TITUS
Atharva-Veda: Kausika-Sutra
Part No. 32
Kandika: 8[32]
Sutra: 1
<yas
te
stanaḥ
[ŚS
7.10.1]>
_iti
jambʰagr̥hītāya
stanaṃ
prayacʰati
Sutra: 2
priyaṅgutaṇḍulān
abʰyavadugdʰān
pāyayati
Sutra: 3
<agnāviṣṇū
[ŚS
7.29.1]>
<somārudrā
[ŚS
7.42.1]>
<sinīvāli
[ŚS
7.46.1]>
<vi
te
muñcāmi
[ŚS
7.78.1]>
<śumbʰanī
[ŚS
7.112.1]>
iti
mauñjaiḥ
parvasu
baddʰvā
piñjulībʰir
āplāvayati
Sutra: 4
avasiñcati
Sutra: 5
<tiraścirājer
[ŚS
7.56.1]>
iti
mantroktam
Sutra: 6
ākr̥tiloṣṭavalmīkau
parilikʰya
Sutra: 7
pāyanāni
Sutra: 8
<apacitāṃ
[ŚS
7.74.1]>
_iti
vaiṇavena
dārbʰyūṣeṇa
kr̥ṣṇorṇājyena
kālabundai
stukāgrair
iti
mantroktam
Sutra: 9
caturtʰyābʰinidʰāyābʰividʰyati
Sutra: 10
jyāstukājvālena
Sutra: 11
<yaḥ
kīkasāḥ
[ŚS
7.76.3]>
_iti
piśīlavīṇātantrīṃ
badʰnāti
Sutra: 12
tantryā
kṣitikāṃ
Sutra: 13
vīriṇavadʰrīṃ
svayaṃmlānaṃ
triḥ
samasya
Sutra: 14
<apsu
te
[ŚS
7.83.1]>
_iti
vahantyor
madʰye
vimite
piñjūlībʰir
āplāvayati
Sutra: 15
avasiñcati
Sutra: 16
uṣṇāḥ
saṃpātavatīr
asaṃpātāḥ
Sutra: 17
<namo
rūrāya
[ŚS
7.116.1]>
_iti
śakunīniveṣīkāñjimaṇḍūkaṃ
nīlalohitābʰyāṃ
sūtrābʰyāṃ
sakakṣaṃ
baddʰvā
Sutra: 18
<śīrṣaktiṃ
[ŚS
9.8.1]>
_ity
abʰimr̥śati
Sutra: 19
uttamābʰyām
ādityam
upatiṣṭʰate
Sutra: 20
<indrasya
pratʰamo
[ŚS
10.4.1]>
_iti
takṣakāya
_ity
uktam
Sutra: 21
paidvaṃ
prakarṣya
dakṣiṇenāṅguṣṭʰena
dakṣiṇasyāṃ
nastaḥ
Sutra: 22
ahibʰaye
sici
_avagūhayati
Sutra: 23
<aṅgādaṅgāt
[ŚS
10.4.25]>
_ity
ā
prapadāt
Sutra: 24
daṃśmottamayā
nitāpyāhim
abʰinirasyati
Sutra: 25
yato
daṣṭaḥ
Sutra: 26
oṣadʰivanaspatīnām
anūktāni
_apratiṣiddʰāni
bʰaiṣajyānām
Sutra: 27
aṃholiṅgābʰiḥ
Sutra: 28
pūrvasya
putrakāmāvatokayor
udakānte
śāntā
adʰiśiro
_avasiñcati
Sutra: 29
āvrajitāyai
puroḍāśapramandālaṃkārān
saṃpātavataḥ
prayacʰati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.