TITUS
Atharva-Veda: Kausika-Sutra
Part No. 39
Kandika: 3[39]
Sutra: 1
<dūṣyā
dūṣir
asi
[ŚS
2.11.1]>
_iti
srāktyaṃ
badʰnāti
Sutra: 2
purastād
agneḥ
piśaṅgaṃ
gāṃ
kārayati
Sutra: 3
paścād
agner
lohitājam
Sutra: 4
yūṣapiśitārtʰam
Sutra: 5
mantroktāḥ
Sutra: 6
vāśākāmpīlasitīvārasadaṃpuṣpā
avadʰāya
Sutra: 7
<dūṣyā
duṣir
asi
[ŚS
2.11.1]>
<ye
purastāj
[ŚS
4.40.1]>
_
<īśānāṃ
tvā
[ŚS
4.17.1]>
<samaṃ
jyotiḥ
[ŚS
4.18.1]>
_
<uto
asy
abandʰukr̥d
[ŚS
4.19.1]>
_
<suparṇas
tvā
[ŚS
5.14.1]>
_
<yāṃ
te
cakrur
[ŚS
5.31.1]>
<ayaṃ
pratisaro
[ŚS
8.5.1]>
<yāṃ
kalpayanti
[ŚS
10.1.1]>
_iti
mahāśāntim
āvapate
Sutra: 8
niśi
_avamucya
_uṣṇīṣī
_agrataḥ
prokṣan
vrajati
Sutra: 9
yatāyai
yatāyai
śāntāyai
śāntivāyai
bʰadrāyai
bʰadrāvati
syonāyai
śagmāyai
śivāyai
sumaṅgali
prajāvati
suśīme
[ed
.:
+susīme]
_ahaṃ
vāmābʰūr
iti
Sutra: 10
abʰāvād
apavidʰyati
Sutra: 11
kr̥tyayāmitracakṣuṣā
samīkṣan
[note
Speijer
Museum
9 251:
conj
.
samakṣaṃ]
<kr̥tavyadʰani
[ŚS
5.14.9]>
_ity
avaliptaṃ
kr̥tyayā
vidʰyati
Sutra: 12
uktāvalekʰanīm
Sutra: 13
<dūṣyā
duṣir
asi
[ŚS
2.11.1]>
_iti
darvyā
triḥ
sārūpavatsenāpodakena
matʰitena
gulpʰān
pariṣiñcati
Sutra: 14
śakalenāvasicya
yūṣapiśitāni
_āśayati
Sutra: 15
yaṣṭibʰis
_carma
pinahya
praiṣakr̥t
parikramya
bandʰān
muñcati
saṃdaṃśena
Sutra: 16
anyatpārśvīṃ
saṃveśayati
Sutra: 17
śakalenoktam
Sutra: 18
<abʰyaktā
[ŚS
10.1.25]>
_iti
navanītena
mantroktam
Sutra: 19
darbʰarajjvā
saṃnahya
_
<uttiṣṭʰaiva
[ŚS
10.1.20c]>
_ity
uttʰāpayati
Sutra: 20
savyena
dīpaṃ
dakṣiṇena
_udakālābu
_ādāya
vāgyatāḥ
Sutra: 21
praiṣakr̥d
agrataḥ
Sutra: 22
anāvr̥tam
Sutra: 23
agoṣpadam
Sutra: 24
anudakakʰātam
Sutra: 25
dakṣiṇāpravaṇe
vā
svayaṃdīrṇe
vā
svakr̥te
vā
_iriṇe
_anyāśāyāṃ
vā
nidadʰāti
Sutra: 26
alābunā
dīpam
avasicya
<yatʰā
sūryo
[ŚS
10.1.32]>
_ity
āvr̥tyāvrajati
Sutra: 27
tiṣṭʰan
_tiṣṭʰantīṃ
mahāśāntim
uccair
abʰinigadati
Sutra: 28
marmāṇi
saṃprokṣante
Sutra: 29
kr̥ṣṇasīreṇa
karṣati
Sutra: 30
adʰi
sīrebʰyo
daśa
dakṣiṇā
Sutra: 31
abʰicāradeśā
mantreṣu
vijñāyante
tāni
marmāṇi
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.