TITUS
Atharva-Veda: Kausika-Sutra
Part No. 40
Previous part

Kandika: 4[40] 
Sutra: 1    <yad adaḥ saṃprayatīr [ŚS 3.13.1]> iti yena_icʰet_nadī pratipadyeta_iti prasiñcan vrajati

Sutra: 2    
kāśadividʰuvakavetasān niminoti

Sutra: 3    
<idaṃ va āpo [ŚS 3.13.7a]>_iti hiraṇyam adʰidadʰāti

Sutra: 4    
<ayaṃ vatsa [ŚS 3.13.7b]> itīṣīkāñjimaṇḍūkaṃ nīlalohitābʰyāṃ sakakṣaṃ baddʰvā

Sutra: 5    
<ihettʰam [ŚS 3.13.7c]> ity avakayā pracʰādayati

Sutra: 6    
<yatredaṃ [ŚS 3.13.7d]>_iti ninayati

Sutra: 7    
mārutaṃ kṣīraudanaṃ mārutaśr̥taṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti

Sutra: 8    
uktam upamantʰanam

Sutra: 9    
dadʰimantʰaṃ baliṃ hr̥tvā saṃprokṣaṇībʰyāṃ prasiñcan vrajati

Sutra: 10    
pāṇinā vetreṇa pratyāhatya_upari nipadyate

Sutra: 11    
<ayaṃ te yonir [ŚS 3.20.1]> ity araṇyor agniṃ samāropayati

Sutra: 12    
ātmani

Sutra: 13    
<upāvaroha jātavedaḥ punar devo devebʰyo havyaṃ vaha prajānan \ ānandino modamānāḥ suvīrā indʰīmahi tvā śaradāṃ śatāni [cf. TB 2.5.8.8, ŚāṅkʰŚS 2.17.1, ŚāṅkʰGS 5.1.7]>_ity upāvarohayati

Sutra: 14    
<yāṃ tvā gandʰarvo akʰanad [ŚS 4.4.1 (= PS 4.5.1)]> <vr̥ṣaṇas te kʰanitāro vr̥ṣā tvam asy oṣadʰe \ vr̥ṣāsi vr̥ṣṇyāvati vr̥ṣaṇe tvā kʰanāmasi [PS 4.5.2]>_ity uccʰuṣmāparivyādʰāv āyasena kʰanati

Sutra: 15    
dugdʰe pʰāṇṭau_+adʰijyam upastʰa+ [ed.: adijyopastʰa; cf. Bloomfield, SBE 42, p. 369, n. 2] ādʰāya pibati

Sutra: 16    
mayūkʰe musale vāsīno <yatʰāsitaḥ [ŚS 6.72.1]>_ity ekārkasūtram ārkaṃ badʰnāti

Sutra: 17    
<yāvad aṅgīnaṃ [ŚS 6.72.3]>_ity asitaskandʰam asitavālena

Sutra: 18    
vr̥ṣāyasva [ŚS 6.101.1]>_ity ubʰayam apyeti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.