TITUS
Atharva-Veda: Kausika-Sutra
Part No. 34
Kandika: 10[34]
Sutra: 1
<idaṃ
janāso
[ŚS
1.32.1]>
_ity
asyai
śiṃśapāśākʰāsūdakānte
śāntā
adʰiśiro
_avasiñcati
Sutra: 2
āvrajitāyai
Sutra: 3
<nissālām
[ŚS
2.14.1]>
ity
avatokāyai
kr̥ṣṇavasanāyai
triṣu
vimiteṣu
prāgdvārapratyagdvāreṣu
_apsu
saṃpātān
ānayati
Sutra: 4
palāśe
sīseṣūttarān
Sutra: 5
sīsāni
_adʰiṣṭʰāpyāplāvayati
Sutra: 6
nidʰāya
kr̥ṣṇaṃ
vrajati
Sutra: 7
ādīpya
brahmā
Sutra: 8
evaṃ
pūrvayoḥ
pr̥tʰaksaṃbʰārye
Sutra: 9
śākʰāsūktam
Sutra: 10
paścād
agner
abʰitaḥ
kāṇḍe
iṣīke
nidʰāyādʰyadʰi
dʰāyine
audumbarīr
ādʰāpayati
Sutra: 11
uttamāvrajitāyai
Sutra: 12
pativedanāni
Sutra: 13
<ā
no
agne
[ŚS
2.36.1]>
_ity
āgamakr̥śaram
āśayati
Sutra: 14
mr̥gākʰarād
vedyāṃ
mantroktāni
saṃpātavanti
dvāre
prayacʰati
Sutra: 15
udakaṃse
vrīhiyavau
jāmyai
niśi
hutvā
dakṣiṇena
prakrāmati
Sutra: 16
paścād
agneḥ
prakṣālya
saṃdʰāvya
saṃpātavatīṃ
<bʰagasya
nāvam
[ŚS
2.36.5]>
iti
mantroktam
Sutra: 17
saptadāmnyāṃ
saṃpātavatyāṃ
vatsān
pratyantān
+pracr̥tantī
+vahati
[ed
.:
pracr̥tanto
vahanti
;
Caland
,
AZ
,
p
. 113,
n
. 11]
Sutra: 18
ahatena
saṃpātavatā
r̥ṣabʰa
abʰyasyati
Sutra: 19
udardayati
yāṃ
diśam
Sutra: 20
jāmyai
<pra
yad
ete
[ŚS
5.1.4]>
_ity
āgamakr̥śaram
Sutra: 21
<imā
brahma
[ŚS
5.2.8]>
_iti
svasre
Sutra: 22
<ayam
ā
yāty
[ŚS
6.60.1]>
_iti
purā
kākasaṃpātād
aryamṇe
juhoti
Sutra: 23
antaḥsrāktiṣu
balīn
haranti
Sutra: 24
āpatanti
yataḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.