TITUS
Atharva-Veda: Kausika-Sutra
Part No. 39
Previous part

Kandika: 3[39] 
Sutra: 1    <dūṣyā dūṣir asi [ŚS 2.11.1]>_iti srāktyaṃ badʰnāti

Sutra: 2    
purastād agneḥ piśaṅgaṃ gāṃ kārayati

Sutra: 3    
paścād agner lohitājam

Sutra: 4    
yūṣapiśitārtʰam

Sutra: 5    
mantroktāḥ

Sutra: 6    
vāśākāmpīlasitīvārasadaṃpuṣpā avadʰāya

Sutra: 7    
<dūṣyā duṣir asi [ŚS 2.11.1]> <ye purastāj [ŚS 4.40.1]>_<īśānāṃ tvā [ŚS 4.17.1]> <samaṃ jyotiḥ [ŚS 4.18.1]>_<uto asy abandʰukr̥d [ŚS 4.19.1]>_<suparṇas tvā [ŚS 5.14.1]>_<yāṃ te cakrur [ŚS 5.31.1]> <ayaṃ pratisaro [ŚS 8.5.1]> <yāṃ kalpayanti [ŚS 10.1.1]>_iti mahāśāntim āvapate

Sutra: 8    
niśi_avamucya_uṣṇīṣī_agrataḥ prokṣan vrajati

Sutra: 9    
yatāyai yatāyai śāntāyai śāntivāyai bʰadrāyai bʰadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme [ed.: +susīme]_ahaṃ vāmābʰūr iti

Sutra: 10    
abʰāvād apavidʰyati

Sutra: 11    
kr̥tyayāmitracakṣuṣā samīkṣan [note Speijer Museum 9 251: conj. samakṣaṃ] <kr̥tavyadʰani [ŚS 5.14.9]>_ity avaliptaṃ kr̥tyayā vidʰyati

Sutra: 12    
uktāvalekʰanīm

Sutra: 13    
<dūṣyā duṣir asi [ŚS 2.11.1]>_iti darvyā triḥ sārūpavatsenāpodakena matʰitena gulpʰān pariṣiñcati

Sutra: 14    
śakalenāvasicya yūṣapiśitāni_āśayati

Sutra: 15    
yaṣṭibʰis_carma pinahya praiṣakr̥t parikramya bandʰān muñcati saṃdaṃśena

Sutra: 16    
anyatpārśvīṃ saṃveśayati

Sutra: 17    
śakalenoktam

Sutra: 18    
<abʰyaktā [ŚS 10.1.25]>_iti navanītena mantroktam

Sutra: 19    
darbʰarajjvā saṃnahya_<uttiṣṭʰaiva [ŚS 10.1.20c]>_ity uttʰāpayati

Sutra: 20    
savyena dīpaṃ dakṣiṇena_udakālābu_ādāya vāgyatāḥ

Sutra: 21    
praiṣakr̥d agrataḥ

Sutra: 22    
anāvr̥tam

Sutra: 23    
agoṣpadam

Sutra: 24    
anudakakʰātam

Sutra: 25    
dakṣiṇāpravaṇe svayaṃdīrṇe svakr̥te _iriṇe_anyāśāyāṃ nidadʰāti

Sutra: 26    
alābunā dīpam avasicya <yatʰā sūryo [ŚS 10.1.32]>_ity āvr̥tyāvrajati

Sutra: 27    
tiṣṭʰan_tiṣṭʰantīṃ mahāśāntim uccair abʰinigadati

Sutra: 28    
marmāṇi saṃprokṣante

Sutra: 29    
kr̥ṣṇasīreṇa karṣati

Sutra: 30    
adʰi sīrebʰyo daśa dakṣiṇā

Sutra: 31    
abʰicāradeśā mantreṣu vijñāyante tāni marmāṇi



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.