TITUS
Atharva-Veda: Kausika-Sutra
Part No. 44
Previous part

Kandika: 8[44] 
Sutra: 1    <ya ātmadā [ŚS 4.2.1]> iti vaśāśamanam

Sutra: 2    
purastād agneḥ pratīcīṃ dʰārayati

Sutra: 3    
paścād agneḥ prāṅmukʰa upaviśyānvārabdʰāyai śāntyudakaṃ karoti

Sutra: 4    
tatra_etat sūktam anuyojayati

Sutra: 5    
tena_enām ācāmayati ca saṃprokṣati ca

Sutra: 6    
tiṣṭʰan_tiṣṭʰantīṃ mahāśāntim uccair abʰinigadati

Sutra: 7    
<ya īśe paśupatiḥ paśūnām [ŚS 2.34.1]> iti hutvā vaśām anakti śirasi kakude jagʰanadeśe

Sutra: 8    
anyatarāṃ svadʰitidʰārām anakti

Sutra: 9    
aktayā vapām utkʰanati

Sutra: 10    
dakṣiṇe pārśve darbʰābʰyām adʰikṣipati_amuṣmai tvā juṣṭam iti yatʰādevatam

Sutra: 11    
<nissālām [ŚS 2.14.1]> ity ulmukena triḥ prasavyaṃ pariharati_anabʰipariharan ātmānam

Sutra: 12    
darbʰābʰyām anvārabʰate

Sutra: 13    
paścād uttarato_agneḥ pratyakśīrṣīm udakpādīṃ nividʰyati

Sutra: 14    
<sam asyai tanvā bʰava [- (note asyai = Genitive?)]>_ity anyataraṃ darbʰam avāsyati

Sutra: 15    
atʰa prāṇān āstʰāpayati <prajānantaḥ [ŚS 2.34.5]>_iti

Sutra: 16    
dakṣiṇatas tiṣṭʰan rakṣohaṇaṃ japati

Sutra: 17    
saṃjñaptāyāṃ juhoti <yad vaśā māyum akratoro paḍbʰir āhata \ agnir tasmād enaso viśvān muñcatv aṃhasaḥ [-, cf. TS 3.1.4.3, ManB 2.2.8 etc.]>;_iti

Sutra: 18    
udapātreṇa patnī_abʰivrajya mukʰādīni gātrāṇi prakṣālayate

Sutra: 19    
mukʰaṃ śundʰasva devajyāyā iti

Sutra: 20    
prāṇān iti nāsike

Sutra: 21    
cakṣur iti cakṣuṣī

Sutra: 22    
śrotram iti karṇau

Sutra: 23    
<yat te krūraṃ yad āstʰitaṃ [VSM 6.15]>_iti samantaṃ rajjudʰānam

Sutra: 24    
caritrāṇīti pādāt samāhr̥tya

Sutra: 25    
nābʰim iti nābʰim

Sutra: 26    
meḍʰram iti meḍʰram

Sutra: 27    
pāyum iti pāyum

Sutra: 28    
<yat te krūraṃ yad āstʰitaṃ tac cʰundʰasva [-, cf. VSM 6.14-15, TS 1.3.9.1, BaudʰŚS 4.6:118.15 etc.]>;_iti avaśiṣṭāḥ pārśvadeśe_avasicya yatʰārtʰaṃ vrajati

Sutra: 29    
vapāśrapaṇyau_ājyaṃ sruvaṃ svadʰitiṃ darbʰam ādāyābʰivrajya_uttānāṃ +parivartyānulomaṃ [ed.: parivartmā-; see Caland, Kl. Schr., p. 61] nābʰideśe darbʰam āstr̥ṇāti

Sutra: 30    
<oṣadʰe trāyasvainaṃ svadʰite mainaṃ hiṃsīḥ [VSM 6.15]>_iti śastraṃ prayacʰati

Sutra: 31    
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apakr̥ntāmīty apakr̥tya

Sutra: 32    
adʰarapravraskena lohitasyāpahatya

Sutra: 33    
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānau nikʰanāmīty āsye nikʰanati

Sutra: 34    
<vapayā dyāvāpr̥tʰivī prorṇuvātʰām [-, cf. VSM 6.16]> iti vapāśrapaṇyau vapayā pracʰādya

Sutra: 35    
svadʰitinā prakr̥tya_utkr̥tya

Sutra: 36    
āvraskam abʰigʰārya

Sutra: 37    
<vāyo ve [ed. vāyave, see Bloomfield AJPh 27 (1906), p.416] stokānām [VSM 6.16]> iti darbʰāgraṃ prāsyati

Sutra: 38    
<pratyuṣṭaṃ rakṣaḥ [TS 1.1.2.1, KauśS 1.3.9 etc.]>;_iti carum aṅgāre nidadʰāti

Sutra: 39    
<devas tvā savitā śrapayatu [cf. VSM 1.22, TB 3.2.8.6]>_iti śrapayati

Sutra: 40    
suśr̥tāṃ karoti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.