TITUS
Atharva-Veda: Kausika-Sutra
Part No. 41
Kandika: 5[41]
Sutra: 1
<samutpatantu
[ŚS
4.15.1]>
<pra
nabʰasva
[ŚS
7.18.1]>
_iti
varṣakāmo
dvādaśarātram
anuśuṣyet
Sutra: 2
sarvavrata
upaśrāmyati
Sutra: 3
maruto
yajate
yatʰā
varuṇaṃ
juhoti
Sutra: 4
oṣadʰīḥ
saṃpātavatīḥ
praveśyābʰinyubjati
Sutra: 5
viplāvayeta
Sutra: 6
śvaśira-eṭakaśiraḥkeśajaradupānaho
vaṃśāgre
prabadʰya
yodʰayati
Sutra: 7
udapātreṇa
saṃpātavatā
saṃprokṣyāmapātraṃ
tripāde
_aśmānam
avadʰāyāpsu
nidadʰāti
Sutra: 8
<ayaṃ
te
yonir
[ŚS
3.20.1]>
<ā
no
bʰara
[ŚS
5.7.1]>
<dʰītī
vā
[ŚS
7.1.1]>
_ity
artʰam
uttʰāsyann
upadadʰīta
Sutra: 9
japati
Sutra: 10
pūrvāsu
_aṣāḍʰāsu
gartaṃ
kʰanati
Sutra: 11
uttarāsu
saṃcinoti
Sutra: 12
ādevanaṃ
saṃstīrya
Sutra: 13
<udbʰindatīṃ
saṃjayantīm
[ŚS
4.38.1]>
_
<yatʰā
vr̥kṣam
aśanir
[ŚS
7.50.1]>
<idam
ugrāya
[ŚS
7.109.1]>
_iti
vāsitān
akṣān
nivapati
Sutra: 14
<ambayo
yanty
[ŚS
1.4.1]>
_śaṃbʰumayobʰū
[ŚS
1.5, 1.6]
<hiraṇyavarṇāḥ
[ŚS
1.33.1]>
_
<yad
adaḥ
[ŚS
3.13.1]>
<punantu
mā
[ŚS
6.19.1]>
<sasruṣīs
[ŚS
6.23.1]>
_
<himavataḥ
pra
sravanti
[ŚS
6.24.1]>
<vāyoḥ
pūtaḥ
pavitreṇa
[ŚS
6.51.1]>
<śaṃ
ca
no
mayaś
ca
no
[ŚS
6.57.3]>
_
<anaḍudbʰyas
tvaṃ
pratʰamaṃ
[ŚS
6.59.1]>
<mahyam
āpo
[ŚS
6.61.1]>
<vaiśvānaro
raśmibʰir
[ŚS
6.62.1]>
ity
abʰivarṣaṇāvasecanānām
Sutra: 15
uttamena
vācaspatiliṅgābʰir
udyantam
upatiṣṭʰate
Sutra: 16
snāto
_ahatavasano
niktvāhatam
ācʰādayati
Sutra: 17
dadāti
Sutra: 18
<yatʰā
māṃsam
[ŚS
6.70.1]>
iti
vacanam
Sutra: 19
vatsaṃ
saṃdʰāvya
gomūtreṇāvasicya
triḥ
pariṇīya
_upacr̥tati
Sutra: 20
śiraḥkarṇam
abʰimantrayate
Sutra: 21
<vātaraṃhā
[ŚS
6.92.1]>
iti
snāte
_aśve
saṃpātān
abʰyatinayati
Sutra: 22
palāśe
cūrṇeṣūttarān
Sutra: 23
ācamayati
Sutra: 24
āplāvayati
Sutra: 25
cūrṇair
avakirati
Sutra: 26
trir
<ekayā
ca
[ŚS
7.4.1]>
_iti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.