TITUS
Atharva-Veda: Kausika-Sutra
Part No. 42
Previous part

Kandika: 6[42] 
Sutra: 1    <bʰadrād adʰi [ŚS 7.8.1]>_iti pravatsyann upadadʰīta

Sutra: 2    
japati

Sutra: 3    
yānaṃ saṃprokṣya vimocayati

Sutra: 4    
dravyaṃ saṃpātavad uttʰāpayati

Sutra: 5    
nirmr̥jya_upayacʰati

Sutra: 6    
<ubʰā jigyatʰur [ŚS 7.44.1]> ity ārdrapādābʰyāṃ sāṃmanasyam

Sutra: 7    
yānena pratyañcau grāmān pratipādya prayacʰati

Sutra: 8    
āyātaḥ samidʰa ādāya_<ūrjaṃ bibʰrad [ŚS 7.60.1]> ity asaṃkalpayann etya sakr̥d ādadʰāti

Sutra: 9    
<r̥caṃ sāma [ŚS 7.54.1]>_ity anupravacanīyasya juhoti

Sutra: 10    
yuktābʰyāṃ tr̥tīyām

Sutra: 11    
ānumatīṃ caturtʰīm

Sutra: 12    
samāvartanīyasamāpanīyayos_ca_eṣā_ijyā

Sutra: 13    
<āpo divyā [ŚS 7.89.1/10.5.46]> iti paryavetavrata udakānte śāntyudakam abʰimantrayate

Sutra: 14    
astamite samitpāṇir etya tr̥tīyavarjaṃ samidʰa ādadʰāti

Sutra: 15    
<idāvatsarāya [PS 19.51.1-4]>_iti vratavisarjanam ājyaṃ juhuyāt

Sutra: 16    
samidʰo_abʰyādadʰyāt

Sutra: 17    
<idāvatsarāya parivatsarāya saṃvatsarāya prati vedayāma enat \ yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ \\ yan me vrataṃ vratapate lulobʰāhorātre sam adʰātāṃ ma enat \ udyan purastād bʰiṣag astu candramāḥ sūryo raśmibʰir abʰi gr̥ṇātv enat \\ yad vratam atipede cittyā manasā hr̥dā \ ādityā rudrās tan mayi vasavaś ca sam indʰatām \\ vratāni vratapataya upā karomy agnaye \ sa me dyumnaṃ br̥had yaśo dīrgʰam āyuḥ kr̥ṇotu me \\ [PS 19.51.1-4]>_iti vratasamāpanīr ādadʰāti

Sutra: 18    
trirātram arasāśī snātavrataṃ carati

Sutra: 19    
<nir lakṣmyaṃ [ŚS 1.18.1]>_iti pāpalakṣaṇāyā mukʰam ukṣati_anvr̥caṃ dakṣiṇāt keśastukāt

Sutra: 20    
palāśena pʰalīkaraṇān hutvā śeṣaṃ pratyānayati

Sutra: 21    
pʰalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadʰāti

Sutra: 22    
apanodanāpāgʰābʰyām anvīkṣaṃ pratijapati

Sutra: 23    
<dīrgʰāyutvāya [ŚS 2.4.1]>_iti mantroktaṃ badʰnāti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.