TITUS
Atharva-Veda: Kausika-Sutra
Part No. 43
Previous part

Kandika: 7[43] 
Sutra: 1    <karśapʰasya [ŚS 3.9.1]>_iti piśaṅgasūtram araludaṇḍaṃ yad āyudʰam

Sutra: 2    
pʰalīkaraṇair dʰūpayati

Sutra: 3    
<ati dʰanvāny [ŚS 7.41.1]>_ity avasānaniveśanānucaraṇātinayana+_ijyā [ed.: caraṇāni ninayannejyā; cf. Caland, AZ, p. 147, n. 2; but Bloomfield GGA 1902 512!]

Sutra: 4    
vāstoṣpatīyaiḥ kulijakr̥ṣṭe dakṣiṇato_agneḥ saṃbʰāram āharati

Sutra: 5    
vāstoṣpatyādīni mahāśāntim āvapate

Sutra: 6    
madʰyame garte darbʰeṣu vrīhiyavam āvapati

Sutra: 7    
śāntyudakaśaṣpaśarkaram anyeṣu

Sutra: 8    
<ihaiva dʰruvāṃ [ŚS 3.12.1]>_ity mīyamānām uccʰrīyamāṇām anumantrayate

Sutra: 9    
abʰyajya_<r̥tena [ŚS 3.12.6]>_iti mantroktam

Sutra: 10    
<pūrṇaṃ nāri [ŚS 3.12.8]>_ity udakumbʰam agnim ādāya prapadyante

Sutra: 11    
dʰruvābʰyāṃ dr̥ṃhayati

Sutra: 12    
śaṃbʰumayobʰubʰyāṃ viṣyandayati

Sutra: 13    
<vāstoṣ pate prati jānīhy asmān svāveśo anamīvo na edʰi \ yat tvemahe prati nas taj juṣasva catuṣpado dvipada ā veśayeha \\ [PS 7.6.10]> <anamīvo vāstoṣ pate viśvā rūpāṇy āviśan \ sakʰā suśeva edʰi naḥ \\ [PS 20.23.2]>_iti vāstoṣpataye kṣīraudanasya juhoti

Sutra: 14    
sarvānnāni brāhmaṇān bʰojayati

Sutra: 15    
maṅgalyāni

Sutra: 16    
<ye agnayo [ŚS 3.21.1-7]>_iti kravyādanupahata iti palāśaṃ badʰnāti

Sutra: 17    
juhoti

Sutra: 18    
ādadʰāti

Sutra: 19    
udañcanena_udapātryāṃ yavān adbʰir ānīya_ullopam

Sutra: 20    
<ye agnayo [ŚS 3.21.1]>_iti pālāśyā darvyā mantʰam upamatʰya kāmpīlībʰyām upamantʰanībʰyām

Sutra: 21    
śamanaṃ ca



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.