TITUS
Atharva-Veda: Kausika-Sutra
Part No. 36
Kandika: 12[36]
Sutra: 1
<sahasraśr̥ṅgo
[ŚS
4.5.1]>
_iti
svāpanam
Sutra: 2
udapātreṇa
saṃpātavatā
śālāṃ
saṃprokṣyāparasmin
dvārapakṣe
nyubjati
Sutra: 3
evaṃ
nagnaḥ
Sutra: 4
ulūkʰalam
uttarāṃ
sraktiṃ
dakṣiṇaśayanapādaṃ
tantūn
abʰimantrayate
Sutra: 5
<astʰād
dyaur
[ŚS
6.77.1/6.44.1]>
iti
niveṣṭanam
Sutra: 6
āveṣṭanena
vaṃśāgram
avabadʰya
madʰyamāyāṃ
badʰnāti
Sutra: 7
śayanapādam
utpale
ca
Sutra: 8
ākr̥ṣte
ca
Sutra: 9
ākarṣeṇa
tilān
_juhoti
Sutra: 10
<idaṃ
yat
preṇyaḥ
[ŚS
6.89.1]>
_iti
śiraḥkarṇam
abʰimantrayate
Sutra: 11
keśān
dʰārayati
Sutra: 12
<bʰagena
mā
[ŚS
6.129.1]>
<nyastikā
[ŚS
6.139.1]>
_
<idaṃ
kʰanāmi
[ŚS
7.38.1]>
_iti
sauvarcalam
oṣadʰivat
_śuklaprasūnaṃ
śirasi
_upacr̥tya
grāmaṃ
praviśati
Sutra: 13
<ratʰajitāṃ
[ŚS
6.130.1]>
_iti
māṣasmarān
nivapati
Sutra: 14
śarabʰr̥ṣṭīr
ādīptāḥ
pratidiśam
abʰyasyati
_arvācyā
āvalekʰanyāḥ
Sutra: 15
<bʰagam
asyā
varca
[ŚS
1.14.1]>
iti
mālāniṣpramandadantadʰāvanakeśamīśānahatāyā
anustaraṇyā
vā
kośam
ulūkʰaladaraṇe
triśile
nikʰanati
Sutra: 16
mālām
upamatʰyānvāha
Sutra: 17
trīṇi
keśamaṇḍalāni
kr̥ṣṇasūtrena
vigratʰya
triśile
_aśmottarāṇi
vyatyāsam
Sutra: 18
atʰāsyai
bʰagam
utkʰanati
<yaṃ
te
bʰagaṃ
nicakʰnus
triśile
yaṃ
catuḥśile
\
idaṃ
tam
utkʰanāmi
prajayā
ca
dʰanena
ca
[-]>
_iti
Sutra: 19
<imāṃ
kʰanāmy
[ŚS
3.18.1]>
_iti
bāṇāparṇīṃ
lohitājāyā
drapsena
saṃnīya
śayanam
anuparikirati
Sutra: 20
<abʰi
te
'dʰāṃ
[ŚS
3.18.6a]>
_ity
adʰastāt
palāśam
upacr̥tati
Sutra: 21
<upa
te
'dʰāṃ
[ŚS
3.18.6b]>
_ity
upari
_upāsyati
Sutra: 22
kāmaṃ
vineṣyamāṇo
_apāgʰenāsaṃkʰyātāḥ
śarkarāḥ
parikiran
vrajati
Sutra: 23
saṃmr̥dnan
_japati
Sutra: 24
asaṃmr̥dnan
Sutra: 25
<īrṣyāyā
dʰrājiṃ
[ŚS
6.18.1]>
<janād
viśvajanīnāt
[ŚS
7.45.1]>
<tvāṣṭreṇāhaṃ
[ŚS
7.74.3]>
_iti
pratijāpaḥ
pradānābʰimarśanāni
Sutra: 26
pratʰamena
vakṣaṇāsu
mantroktam
Sutra: 27
<agner
iva
[ŚS
7.45.2]>
_iti
paraśupʰāṇṭam
Sutra: 28
<ava
jyām
iva
[ŚS
6.42.1]>
_iti
dr̥ṣṭvāśmānam
ādatte
Sutra: 29
dvitīyayābʰinidadʰāti
Sutra: 30
tr̥tīyayābʰiniṣṭʰīvati
Sutra: 31
cʰāyāyāṃ
sajyaṃ
karoti
Sutra: 32
<ayaṃ
darbʰo
[ŚS
6.43.1]>
_ity
oṣadʰivat
Sutra: 33
<agne
jātān
[ŚS
7.34.1]>
iti
na
vīraṃ
janayet
<prānyān
[ŚS
7.35.1]>
iti
na
vijāyeta
_ity
aśvatarīmūtram
aśmamaṇḍalābʰyāṃ
saṃgʰr̥ṣya
bʰakte
_alaṃkāre
Sutra: 34
sīmantam
anvīkṣate
Sutra: 35
<api
vr̥śca
[ŚS
7.90.1]>
_iti
jāyāyai
jāram
anvāha
Sutra: 36
klībapade
bādʰakaṃ
dʰanur
vr̥ścati
Sutra: 37
āśaye
_aśmānaṃ
praharati
Sutra: 38
<tr̥ṣṭike
[ŚS
7.113.1]>
_iti
bāṇāparṇīm
Sutra: 39
<ā
te
dade
[ŚS
7.114.1]>
_iti
mantroktāni
saṃspr̥śati
Sutra: 40
api
cānvāhāpi
cānvāha
Sutra: col
iti
atʰarvavede
kauśikasūtre
caturtʰo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.