TITUS
Atharva-Veda: Kausika-Sutra
Part No. 41
Previous part

Kandika: 5[41] 
Sutra: 1    <samutpatantu [ŚS 4.15.1]> <pra nabʰasva [ŚS 7.18.1]>_iti varṣakāmo dvādaśarātram anuśuṣyet

Sutra: 2    
sarvavrata upaśrāmyati

Sutra: 3    
maruto yajate yatʰā varuṇaṃ juhoti

Sutra: 4    
oṣadʰīḥ saṃpātavatīḥ praveśyābʰinyubjati

Sutra: 5    
viplāvayeta

Sutra: 6    
śvaśira-eṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadʰya yodʰayati

Sutra: 7    
udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde_aśmānam avadʰāyāpsu nidadʰāti

Sutra: 8    
<ayaṃ te yonir [ŚS 3.20.1]> no bʰara [ŚS 5.7.1]> <dʰītī [ŚS 7.1.1]>_ity artʰam uttʰāsyann upadadʰīta

Sutra: 9    
japati

Sutra: 10    
pūrvāsu_aṣāḍʰāsu gartaṃ kʰanati

Sutra: 11    
uttarāsu saṃcinoti

Sutra: 12    
ādevanaṃ saṃstīrya

Sutra: 13    
<udbʰindatīṃ saṃjayantīm [ŚS 4.38.1]>_<yatʰā vr̥kṣam aśanir [ŚS 7.50.1]> <idam ugrāya [ŚS 7.109.1]>_iti vāsitān akṣān nivapati

Sutra: 14    
<ambayo yanty [ŚS 1.4.1]>_śaṃbʰumayobʰū [ŚS 1.5, 1.6] <hiraṇyavarṇāḥ [ŚS 1.33.1]>_<yad adaḥ [ŚS 3.13.1]> <punantu [ŚS 6.19.1]> <sasruṣīs [ŚS 6.23.1]>_<himavataḥ pra sravanti [ŚS 6.24.1]> <vāyoḥ pūtaḥ pavitreṇa [ŚS 6.51.1]> <śaṃ ca no mayaś ca no [ŚS 6.57.3]>_<anaḍudbʰyas tvaṃ pratʰamaṃ [ŚS 6.59.1]> <mahyam āpo [ŚS 6.61.1]> <vaiśvānaro raśmibʰir [ŚS 6.62.1]> ity abʰivarṣaṇāvasecanānām

Sutra: 15    
uttamena vācaspatiliṅgābʰir udyantam upatiṣṭʰate

Sutra: 16    
snāto_ahatavasano niktvāhatam ācʰādayati

Sutra: 17    
dadāti

Sutra: 18    
<yatʰā māṃsam [ŚS 6.70.1]> iti vacanam

Sutra: 19    
vatsaṃ saṃdʰāvya gomūtreṇāvasicya triḥ pariṇīya_upacr̥tati

Sutra: 20    
śiraḥkarṇam abʰimantrayate

Sutra: 21    
<vātaraṃhā [ŚS 6.92.1]> iti snāte_aśve saṃpātān abʰyatinayati

Sutra: 22    
palāśe cūrṇeṣūttarān

Sutra: 23    
ācamayati

Sutra: 24    
āplāvayati

Sutra: 25    
cūrṇair avakirati

Sutra: 26    
trir <ekayā ca [ŚS 7.4.1]>_iti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.