TITUS
Atharva-Veda: Kausika-Sutra
Part No. 32
Previous part

Kandika: 8[32] 
Sutra: 1    <yas te stanaḥ [ŚS 7.10.1]>_iti jambʰagr̥hītāya stanaṃ prayacʰati

Sutra: 2    
priyaṅgutaṇḍulān abʰyavadugdʰān pāyayati

Sutra: 3    
<agnāviṣṇū [ŚS 7.29.1]> <somārudrā [ŚS 7.42.1]> <sinīvāli [ŚS 7.46.1]> <vi te muñcāmi [ŚS 7.78.1]> <śumbʰanī [ŚS 7.112.1]> iti mauñjaiḥ parvasu baddʰvā piñjulībʰir āplāvayati

Sutra: 4    
avasiñcati

Sutra: 5    
<tiraścirājer [ŚS 7.56.1]> iti mantroktam

Sutra: 6    
ākr̥tiloṣṭavalmīkau parilikʰya

Sutra: 7    
pāyanāni

Sutra: 8    
<apacitāṃ [ŚS 7.74.1]>_iti vaiṇavena dārbʰyūṣeṇa kr̥ṣṇorṇājyena kālabundai stukāgrair iti mantroktam

Sutra: 9    
caturtʰyābʰinidʰāyābʰividʰyati

Sutra: 10    
jyāstukājvālena

Sutra: 11    
<yaḥ kīkasāḥ [ŚS 7.76.3]>_iti piśīlavīṇātantrīṃ badʰnāti

Sutra: 12    
tantryā kṣitikāṃ

Sutra: 13    
vīriṇavadʰrīṃ svayaṃmlānaṃ triḥ samasya

Sutra: 14    
<apsu te [ŚS 7.83.1]>_iti vahantyor madʰye vimite piñjūlībʰir āplāvayati

Sutra: 15    
avasiñcati

Sutra: 16    
uṣṇāḥ saṃpātavatīr asaṃpātāḥ

Sutra: 17    
<namo rūrāya [ŚS 7.116.1]>_iti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābʰyāṃ sūtrābʰyāṃ sakakṣaṃ baddʰvā

Sutra: 18    
<śīrṣaktiṃ [ŚS 9.8.1]>_ity abʰimr̥śati

Sutra: 19    
uttamābʰyām ādityam upatiṣṭʰate

Sutra: 20    
<indrasya pratʰamo [ŚS 10.4.1]>_iti takṣakāya_ity uktam

Sutra: 21    
paidvaṃ prakarṣya dakṣiṇenāṅguṣṭʰena dakṣiṇasyāṃ nastaḥ

Sutra: 22    
ahibʰaye sici_avagūhayati

Sutra: 23    
<aṅgādaṅgāt [ŚS 10.4.25]>_ity ā prapadāt

Sutra: 24    
daṃśmottamayā nitāpyāhim abʰinirasyati

Sutra: 25    
yato daṣṭaḥ

Sutra: 26    
oṣadʰivanaspatīnām anūktāni_apratiṣiddʰāni bʰaiṣajyānām

Sutra: 27    
aṃholiṅgābʰiḥ

Sutra: 28    
pūrvasya putrakāmāvatokayor udakānte śāntā adʰiśiro_avasiñcati

Sutra: 29    
āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayacʰati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.