīdʰro yajati
Sentence: t    
<somapr̥ṣṭʰāya vedʰase [Link to rvR̥V 8.43.11b, Link to avpPS 3.12.6b, Link to avsŚS 3.21.6b/20.1.3b]>_iti_
Sentence: u    
indro vai vedʰās
Sentence: v    
tad aindraṃ rūpam_
Sentence: w    
tenendraṃ prīṇāti
Sentence: x    
<prātaryāvabʰir ā gataṃ devebʰir jenyāvasū indrāgnī somapītaye [Link to rvR̥V 8.38.7]>_iti
Sentence: y    
svayaṃsamr̥ddʰā acchāvākasya_
Sentence: z    
evam u haitā aindryo bʰavanti
Sentence: aa    
yan nānādevatyās tenānyā devatāḥ prīṇāti
Sentence: bb    
yad gāyatryas tenāgneyyas
Sentence: cc    
tasmād etābʰis trayam avāptaṃ bʰavati \\ 20 \\

Khanda: 21 
Sentence: a    
te vai kʰalu sarva eva mādʰyaṃdine prastʰitānāṃ pratyakṣād aindrībʰir yajanti_
Sentence: b    
abʰitr̥ṇavatībʰir eke
Sentence: c    
<pibā somam abʰi yam ugra tardaḥ [Link to rvR̥V 6.17.1]>_iti hotā yajati
Sentence: d    
<sa īṃ pāhi ya r̥jīṣī tarutraḥ [Link to rvR̥V 6.17.2]>_iti maitrāvaruṇaḥ_
Sentence: e    
<evā pāhi pratnatʰā mandatu tvā [Link to rvR̥V 6.17.3]>_iti brāhmaṇācchaṃsī_
Sentence: f    
<arvāṅ ehi somakāmaṃ tvāhuḥ [Link to rvR̥V 1.104.9]>_iti potā
Sentence: g    
<tavāyaṃ somas tvam ehy arvāṅ [Link to rvR̥V 3.35.6]> iti neṣṭā_
Sentence: h    
<indrāya somāḥ pradivo vidānāḥ [Link to rvR̥V 3.36.2]>_ity acchāvākaḥ_
Sentence: i    
<āpūrṇo asya kalaśaḥ svāhā [Link to rvR̥V 3.32.15]>_ity āgnīdʰraḥ_ [ed. svahoty]
Sentence: j    
evam u haitā abʰitr̥ṇavatyo bʰavanti_
Sentence: k    
indro vai prātaḥsavanaṃ nābʰyajayat
Sentence: l    
sa etābʰir mādʰyaṃdinaṃ savanam abʰyatr̥ṇat
Sentence: m    
tad yad etābʰir mādʰyaṃdinaṃ savanam abʰyatr̥ṇat tasmād etā abʰitr̥ṇavatyo bʰavanti \\ 21 \\

Khanda: 22 
Sentence: a    
tad āhur yad aindrārbʰavaṃ tr̥tīyasavanam atʰa kasmād eka eva tr̥tīyasavane prastʰitānāṃ pratyakṣād aindrārbʰavyā yajati_
Sentence: b    
<indra r̥bʰubʰir vājavadbʰiḥ samukṣitam [Link to rvR̥V 3.60.5]> iti hotaiva
Sentence: c    
nānādevatyābʰir itare
Sentence: d    
katʰaṃ teṣām aindrārbʰavyo bʰavanti_
Sentence: e    
<indrāvaruṇā sutapāv imaṃ sutam [Link to rvR̥V 6.68.10, Link to avpPS 20.7.5a, Link to avsŚS 7.58.1a]>_ iti maitrāvaruṇo yajati [ed. satam, corrected p. 302]
Sentence: f    
<yuvo ratʰo adʰvaro devavītaye [Link to avpPS 20.7.5c, Link to avsŚS 7.58.1c, Link to rvR̥V 6.68.10c]>_iti bahūni vāha
Sentence: g    
tad r̥bʰūṇāṃ rūpam
Sentence: h    
<indraś ca somaṃ pibataṃ br̥haspataye [Link to rvR̥V 4.50.10a, Link to vaitsVaitS 22.11]>_iti brāhmaṇācchaṃsī yajati_
Sentence: i    
vāṃ viśantv indavaḥ svābʰuvaḥ [Link to rvR̥V 4.50.10c]>_iti bahūni vāha
Sentence: j    
tad r̥bʰūṇāṃ rūpam
Sentence: k    
vo vahantu saptayo ragʰuṣyadaḥ [Link to rvR̥V 1.85.6a]>_iti potā yajati
Sentence: l    
<ragʰupatvānaḥ pra jigāta bāhubʰiḥ [Link to rvR̥V 1.85.6b]>_iti bahūni vāha
Sentence: m    
tad r̥bʰūṇāṃ rūpam
Sentence: n    
<ameva naḥ suhavā ā hi gantana [Link to rvR̥V 2.36.3]>_iti neṣṭā yajati
Sentence: o    
gantaneti bahūni vāha
Sentence: p    
tad r̥bʰūṇāṃ rūpam
Sentence: q    
<indrāviṣṇū pibataṃ madʰvo asya [Link to rvR̥V 6.69.7a]>_ity acchāvāko yajati_
Sentence: r    
vām andʰāṃsi madirāṇy agman [Link to rvR̥V 6.69.7c]>_iti bahūni vāha
Sentence: s    
tad r̥bʰūṇāṃ rūpam
Sentence: t    
<imaṃ stomam arhate jātavedase [Link to rvR̥V 1.94.1a]>_ity āgnīdʰro yajati
Sentence: u    
<ratʰam iva saṃ mahemā manīṣayā [Link to rvR̥V 1.94.1b]>_iti bahūni vāha
Sentence: v    
tad r̥bʰūṇāṃ rūpam
Sentence: w    
evam u haitā aindrārbʰavyo bʰavanti
Sentence: x    
yan nānādevatyās tenānyā devatāḥ prīṇāti
Sentence: y    
yad u jagatprāsāhā jāgatam u vai tr̥tīyasavanam_
Sentence: z    
tr̥tīyasavanasya samaṣṭyai \\ 22 \\

Khanda: 23 
Sentence: a    
vicakṣaṇavatīṃ vācaṃ bʰāṣante canasitavatīm_
Sentence: b    
vicakṣayanti brāhmaṇam_
Sentence: c    
canasayanti prājāpatyam_
Sentence: d    
satyaṃ vadanti_
Sentence: e    
etad vai manuṣyeṣu satyaṃ yac cakṣus
Sentence: f    
tasmād āhur ācakṣāṇam adrāg iti
Sentence: g    
sa yad āhādrākṣam iti tatʰāhāsya śraddadʰati
Sentence: h    
yady u vai svayaṃ vai dr̥ṣṭaṃ bʰavati na bahūnāṃ janānām eṣa śraddadʰāti
Sentence: i    
tasmād vicakṣaṇavatīṃ vācaṃ bʰāṣante canasitavatīm_
Sentence: j    
satyottarā haivaiṣāṃ vāg uditā bʰavati \\ 23 \\

Khanda: 24 
Sentence: a    
samr̥tayajño eṣa yad darśapūrṇamāsau
Sentence: b    
kasya vāva devā yajñam āgacchanti kasya na
Sentence: c    
bahūnāṃ etad yajamānānāṃ sāmānyam ahas
Sentence: d    
tasmāt pūrvedyur devatāḥ parigr̥hṇīyāt_
Sentence: e    
yo ha vai pūrvedyur devatāḥ parigr̥hṇāti tasya śvo bʰūte yajñam āgacchanti
Sentence: f    
tasmād vihavyasya catasra r̥co japet_
Sentence: g    
yajñavido hi manyante eva soma eva samr̥ta iti yajño yajñena samr̥taḥ \\ 24 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇottarabʰāge dvitīyaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.