TITUS
Atharva-Veda: Kausika-Sutra
Part No. 33
Previous part

Kandika: 9[33] 
Sutra: 1    <vaṣaṭ te pūṣann [ŚS 1.11.1]> iti catura udapātre saṃpātān ānīya caturo muñjān mūrdʰni vibr̥hati prācaḥ

Sutra: 2    
pratīcīr iṣīkāḥ

Sutra: 3    
cʰidyamānāsu saṃśayaḥ

Sutra: 4    
uṣṇenāplāvayati dakṣiṇāt keśastukāt

Sutra: 5    
śālān grantʰīn vicr̥tati

Sutra: 6    
ubʰayataḥ pāśaṃ yoktram ābadʰnāti

Sutra: 7    
<yadi somasyāsi rājñaḥ somāt tvā rājño 'dʰikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dʰikrīṇāmi [cf. GobʰGS 2.6.6>_ity ekaviṃśatyā yavaiḥ srajaṃ parikirati

Sutra: 8    
<anyā vo anyām avatv anyānyasyā upāvata sadʰrīcīḥ savratā bʰūtvāsyā avata vīryam [PS 1.65.4]> iti saṃnayati

Sutra: 9    
<mā te riṣan kʰanitā yasmai ca tvā kʰanāmasi \ dvipāc catuṣpād asmākaṃ riṣad devy oṣadʰe \\ [PS 1.65.3]> <srajo nāmāsi> <prajāpatiṣ ṭvām akʰanad ātmane śalyasraṃsanam \ tāṃ tvā vayaṃ kʰanāmasy amuṣmai tvā śalyasraṃsanam [-]> ity astamite cʰattreṇa vāntardʰāya [ed. cāntar-, see Caland, Kl. Schr. p. 70] pʰālena kʰanati

Sutra: 10    
<atra tava rādʰyatām [-]> ity agram avadadʰāti

Sutra: 11    
<iha mama [-]>_iti mūlam upayacʰati

Sutra: 12    
ekasare_anupalīḍʰe kumāraḥ

Sutra: 13    
darbʰeṇa pariveṣṭya keśeṣūpacr̥tati

Sutra: 14    
evaṃ ha vibr̥haśākavr̥ṣe

Sutra: 15    
avapanne jarāyuṇi_upoddʰaranti

Sutra: 16    
srajena_oṣadʰikʰananaṃ vyākʰyātam

Sutra: 17    
catvāri_umāpʰalāni pāṇau_adbʰiḥ ścotayate

Sutra: 18    
saṃvartamāneṣu kumāraḥ

Sutra: 19    
brāhmaṇāyano_aṅgāni_abʰimr̥śati

Sutra: 20    
puṃnāmadʰeye kumāraḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.