TITUS
Atharva-Veda: Kausika-Sutra
Part No. 43
Kandika: 7[43]
Sutra: 1
<karśapʰasya
[ŚS
3.9.1]>
_iti
piśaṅgasūtram
araludaṇḍaṃ
yad
āyudʰam
Sutra: 2
pʰalīkaraṇair
dʰūpayati
Sutra: 3
<ati
dʰanvāny
[ŚS
7.41.1]>
_ity
avasānaniveśanānucaraṇātinayana+
_ijyā
[ed
.:
caraṇāni
ninayannejyā
;
cf
.
Caland
,
AZ
,
p
. 147,
n
. 2;
but
Bloomfield
GGA
1902 512!]
Sutra: 4
vāstoṣpatīyaiḥ
kulijakr̥ṣṭe
dakṣiṇato
_agneḥ
saṃbʰāram
āharati
Sutra: 5
vāstoṣpatyādīni
mahāśāntim
āvapate
Sutra: 6
madʰyame
garte
darbʰeṣu
vrīhiyavam
āvapati
Sutra: 7
śāntyudakaśaṣpaśarkaram
anyeṣu
Sutra: 8
<ihaiva
dʰruvāṃ
[ŚS
3.12.1]>
_ity
mīyamānām
uccʰrīyamāṇām
anumantrayate
Sutra: 9
abʰyajya
_
<r̥tena
[ŚS
3.12.6]>
_iti
mantroktam
Sutra: 10
<pūrṇaṃ
nāri
[ŚS
3.12.8]>
_ity
udakumbʰam
agnim
ādāya
prapadyante
Sutra: 11
dʰruvābʰyāṃ
dr̥ṃhayati
Sutra: 12
śaṃbʰumayobʰubʰyāṃ
viṣyandayati
Sutra: 13
<vāstoṣ
pate
prati
jānīhy
asmān
svāveśo
anamīvo
na
edʰi
\
yat
tvemahe
prati
nas
taj
juṣasva
catuṣpado
dvipada
ā
veśayeha
\\
[PS
7.6.10]>
<anamīvo
vāstoṣ
pate
viśvā
rūpāṇy
āviśan
\
sakʰā
suśeva
edʰi
naḥ
\\
[PS
20.23.2]>
_iti
vāstoṣpataye
kṣīraudanasya
juhoti
Sutra: 14
sarvānnāni
brāhmaṇān
bʰojayati
Sutra: 15
maṅgalyāni
Sutra: 16
<ye
agnayo
[ŚS
3.21.1-7]>
_iti
kravyādanupahata
iti
palāśaṃ
badʰnāti
Sutra: 17
juhoti
Sutra: 18
ādadʰāti
Sutra: 19
udañcanena
_udapātryāṃ
yavān
adbʰir
ānīya
_ullopam
Sutra: 20
<ye
agnayo
[ŚS
3.21.1]>
_iti
pālāśyā
darvyā
mantʰam
upamatʰya
kāmpīlībʰyām
upamantʰanībʰyām
Sutra: 21
śamanaṃ
ca
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.