TITUS
Atharva-Veda: Kausika-Sutra
Part No. 35
Previous part

Kandika: 11[35] 
Sutra: 1    puṃsavanāni

Sutra: 2    
raja-udvāsāyāḥ puṃnakṣatre

Sutra: 3    
<yena vehad [ŚS 3.23.1]> iti bāṇaṃ mūrdʰni vibr̥hati badʰnāti

Sutra: 4    
pʰālacamase sarūpavatsāyā dudgʰe vrīhiyavau_avadʰāya mūrcʰayitvādʰyaṇḍe br̥hatīpalāśavidaryau pratinīya paidvam iva

Sutra: 5    
<parvatād divo [ŚS 5.25.1]>_ity āgamakr̥śaram āśayati

Sutra: 6    
yugatardmanā saṃpātavantaṃ dvitīyam

Sutra: 7    
kʰe lūnān_ca palāśatsarūn nivr̥tte nigʰr̥ṣyādʰāya śiśne grāmaṃ praviśati

Sutra: 8    
<śamīm aśvattʰa [ŚS 6.11.1]> iti mantrokte_agniṃ matʰitvā puṃsyāḥ sarpiṣi paidvam iva

Sutra: 9    
madʰumantʰe pāyayati

Sutra: 10    
kr̥ṣṇorṇābʰiḥ pariveṣṭyā badʰnāti

Sutra: 11    
<yantāsi [ŚS 6.80.2]>_iti mantroktaṃ badʰnāti

Sutra: 12    
<r̥dʰaṅmantro [ŚS 5.1.1]>_ity ekā <yatʰeyaṃ pr̥tʰivī [ŚS 6.17.1-4]>_<acyutā [cf. sakalapāṭʰa-mantras at KauśS 98.2, AVPariś 11.1.11]>_iti garbʰadr̥ṃhaṇāni

Sutra: 13    
jambʰagr̥hītāya pratʰamāvarjaṃ jyāṃ trir udgratʰya badʰnāti

Sutra: 14    
loṣṭān anvr̥caṃ prāśayati

Sutra: 15    
śyāmasikatābʰiḥ śayanaṃ parikirati

Sutra: 16    
yām icʰed vīraṃ janayed iti +dʰātr̥vyābʰir [ed.: dʰātar-; cf. Caland, Kl. Schr., p. 60] udaram abʰimantrayate

Sutra: 17    
<prajāpatir [ŚS 6.11.3/7.19.1]> iti prajākāmāyā upastʰe juhoti

Sutra: 18    
lohitājāpiśitāni_āśayati

Sutra: 19    
prapāntāni [ed. vrap-]

Sutra: 20    
<yau te mātā [ŚS 8.6.1]>_iti mantroktau badʰnāti

Sutra: 21    
<yatʰedaṃ bʰūmyā adʰi [ŚS 2.30.1]> <yatʰā vr̥kṣaṃ [ŚS 6.8.1]> <+vāñcʰa me [ŚS 6.9.1]> <yatʰāyaṃ vāho [ŚS 6.102.1]>_iti saṃspr̥ṣṭayor vr̥kṣalibujayoḥ śakalāvantareṣustʰakarāñjanakuṣṭʰamadugʰareṣmamatʰitatr̥ṇam ājyena saṃnīya saṃspr̥śati

Sutra: 22    
<uttudas tvā [ŚS 3.25.1]>_ity aṅgulyā_upanudati

Sutra: 23    
ekaviṃśatiṃ prācīnakaṇṭakān alaṃkr̥tān anūktān ādadʰāti

Sutra: 24    
kūdīprāntāni sasūtrāṇi

Sutra: 25    
navanītānvaktaṃ kuṣṭʰaṃ trir ahnaḥ pratapati trirātre

Sutra: 26    
dīrgʰotpale_avagr̥hya saṃviśati

Sutra: 27    
uṣṇodakaṃ tripāde pattaḥ +prabadʰya_[ed.: prabaddʰā; Bloomfield, SBE 42, p. 358, n. 3]_aṅguṣṭʰābʰyām ardayan_śete [ed. misprint: ardayañ cʰate; see Caland, Kl. Schr., p. 51]

Sutra: 28    
pratikr̥tim āvalekʰanīṃ dārbʰyūṣeṇa bʰāṅgajyena kaṇṭakaśalyayā_ulūkapattrayāsitālakāṇḍayā hr̥daye vidʰyati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.