TITUS
Atharva-Veda: Kausika-Sutra
Part No. 36
Previous part

Kandika: 12[36] 
Sutra: 1    <sahasraśr̥ṅgo [ŚS 4.5.1]>_iti svāpanam

Sutra: 2    
udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati

Sutra: 3    
evaṃ nagnaḥ

Sutra: 4    
ulūkʰalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abʰimantrayate

Sutra: 5    
<astʰād dyaur [ŚS 6.77.1/6.44.1]> iti niveṣṭanam

Sutra: 6    
āveṣṭanena vaṃśāgram avabadʰya madʰyamāyāṃ badʰnāti

Sutra: 7    
śayanapādam utpale ca

Sutra: 8    
ākr̥ṣte ca

Sutra: 9    
ākarṣeṇa tilān_juhoti

Sutra: 10    
<idaṃ yat preṇyaḥ [ŚS 6.89.1]>_iti śiraḥkarṇam abʰimantrayate

Sutra: 11    
keśān dʰārayati

Sutra: 12    
<bʰagena [ŚS 6.129.1]> <nyastikā [ŚS 6.139.1]>_<idaṃ kʰanāmi [ŚS 7.38.1]>_iti sauvarcalam oṣadʰivat_śuklaprasūnaṃ śirasi_upacr̥tya grāmaṃ praviśati

Sutra: 13    
<ratʰajitāṃ [ŚS 6.130.1]>_iti māṣasmarān nivapati

Sutra: 14    
śarabʰr̥ṣṭīr ādīptāḥ pratidiśam abʰyasyati_arvācyā āvalekʰanyāḥ

Sutra: 15    
<bʰagam asyā varca [ŚS 1.14.1]> iti mālāniṣpramandadantadʰāvanakeśamīśānahatāyā anustaraṇyā kośam ulūkʰaladaraṇe triśile nikʰanati

Sutra: 16    
mālām upamatʰyānvāha

Sutra: 17    
trīṇi keśamaṇḍalāni kr̥ṣṇasūtrena vigratʰya triśile_aśmottarāṇi vyatyāsam

Sutra: 18    
atʰāsyai bʰagam utkʰanati <yaṃ te bʰagaṃ nicakʰnus triśile yaṃ catuḥśile \ idaṃ tam utkʰanāmi prajayā ca dʰanena ca [-]>_iti

Sutra: 19    
<imāṃ kʰanāmy [ŚS 3.18.1]>_iti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati

Sutra: 20    
<abʰi te 'dʰāṃ [ŚS 3.18.6a]>_ity adʰastāt palāśam upacr̥tati

Sutra: 21    
<upa te 'dʰāṃ [ŚS 3.18.6b]>_ity upari_upāsyati

Sutra: 22    
kāmaṃ vineṣyamāṇo_apāgʰenāsaṃkʰyātāḥ śarkarāḥ parikiran vrajati

Sutra: 23    
saṃmr̥dnan_japati

Sutra: 24    
asaṃmr̥dnan

Sutra: 25    
<īrṣyāyā dʰrājiṃ [ŚS 6.18.1]> <janād viśvajanīnāt [ŚS 7.45.1]> <tvāṣṭreṇāhaṃ [ŚS 7.74.3]>_iti pratijāpaḥ pradānābʰimarśanāni

Sutra: 26    
pratʰamena vakṣaṇāsu mantroktam

Sutra: 27    
<agner iva [ŚS 7.45.2]>_iti paraśupʰāṇṭam

Sutra: 28    
<ava jyām iva [ŚS 6.42.1]>_iti dr̥ṣṭvāśmānam ādatte

Sutra: 29    
dvitīyayābʰinidadʰāti

Sutra: 30    
tr̥tīyayābʰiniṣṭʰīvati

Sutra: 31    
cʰāyāyāṃ sajyaṃ karoti

Sutra: 32    
<ayaṃ darbʰo [ŚS 6.43.1]>_ity oṣadʰivat

Sutra: 33    
<agne jātān [ŚS 7.34.1]> iti na vīraṃ janayet <prānyān [ŚS 7.35.1]> iti na vijāyeta_ity aśvatarīmūtram aśmamaṇḍalābʰyāṃ saṃgʰr̥ṣya bʰakte_alaṃkāre

Sutra: 34    
sīmantam anvīkṣate

Sutra: 35    
<api vr̥śca [ŚS 7.90.1]>_iti jāyāyai jāram anvāha

Sutra: 36    
klībapade bādʰakaṃ dʰanur vr̥ścati

Sutra: 37    
āśaye_aśmānaṃ praharati

Sutra: 38    
<tr̥ṣṭike [ŚS 7.113.1]>_iti bāṇāparṇīm

Sutra: 39    
te dade [ŚS 7.114.1]>_iti mantroktāni saṃspr̥śati

Sutra: 40    
api cānvāhāpi cānvāha



Sutra: col    
iti atʰarvavede kauśikasūtre caturtʰo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.