TITUS
Atharva-Veda: Kausika-Sutra
Part No. 46
Previous part

Kandika: 10[46] 
Sutra: 1    <utāmr̥tāsur [ŚS 5.1.7]>_<śivās ta [ŚS 7.43.1]> ity abʰyākʰyātāya prayacʰati

Sutra: 2    
drugʰaṇaśiro rajjvā badʰnāti

Sutra: 3    
pratirūpaṃ palāśāyolohahiraṇyānām

Sutra: 4    
<yena soma [ŚS 6.7.1]>_iti yājayiṣyan sārūpavatsam aśnāti

Sutra: 5    
nidʰane yajate

Sutra: 6    
<yaṃ yācāmy [ŚS 5.7.5]>_<yad āśasā [ŚS 7.57.1]>_iti yāciṣyan

Sutra: 7    
mantroktāni patitebʰyo <devāḥ kapota [ŚS 6.27.1]> <r̥cā kapotaṃ [ŚS 6.28.1]>_<amūn hetiḥ [ŚS 6.29.1]>_iti mahāśāntim āvapate

Sutra: 8    
<parīme 'gnim [ŚS 6.28.2]> ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati

Sutra: 9    
<paro 'pehi [ŚS 6.45.1]> <yo na jīvo [ŚS 6.46.1]>_iti svapnaṃ dr̥ṣṭvā mukʰaṃ vimārṣṭi

Sutra: 10    
atigʰoraṃ dr̥ṣṭvā maiśradʰānyaṃ puroḍāśam anyāśāyāṃ nidadʰāti

Sutra: 11    
<paryāvarte [ŚS 7.100.1]>_iti paryāvartate

Sutra: 12    
<yat svapne [ŚS 7.101.1]>_iti aśitvā vīkṣate

Sutra: 13    
<vidma [ed. misprint: vidmā] te svapna [ŚS 6.46.2]>_iti sarveṣām apyayaḥ

Sutra: 14    
<nahi te agne tanvaḥ [ŚS 6.49.1]>_iti brahmacārī_ācāryasyādahana upasamādʰāya triḥ parikramya puroḍāśaṃ juhoti

Sutra: 15    
trirātram aparyāvartamānaḥ śayīta

Sutra: 16    
na_upaśayīta_iti kauśikaḥ

Sutra: 17    
snānīyābʰiḥ snāyāt

Sutra: 18    
aparyavetavrataḥ pratyupeyāt

Sutra: 19    
avakīrṇine darbʰaśulbam āsajya <yat te devī [ŚS 6.63.1]>_iti āvapati

Sutra: 20    
evaṃ saṃpātavatā_udapātreṇāvasicya

Sutra: 21    
mantroktaṃ śāntyudakena saṃprokṣya

Sutra: 22    
<saṃsam id [ŚS 6.63.4]> iti svayaṃprajvalite_agnau

Sutra: 23    
<agnī rakṣāṃsi sedʰati [ŚS 8.3.26]>_iti sedʰantam

Sutra: 24    
<yad asmr̥ti [ŚS 7.106.1]>_iti saṃdeśam aparyāpya

Sutra: 25    
<pratno hi [ŚS 6.110.1]>_iti pāpanakṣatre jātāya mūlena

Sutra: 26    
<mā jyeṣṭʰaṃ [ŚS 6.112.1]> <tr̥te [read: trite] devā [ŚS 6.113.1]> iti parivittiparivividānau_udakānte mauñjaiḥ parvasu baddʰvā piñjūlībʰir āplāvayati

Sutra: 27    
avasiñcati

Sutra: 28    
pʰeneṣūttarān pāśān ādʰāya <nadīnāṃ pʰenān [ŚS 6.113.2c]> iti praplāvayati

Sutra: 29    
sarvais_ca praviśyāpāṃ sūktaiḥ

Sutra: 30    
devaheḍanena mantroktam

Sutra: 31    
ācāryāya

Sutra: 32    
upadadʰīta

Sutra: 33    
kʰadāśayasyāvapate

Sutra: 34    
vaivasvataṃ yajate

Sutra: 35    
catuḥśarāvaṃ dadāti

Sutra: 36    
uttamarṇe mr̥te tadapatyāya prayacʰati

Sutra: 37    
sagotrāya

Sutra: 38    
śmaśāne nivapati

Sutra: 39    
catuṣpatʰe ca

Sutra: 40    
kakṣān ādīpayati

Sutra: 41    
<divo nu mām [ŚS 6.124.1]> iti vīdʰrabindūn prakṣālayati

Sutra: 42    
mantroktaiḥ spr̥śati

Sutra: 43    
yasya_uttamadantau pūrvau jāyete <yau vyāgʰrāv [ŚS 6.140.1]> ity āvapati

Sutra: 44    
mantroktān daṃśayati

Sutra: 45    
śāntyudakaśr̥tam ādiṣṭānām āśayati

Sutra: 46    
pitarau ca

Sutra: 47    
<idaṃ yat kr̥ṣṇaḥ [ŚS 7.64.1]>_iti kr̥ṣṇaśakuninādʰikṣiptaṃ prakṣālayati

Sutra: 48    
upamr̥ṣṭaṃ paryagni karoti

Sutra: 49    
<pratīcīnapʰalo [ŚS 7.65.1]>_ity apāmārgedʰme_apamārgīr ādadʰāti

Sutra: 50    
<yad arvācīnaṃ [ŚS 10.5.22]>_ity ācāmati

Sutra: 51    
<yat te bʰūme [ŚS 12.1.35]>_iti vikʰanati

Sutra: 52    
<yat ta ūnaṃ [ŚS 12.1.61c]>_iti saṃvapati

Sutra: 53    
<prehi pra hara [PS 20.50.5-7, R̥VKh 2.2.2, R̥V 2.43.3, PS 20.50.8]>_iti kāpiñjalāni svastyayanāni bʰavanti

Sutra: 54    
<prehi pra hara dāvān gr̥hebʰyaḥ svastaye \ kapiñjala pradakṣiṇaṃ śatapattrābʰi no vada \\ bʰadraṃ vada dakṣiṇato bʰadram uttarato vada \ bʰadraṃ purastān no vada bʰadraṃ paścāt kapiñjala \\ śunaṃ vada dakṣiṇataḥ śunam uttarato vada \ śunaṃ purastān no vada śunaṃ paścāt kapiñjala \\ [PS 20.50.5-7]> <bʰadraṃ vada putrair bʰadraṃ vada gr̥heṣu ca \ bʰadram asmākaṃ vada bʰadraṃ no abʰayaṃ vada \\ [R̥VKh 2.2.2]> <āvadaṃs tvaṃ śakune bʰadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddʰi naḥ \ yad utpatan vadasi karkarir yatʰā br̥had vadema vidatʰe suvīrāḥ \\ [R̥V 2.43.3]> <yauvanāni mahayasi jigyuṣām iva dundubʰiḥ \ kapiñjala pradakṣiṇaṃ śatapattrābʰi no vada \\ [PS 20.50.8, cf. R̥VKh 2.2.5]>_iti kāpiñjalāni svastyayanāni bʰavanti

Sutra: 55    
<yo abʰy u babʰruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam \ ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadʰat [PS 20.9.4]>_ity abʰyavakāśe saṃviśati_abʰyavakāśe saṃviśati



Sutra: col    
iti atʰarvavede kauśikasūtre pañcamo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.