TITUS
Atharva-Veda: Kausika-Sutra
Part No. 38
Previous part

Kandika: 2[38] 
Sutra: 1    <jarāyujaḥ [ŚS 1.12.1]>_iti durdinam āyan pratyuttiṣṭʰati

Sutra: 2    
anvr̥cam udavajraiḥ

Sutra: 3    
asi_ulmukakiṣkurūn ādāya

Sutra: 4    
nagno lalāṭam unmr̥jānaḥ

Sutra: 5    
utsādya bāhyato_aṅgārakapāle śigruśarkarā juhoti

Sutra: 6    
kerārkau_ādadʰāti

Sutra: 7    
varṣaparītaḥ pratilomakarṣitas triḥ parikramya kʰadāyām arkaṃ kṣipraṃ saṃvapati

Sutra: 8    
<namas te astu [ŚS 1.13.1]> <yas te pr̥tʰu stanayitnur [ŚS 7.11.1]> ity aśaniyuktam apādāya

Sutra: 9    
pratʰamasya somadarbʰakeśānīkuṣṭʰalākṣāmañjiṣṭʰībadaraharidraṃ bʰūrjaśakalena pariveṣṭya mantʰaśirasi_urvarāmadʰye nikʰanati

Sutra: 10    
dadʰi navenāśnāti saṃharaṇāt

Sutra: 11    
āśāpālīyaṃ tr̥tīyāvarjaṃ dr̥ṃhaṇāni

Sutra: 12    
bʰaumasya dr̥tikarmāṇi

Sutra: 13    
puroḍāśān aśmottarān antaḥsraktiṣu nidadʰāti

Sutra: 14    
ubʰayān saṃpātavataḥ

Sutra: 15    
sabʰābʰāgadʰāneṣu ca

Sutra: 16    
asaṃtāpe jyotirāyatanasya_ekato_anyaṃ śayāno bʰaumaṃ japati

Sutra: 17    
<iyaṃ vīrun [ŚS 1.34.1]>_iti madugʰaṃ kʰādann aparājitāt pariṣadam āvrajati

Sutra: 18    
<nec cʰatruḥ [ŚS 2.27.1]>_iti pāṭāmūlaṃ pratiprāśitam

Sutra: 19    
anvāha

Sutra: 20    
badʰnāti

Sutra: 21    
mālāṃ saptapalāśīṃ dʰārayati

Sutra: 22    
<ye bʰakṣayanto [ŚS 2.35.1]>_iti pariṣadi_ekabʰaktam anvīkṣamāṇo bʰuṅkte

Sutra: 23    
<brahma jajñānaṃ [ŚS 4.1.1]>_ity adʰyāyān upākariṣyann abʰivyāhārayati

Sutra: 24    
prāśam ākʰyāsyan

Sutra: 25    
brahmodyaṃ vadiṣyan

Sutra: 26    
<mamāgne varco [ŚS 5.3.1]>_iti vibʰuṅkṣyamāṇaḥ pramattarajjuṃ badʰnāti

Sutra: 27    
<sabʰā ca [ŚS 7.12.1]>_iti bʰakṣayati

Sutra: 28    
stʰūṇe gr̥hṇāti_upatiṣṭʰate

Sutra: 29    
<yad vadāmi [ŚS 12.1.58]>_iti mantroktam

Sutra: 30    
<aham asmi [ŚS 12.1.54]>_ity aparājitāt pariṣadam āvrajati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.