TITUS
Atharva-Veda: Kausika-Sutra
Part No. 42
Kandika: 6[42]
Sutra: 1
<bʰadrād
adʰi
[ŚS
7.8.1]>
_iti
pravatsyann
upadadʰīta
Sutra: 2
japati
Sutra: 3
yānaṃ
saṃprokṣya
vimocayati
Sutra: 4
dravyaṃ
saṃpātavad
uttʰāpayati
Sutra: 5
nirmr̥jya
_upayacʰati
Sutra: 6
<ubʰā
jigyatʰur
[ŚS
7.44.1]>
ity
ārdrapādābʰyāṃ
sāṃmanasyam
Sutra: 7
yānena
pratyañcau
grāmān
pratipādya
prayacʰati
Sutra: 8
āyātaḥ
samidʰa
ādāya
_
<ūrjaṃ
bibʰrad
[ŚS
7.60.1]>
ity
asaṃkalpayann
etya
sakr̥d
ādadʰāti
Sutra: 9
<r̥caṃ
sāma
[ŚS
7.54.1]>
_ity
anupravacanīyasya
juhoti
Sutra: 10
yuktābʰyāṃ
tr̥tīyām
Sutra: 11
ānumatīṃ
caturtʰīm
Sutra: 12
samāvartanīyasamāpanīyayos
_ca
_eṣā
_ijyā
Sutra: 13
<āpo
divyā
[ŚS
7.89.1/10.5.46]>
iti
paryavetavrata
udakānte
śāntyudakam
abʰimantrayate
Sutra: 14
astamite
samitpāṇir
etya
tr̥tīyavarjaṃ
samidʰa
ādadʰāti
Sutra: 15
<idāvatsarāya
[PS
19.51.1-4]>
_iti
vratavisarjanam
ājyaṃ
juhuyāt
Sutra: 16
samidʰo
_abʰyādadʰyāt
Sutra: 17
<idāvatsarāya
parivatsarāya
saṃvatsarāya
prati
vedayāma
enat
\
yad
vrateṣu
duritaṃ
nijagmimo
durhārdaṃ
tena
śamalenāñjmaḥ
\\
yan
me
vrataṃ
vratapate
lulobʰāhorātre
sam
adʰātāṃ
ma
enat
\
udyan
purastād
bʰiṣag
astu
candramāḥ
sūryo
raśmibʰir
abʰi
gr̥ṇātv
enat
\\
yad
vratam
atipede
cittyā
manasā
hr̥dā
\
ādityā
rudrās
tan
mayi
vasavaś
ca
sam
indʰatām
\\
vratāni
vratapataya
upā
karomy
agnaye
\
sa
me
dyumnaṃ
br̥had
yaśo
dīrgʰam
āyuḥ
kr̥ṇotu
me
\\
[PS
19.51.1-4]>
_iti
vratasamāpanīr
ādadʰāti
Sutra: 18
trirātram
arasāśī
snātavrataṃ
carati
Sutra: 19
<nir
lakṣmyaṃ
[ŚS
1.18.1]>
_iti
pāpalakṣaṇāyā
mukʰam
ukṣati
_anvr̥caṃ
dakṣiṇāt
keśastukāt
Sutra: 20
palāśena
pʰalīkaraṇān
hutvā
śeṣaṃ
pratyānayati
Sutra: 21
pʰalīkaraṇatuṣabusāvatakṣaṇāni
savyāyāṃ
pādapārṣṇyāṃ
nidadʰāti
Sutra: 22
apanodanāpāgʰābʰyām
anvīkṣaṃ
pratijapati
Sutra: 23
<dīrgʰāyutvāya
[ŚS
2.4.1]>
_iti
mantroktaṃ
badʰnāti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.