TITUS
Atharva-Veda: Kausika-Sutra
Part No. 45
Previous part

Kandika: 9[45] 
Sutra: 1    yadi_aṣṭāpadī syād garbʰamañjalau sahiraṇyaṃ sayavaṃ <ya ātmadā [ŚS 4.2.1]> iti kʰadāyāṃ tryaratnau_agnau sakr̥t_juhoti

Sutra: 2    
viśasya samavattāni_avadyet

Sutra: 3    
<hr̥dayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ \ yakr̥dvr̥kkau gudaśroṇī tāny ekādaśa daivatāni \ [-, cf. AapŚS 7.22.6, KātyŚS 6.7.6 etc.]>;

Sutra: 4    
<dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ \ etāni trīṇi tryaṅgāni sviṣṭakr̥dbʰāga eva \ [-, cf. AapŚS 7.22.6, KātyŚS 6.7.7 etc.]>;

Sutra: 5    
tad avadya prajñātāni śrapayet

Sutra: 6    
hoṣyan dvirdvir devatānām avadyet

Sutra: 7    
sakr̥tsakr̥t sauviṣṭakr̥tānām

Sutra: 8    
vapāyāḥ <samiddʰo [ŚS 5.12.1]>_<ūrdʰvā asya [ŚS 5.27.1]>_iti juhoti

Sutra: 9    
yuktābʰyāṃ tr̥tīyām

Sutra: 10    
ānumatīṃ caturtʰīm

Sutra: 11    
<jātavedo vapayā gacʰa devāṃs tvaṃ hi hotā pratʰamo babʰūtʰa \ gʰr̥tasyāgne tanvā saṃ bʰava satyāḥ santu yajamānasya kāmāḥ svāhā \ [cf. TS 3.1.4.4]>

Sutra: 12    
ūrdʰvanabʰasaṃ [em. Bloomfield GGA 1902 514 -- ed. ūrdʰvaṃ nabʰasaṃ] gacʰatam iti vapāśrapaṇyau_anupraharati

Sutra: 13    
prācīm ekaśr̥ṅgāṃ pratīcīṃ dviśr̥ṅgām

Sutra: 14    
<vaha vapāṃ jātavedaḥ pitr̥bʰyo yatraitān vettʰa nihitān parāke \ medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadʰā [see 84.1, cf. ManB 2.3.18, VSM 35.20]>_iti vapāyās trir juhoti

Sutra: 15    
samavattānām

Sutra: 16    
stʰālīpākasya <samrāḍ asy adʰiśrayaṇaṃ nāma sakʰīnām abʰy ahaṃ viśvā āśāḥ sākṣīya \ kāmo 'si kāmāya tvā sarvavīrāya sarvapuruṣāya sarvagaṇāya sarvakāmāya juhomi \ anv adya no 'numatiḥ pūṣā sarasvatī mahī \ yat karomi tad r̥dʰyatām anumataye svāhā [-]>_iti juhoti

Sutra: 17    
<ka idaṃ kasmā adāt [ŚS 3.29.7-8]> <kāmas tad agre [ŚS 19.52.1]> <yad annam [ŚS 6.71.1]>_<punar maitv indriyaṃ [ŚS 7.67.1]>_iti pratigr̥hṇāti

Sutra: 18    
uttamā sarvakāmā

Sutra: 19    
vaśayā pākayajñā vyākʰyātāḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.