TITUS
Atharva-Veda: Kausika-Sutra
Part No. 44
Kandika: 8[44]
Sutra: 1
<ya
ātmadā
[ŚS
4.2.1]>
iti
vaśāśamanam
Sutra: 2
purastād
agneḥ
pratīcīṃ
dʰārayati
Sutra: 3
paścād
agneḥ
prāṅmukʰa
upaviśyānvārabdʰāyai
śāntyudakaṃ
karoti
Sutra: 4
tatra
_etat
sūktam
anuyojayati
Sutra: 5
tena
_enām
ācāmayati
ca
saṃprokṣati
ca
Sutra: 6
tiṣṭʰan
_tiṣṭʰantīṃ
mahāśāntim
uccair
abʰinigadati
Sutra: 7
<ya
īśe
paśupatiḥ
paśūnām
[ŚS
2.34.1]>
iti
hutvā
vaśām
anakti
śirasi
kakude
jagʰanadeśe
Sutra: 8
anyatarāṃ
svadʰitidʰārām
anakti
Sutra: 9
aktayā
vapām
utkʰanati
Sutra: 10
dakṣiṇe
pārśve
darbʰābʰyām
adʰikṣipati
_amuṣmai
tvā
juṣṭam
iti
yatʰādevatam
Sutra: 11
<nissālām
[ŚS
2.14.1]>
ity
ulmukena
triḥ
prasavyaṃ
pariharati
_anabʰipariharan
ātmānam
Sutra: 12
darbʰābʰyām
anvārabʰate
Sutra: 13
paścād
uttarato
_agneḥ
pratyakśīrṣīm
udakpādīṃ
nividʰyati
Sutra: 14
<sam
asyai
tanvā
bʰava
[-
(note
asyai
=
Genitive
?)]>
_ity
anyataraṃ
darbʰam
avāsyati
Sutra: 15
atʰa
prāṇān
āstʰāpayati
<prajānantaḥ
[ŚS
2.34.5]>
_iti
Sutra: 16
dakṣiṇatas
tiṣṭʰan
rakṣohaṇaṃ
japati
Sutra: 17
saṃjñaptāyāṃ
juhoti
<yad
vaśā
māyum
akratoro
vā
paḍbʰir
āhata
\
agnir
mā
tasmād
enaso
viśvān
muñcatv
aṃhasaḥ
[-,
cf
.
TS
3.1.4.3,
ManB
2.2.8
etc.]>
;
_iti
Sutra: 18
udapātreṇa
patnī
_abʰivrajya
mukʰādīni
gātrāṇi
prakṣālayate
Sutra: 19
mukʰaṃ
śundʰasva
devajyāyā
iti
Sutra: 20
prāṇān
iti
nāsike
Sutra: 21
cakṣur
iti
cakṣuṣī
Sutra: 22
śrotram
iti
karṇau
Sutra: 23
<yat
te
krūraṃ
yad
āstʰitaṃ
[VSM
6.15]>
_iti
samantaṃ
rajjudʰānam
Sutra: 24
caritrāṇīti
pādāt
samāhr̥tya
Sutra: 25
nābʰim
iti
nābʰim
Sutra: 26
meḍʰram
iti
meḍʰram
Sutra: 27
pāyum
iti
pāyum
Sutra: 28
<yat
te
krūraṃ
yad
āstʰitaṃ
tac
cʰundʰasva
[-,
cf
.
VSM
6.14-15,
TS
1.3.9.1,
BaudʰŚS
4.6:118.15
etc.]>
;
_iti
avaśiṣṭāḥ
pārśvadeśe
_avasicya
yatʰārtʰaṃ
vrajati
Sutra: 29
vapāśrapaṇyau
_ājyaṃ
sruvaṃ
svadʰitiṃ
darbʰam
ādāyābʰivrajya
_uttānāṃ
+parivartyānulomaṃ
[ed
.:
parivartmā
-;
see
Caland
,
Kl
.
Schr
.,
p
. 61]
nābʰideśe
darbʰam
āstr̥ṇāti
Sutra: 30
<oṣadʰe
trāyasvainaṃ
svadʰite
mainaṃ
hiṃsīḥ
[VSM
6.15]>
_iti
śastraṃ
prayacʰati
Sutra: 31
idam
aham
āmuṣyāyaṇasyāmuṣyāḥ
putrasya
prāṇāpānāv
apakr̥ntāmīty
apakr̥tya
Sutra: 32
adʰarapravraskena
lohitasyāpahatya
Sutra: 33
idam
aham
āmuṣyāyaṇasyāmuṣyāḥ
putrasya
prāṇāpānau
nikʰanāmīty
āsye
nikʰanati
Sutra: 34
<vapayā
dyāvāpr̥tʰivī
prorṇuvātʰām
[-,
cf
.
VSM
6.16]>
iti
vapāśrapaṇyau
vapayā
pracʰādya
Sutra: 35
svadʰitinā
prakr̥tya
_utkr̥tya
Sutra: 36
āvraskam
abʰigʰārya
Sutra: 37
<vāyo
ve
[ed
.
vāyave
,
see
Bloomfield
AJPh
27 (1906),
p.416
]
stokānām
[VSM
6.16]>
iti
darbʰāgraṃ
prāsyati
Sutra: 38
<pratyuṣṭaṃ
rakṣaḥ
[TS
1.1.2.1,
KauśS
1.3.9
etc.]>
;
_iti
carum
aṅgāre
nidadʰāti
Sutra: 39
<devas
tvā
savitā
śrapayatu
[cf
.
VSM
1.22,
TB
3.2.8.6]>
_iti
śrapayati
Sutra: 40
suśr̥tāṃ
karoti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.