TITUS
Atharva-Veda: Kausika-Sutra
Part No. 40
Kandika: 4[40]
Sutra: 1
<yad
adaḥ
saṃprayatīr
[ŚS
3.13.1]>
iti
yena
_icʰet
_nadī
pratipadyeta
_iti
prasiñcan
vrajati
Sutra: 2
kāśadividʰuvakavetasān
niminoti
Sutra: 3
<idaṃ
va
āpo
[ŚS
3.13.7a]>
_iti
hiraṇyam
adʰidadʰāti
Sutra: 4
<ayaṃ
vatsa
[ŚS
3.13.7b]>
itīṣīkāñjimaṇḍūkaṃ
nīlalohitābʰyāṃ
sakakṣaṃ
baddʰvā
Sutra: 5
<ihettʰam
[ŚS
3.13.7c]>
ity
avakayā
pracʰādayati
Sutra: 6
<yatredaṃ
[ŚS
3.13.7d]>
_iti
ninayati
Sutra: 7
mārutaṃ
kṣīraudanaṃ
mārutaśr̥taṃ
mārutaiḥ
paristīrya
mārutena
sruveṇa
mārutenājyena
varuṇāya
trir
juhoti
Sutra: 8
uktam
upamantʰanam
Sutra: 9
dadʰimantʰaṃ
baliṃ
hr̥tvā
saṃprokṣaṇībʰyāṃ
prasiñcan
vrajati
Sutra: 10
pāṇinā
vetreṇa
vā
pratyāhatya
_upari
nipadyate
Sutra: 11
<ayaṃ
te
yonir
[ŚS
3.20.1]>
ity
araṇyor
agniṃ
samāropayati
Sutra: 12
ātmani
vā
Sutra: 13
<upāvaroha
jātavedaḥ
punar
devo
devebʰyo
havyaṃ
vaha
prajānan
\
ānandino
modamānāḥ
suvīrā
indʰīmahi
tvā
śaradāṃ
śatāni
[cf
.
TB
2.5.8.8,
ŚāṅkʰŚS
2.17.1,
ŚāṅkʰGS
5.1.7]>
_ity
upāvarohayati
Sutra: 14
<yāṃ
tvā
gandʰarvo
akʰanad
[ŚS
4.4.1 (=
PS
4.5.1)]>
<vr̥ṣaṇas
te
kʰanitāro
vr̥ṣā
tvam
asy
oṣadʰe
\
vr̥ṣāsi
vr̥ṣṇyāvati
vr̥ṣaṇe
tvā
kʰanāmasi
[PS
4.5.2]>
_ity
uccʰuṣmāparivyādʰāv
āyasena
kʰanati
Sutra: 15
dugdʰe
pʰāṇṭau
_+adʰijyam
upastʰa+
[ed
.:
adijyopastʰa
;
cf
.
Bloomfield
,
SBE
42,
p
. 369,
n
. 2]
ādʰāya
pibati
Sutra: 16
mayūkʰe
musale
vāsīno
<yatʰāsitaḥ
[ŚS
6.72.1]>
_ity
ekārkasūtram
ārkaṃ
badʰnāti
Sutra: 17
<yāvad
aṅgīnaṃ
[ŚS
6.72.3]>
_ity
asitaskandʰam
asitavālena
Sutra: 18
<ā
vr̥ṣāyasva
[ŚS
6.101.1]>
_ity
ubʰayam
apyeti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.