TITUS
Atharva-Veda: Kausika-Sutra
Part No. 33
Kandika: 9[33]
Sutra: 1
<vaṣaṭ
te
pūṣann
[ŚS
1.11.1]>
iti
catura
udapātre
saṃpātān
ānīya
caturo
muñjān
mūrdʰni
vibr̥hati
prācaḥ
Sutra: 2
pratīcīr
iṣīkāḥ
Sutra: 3
cʰidyamānāsu
saṃśayaḥ
Sutra: 4
uṣṇenāplāvayati
dakṣiṇāt
keśastukāt
Sutra: 5
śālān
grantʰīn
vicr̥tati
Sutra: 6
ubʰayataḥ
pāśaṃ
yoktram
ābadʰnāti
Sutra: 7
<yadi
somasyāsi
rājñaḥ
somāt
tvā
rājño
'dʰikrīṇāmi
yadi
varuṇasyāsi
rājño
varuṇāt
tvā
rājño
'dʰikrīṇāmi
[cf
.
GobʰGS
2.6.6>
_ity
ekaviṃśatyā
yavaiḥ
srajaṃ
parikirati
Sutra: 8
<anyā
vo
anyām
avatv
anyānyasyā
upāvata
sadʰrīcīḥ
savratā
bʰūtvāsyā
avata
vīryam
[PS
1.65.4]>
iti
saṃnayati
Sutra: 9
<mā
te
riṣan
kʰanitā
yasmai
ca
tvā
kʰanāmasi
\
dvipāc
catuṣpād
asmākaṃ
mā
riṣad
devy
oṣadʰe
\\
[PS
1.65.3]>
<srajo
nāmāsi>
<prajāpatiṣ
ṭvām
akʰanad
ātmane
śalyasraṃsanam
\
tāṃ
tvā
vayaṃ
kʰanāmasy
amuṣmai
tvā
śalyasraṃsanam
[-]>
ity
astamite
cʰattreṇa
vāntardʰāya
[ed
.
cāntar
-,
see
Caland
,
Kl
.
Schr
.
p
. 70]
pʰālena
kʰanati
Sutra: 10
<atra
tava
rādʰyatām
[-]>
ity
agram
avadadʰāti
Sutra: 11
<iha
mama
[-]>
_iti
mūlam
upayacʰati
Sutra: 12
ekasare
_anupalīḍʰe
kumāraḥ
Sutra: 13
darbʰeṇa
pariveṣṭya
keśeṣūpacr̥tati
Sutra: 14
evaṃ
ha
vibr̥haśākavr̥ṣe
Sutra: 15
avapanne
jarāyuṇi
_upoddʰaranti
Sutra: 16
srajena
_oṣadʰikʰananaṃ
vyākʰyātam
Sutra: 17
catvāri
_umāpʰalāni
pāṇau
_adbʰiḥ
ścotayate
Sutra: 18
saṃvartamāneṣu
kumāraḥ
Sutra: 19
brāhmaṇāyano
_aṅgāni
_abʰimr̥śati
Sutra: 20
puṃnāmadʰeye
kumāraḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.