TITUS
Atharva-Veda: Kausika-Sutra
Part No. 34
Previous part

Kandika: 10[34] 
Sutra: 1    <idaṃ janāso [ŚS 1.32.1]>_ity asyai śiṃśapāśākʰāsūdakānte śāntā adʰiśiro_avasiñcati

Sutra: 2    
āvrajitāyai

Sutra: 3    
<nissālām [ŚS 2.14.1]> ity avatokāyai kr̥ṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣu_apsu saṃpātān ānayati

Sutra: 4    
palāśe sīseṣūttarān

Sutra: 5    
sīsāni_adʰiṣṭʰāpyāplāvayati

Sutra: 6    
nidʰāya kr̥ṣṇaṃ vrajati

Sutra: 7    
ādīpya brahmā

Sutra: 8    
evaṃ pūrvayoḥ pr̥tʰaksaṃbʰārye

Sutra: 9    
śākʰāsūktam

Sutra: 10    
paścād agner abʰitaḥ kāṇḍe iṣīke nidʰāyādʰyadʰi dʰāyine audumbarīr ādʰāpayati

Sutra: 11    
uttamāvrajitāyai

Sutra: 12    
pativedanāni

Sutra: 13    
no agne [ŚS 2.36.1]>_ity āgamakr̥śaram āśayati

Sutra: 14    
mr̥gākʰarād vedyāṃ mantroktāni saṃpātavanti dvāre prayacʰati

Sutra: 15    
udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati

Sutra: 16    
paścād agneḥ prakṣālya saṃdʰāvya saṃpātavatīṃ <bʰagasya nāvam [ŚS 2.36.5]> iti mantroktam

Sutra: 17    
saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān +pracr̥tantī +vahati [ed.: pracr̥tanto vahanti; Caland, AZ, p. 113, n. 11]

Sutra: 18    
ahatena saṃpātavatā r̥ṣabʰa abʰyasyati

Sutra: 19    
udardayati yāṃ diśam

Sutra: 20    
jāmyai <pra yad ete [ŚS 5.1.4]>_ity āgamakr̥śaram

Sutra: 21    
<imā brahma [ŚS 5.2.8]>_iti svasre

Sutra: 22    
<ayam ā yāty [ŚS 6.60.1]>_iti purā kākasaṃpātād aryamṇe juhoti

Sutra: 23    
antaḥsrāktiṣu balīn haranti

Sutra: 24    
āpatanti yataḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.