TITUS
Atharva-Veda: Kausika-Sutra
Part No. 45
Kandika: 9[45]
Sutra: 1
yadi
_aṣṭāpadī
syād
garbʰamañjalau
sahiraṇyaṃ
sayavaṃ
vā
<ya
ātmadā
[ŚS
4.2.1]>
iti
kʰadāyāṃ
tryaratnau
_agnau
sakr̥t
_juhoti
Sutra: 2
viśasya
samavattāni
_avadyet
Sutra: 3
<hr̥dayaṃ
jihvā
śyenaś
ca
doṣī
pārśve
ca
tāni
ṣaṭ
\
yakr̥dvr̥kkau
gudaśroṇī
tāny
ekādaśa
daivatāni
\
[-,
cf
.
AapŚS
7.22.6,
KātyŚS
6.7.6
etc.]>
;
Sutra: 4
<dakṣiṇaḥ
kapilalāṭaḥ
savyā
śroṇir
gudaś
ca
yaḥ
\
etāni
trīṇi
tryaṅgāni
sviṣṭakr̥dbʰāga
eva
\
[-,
cf
.
AapŚS
7.22.6,
KātyŚS
6.7.7
etc.]>
;
Sutra: 5
tad
avadya
prajñātāni
śrapayet
Sutra: 6
hoṣyan
dvirdvir
devatānām
avadyet
Sutra: 7
sakr̥tsakr̥t
sauviṣṭakr̥tānām
Sutra: 8
vapāyāḥ
<samiddʰo
[ŚS
5.12.1]>
_
<ūrdʰvā
asya
[ŚS
5.27.1]>
_iti
juhoti
Sutra: 9
yuktābʰyāṃ
tr̥tīyām
Sutra: 10
ānumatīṃ
caturtʰīm
Sutra: 11
<jātavedo
vapayā
gacʰa
devāṃs
tvaṃ
hi
hotā
pratʰamo
babʰūtʰa
\
gʰr̥tasyāgne
tanvā
saṃ
bʰava
satyāḥ
santu
yajamānasya
kāmāḥ
svāhā
\
[cf
.
TS
3.1.4.4]>
Sutra: 12
ūrdʰvanabʰasaṃ
[em
.
Bloomfield
GGA
1902 514 --
ed
.
ūrdʰvaṃ
nabʰasaṃ]
gacʰatam
iti
vapāśrapaṇyau
_anupraharati
Sutra: 13
prācīm
ekaśr̥ṅgāṃ
pratīcīṃ
dviśr̥ṅgām
Sutra: 14
<vaha
vapāṃ
jātavedaḥ
pitr̥bʰyo
yatraitān
vettʰa
nihitān
parāke
\
medasaḥ
kulyā
upa
tān
sravantu
satyā
eṣām
āśiṣaḥ
santu
kāmāḥ
svāhā
svadʰā
[see
84.1,
cf
.
ManB
2.3.18,
VSM
35.20]>
_iti
vapāyās
trir
juhoti
Sutra: 15
samavattānām
Sutra: 16
stʰālīpākasya
<samrāḍ
asy
adʰiśrayaṇaṃ
nāma
sakʰīnām
abʰy
ahaṃ
viśvā
āśāḥ
sākṣīya
\
kāmo
'si
kāmāya
tvā
sarvavīrāya
sarvapuruṣāya
sarvagaṇāya
sarvakāmāya
juhomi
\
anv
adya
no
'numatiḥ
pūṣā
sarasvatī
mahī
\
yat
karomi
tad
r̥dʰyatām
anumataye
svāhā
[-]>
_iti
juhoti
Sutra: 17
<ka
idaṃ
kasmā
adāt
[ŚS
3.29.7-8]>
<kāmas
tad
agre
[ŚS
19.52.1]>
<yad
annam
[ŚS
6.71.1]>
_
<punar
maitv
indriyaṃ
[ŚS
7.67.1]>
_iti
pratigr̥hṇāti
Sutra: 18
uttamā
sarvakāmā
Sutra: 19
vaśayā
pākayajñā
vyākʰyātāḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.