TITUS
Atharva-Veda: Kausika-Sutra
Part No. 38
Kandika: 2[38]
Sutra: 1
<jarāyujaḥ
[ŚS
1.12.1]>
_iti
durdinam
āyan
pratyuttiṣṭʰati
Sutra: 2
anvr̥cam
udavajraiḥ
Sutra: 3
asi
_ulmukakiṣkurūn
ādāya
Sutra: 4
nagno
lalāṭam
unmr̥jānaḥ
Sutra: 5
utsādya
bāhyato
_aṅgārakapāle
śigruśarkarā
juhoti
Sutra: 6
kerārkau
_ādadʰāti
Sutra: 7
varṣaparītaḥ
pratilomakarṣitas
triḥ
parikramya
kʰadāyām
arkaṃ
kṣipraṃ
saṃvapati
Sutra: 8
<namas
te
astu
[ŚS
1.13.1]>
<yas
te
pr̥tʰu
stanayitnur
[ŚS
7.11.1]>
ity
aśaniyuktam
apādāya
Sutra: 9
pratʰamasya
somadarbʰakeśānīkuṣṭʰalākṣāmañjiṣṭʰībadaraharidraṃ
bʰūrjaśakalena
pariveṣṭya
mantʰaśirasi
_urvarāmadʰye
nikʰanati
Sutra: 10
dadʰi
navenāśnāti
_ā
saṃharaṇāt
Sutra: 11
āśāpālīyaṃ
tr̥tīyāvarjaṃ
dr̥ṃhaṇāni
Sutra: 12
bʰaumasya
dr̥tikarmāṇi
Sutra: 13
puroḍāśān
aśmottarān
antaḥsraktiṣu
nidadʰāti
Sutra: 14
ubʰayān
saṃpātavataḥ
Sutra: 15
sabʰābʰāgadʰāneṣu
ca
Sutra: 16
asaṃtāpe
jyotirāyatanasya
_ekato
_anyaṃ
śayāno
bʰaumaṃ
japati
Sutra: 17
<iyaṃ
vīrun
[ŚS
1.34.1]>
_iti
madugʰaṃ
kʰādann
aparājitāt
pariṣadam
āvrajati
Sutra: 18
<nec
cʰatruḥ
[ŚS
2.27.1]>
_iti
pāṭāmūlaṃ
pratiprāśitam
Sutra: 19
anvāha
Sutra: 20
badʰnāti
Sutra: 21
mālāṃ
saptapalāśīṃ
dʰārayati
Sutra: 22
<ye
bʰakṣayanto
[ŚS
2.35.1]>
_iti
pariṣadi
_ekabʰaktam
anvīkṣamāṇo
bʰuṅkte
Sutra: 23
<brahma
jajñānaṃ
[ŚS
4.1.1]>
_ity
adʰyāyān
upākariṣyann
abʰivyāhārayati
Sutra: 24
prāśam
ākʰyāsyan
Sutra: 25
brahmodyaṃ
vadiṣyan
Sutra: 26
<mamāgne
varco
[ŚS
5.3.1]>
_iti
vibʰuṅkṣyamāṇaḥ
pramattarajjuṃ
badʰnāti
Sutra: 27
<sabʰā
ca
mā
[ŚS
7.12.1]>
_iti
bʰakṣayati
Sutra: 28
stʰūṇe
gr̥hṇāti
_upatiṣṭʰate
Sutra: 29
<yad
vadāmi
[ŚS
12.1.58]>
_iti
mantroktam
Sutra: 30
<aham
asmi
[ŚS
12.1.54]>
_ity
aparājitāt
pariṣadam
āvrajati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.