TITUS
Atharva-Veda: Kausika-Sutra
Part No. 46
Kandika: 10[46]
Sutra: 1
<utāmr̥tāsur
[ŚS
5.1.7]>
_
<śivās
ta
[ŚS
7.43.1]>
ity
abʰyākʰyātāya
prayacʰati
Sutra: 2
drugʰaṇaśiro
rajjvā
badʰnāti
Sutra: 3
pratirūpaṃ
palāśāyolohahiraṇyānām
Sutra: 4
<yena
soma
[ŚS
6.7.1]>
_iti
yājayiṣyan
sārūpavatsam
aśnāti
Sutra: 5
nidʰane
yajate
Sutra: 6
<yaṃ
yācāmy
[ŚS
5.7.5]>
_
<yad
āśasā
[ŚS
7.57.1]>
_iti
yāciṣyan
Sutra: 7
mantroktāni
patitebʰyo
<devāḥ
kapota
[ŚS
6.27.1]>
<r̥cā
kapotaṃ
[ŚS
6.28.1]>
_
<amūn
hetiḥ
[ŚS
6.29.1]>
_iti
mahāśāntim
āvapate
Sutra: 8
<parīme
'gnim
[ŚS
6.28.2]>
ity
agniṃ
gām
ādāya
niśi
kārayamāṇas
triḥ
śālāṃ
pariṇayati
Sutra: 9
<paro
'pehi
[ŚS
6.45.1]>
<yo
na
jīvo
[ŚS
6.46.1]>
_iti
svapnaṃ
dr̥ṣṭvā
mukʰaṃ
vimārṣṭi
Sutra: 10
atigʰoraṃ
dr̥ṣṭvā
maiśradʰānyaṃ
puroḍāśam
anyāśāyāṃ
vā
nidadʰāti
Sutra: 11
<paryāvarte
[ŚS
7.100.1]>
_iti
paryāvartate
Sutra: 12
<yat
svapne
[ŚS
7.101.1]>
_iti
aśitvā
vīkṣate
Sutra: 13
<vidma
[ed
.
misprint
:
vidmā]
te
svapna
[ŚS
6.46.2]>
_iti
sarveṣām
apyayaḥ
Sutra: 14
<nahi
te
agne
tanvaḥ
[ŚS
6.49.1]>
_iti
brahmacārī
_ācāryasyādahana
upasamādʰāya
triḥ
parikramya
puroḍāśaṃ
juhoti
Sutra: 15
trirātram
aparyāvartamānaḥ
śayīta
Sutra: 16
na
_upaśayīta
_iti
kauśikaḥ
Sutra: 17
snānīyābʰiḥ
snāyāt
Sutra: 18
aparyavetavrataḥ
pratyupeyāt
Sutra: 19
avakīrṇine
darbʰaśulbam
āsajya
<yat
te
devī
[ŚS
6.63.1]>
_iti
āvapati
Sutra: 20
evaṃ
saṃpātavatā
_udapātreṇāvasicya
Sutra: 21
mantroktaṃ
śāntyudakena
saṃprokṣya
Sutra: 22
<saṃsam
id
[ŚS
6.63.4]>
iti
svayaṃprajvalite
_agnau
Sutra: 23
<agnī
rakṣāṃsi
sedʰati
[ŚS
8.3.26]>
_iti
sedʰantam
Sutra: 24
<yad
asmr̥ti
[ŚS
7.106.1]>
_iti
saṃdeśam
aparyāpya
Sutra: 25
<pratno
hi
[ŚS
6.110.1]>
_iti
pāpanakṣatre
jātāya
mūlena
Sutra: 26
<mā
jyeṣṭʰaṃ
[ŚS
6.112.1]>
<tr̥te
[read
:
trite]
devā
[ŚS
6.113.1]>
iti
parivittiparivividānau
_udakānte
mauñjaiḥ
parvasu
baddʰvā
piñjūlībʰir
āplāvayati
Sutra: 27
avasiñcati
Sutra: 28
pʰeneṣūttarān
pāśān
ādʰāya
<nadīnāṃ
pʰenān
[ŚS
6.113.2c]>
iti
praplāvayati
Sutra: 29
sarvais
_ca
praviśyāpāṃ
sūktaiḥ
Sutra: 30
devaheḍanena
mantroktam
Sutra: 31
ācāryāya
Sutra: 32
upadadʰīta
Sutra: 33
kʰadāśayasyāvapate
Sutra: 34
vaivasvataṃ
yajate
Sutra: 35
catuḥśarāvaṃ
dadāti
Sutra: 36
uttamarṇe
mr̥te
tadapatyāya
prayacʰati
Sutra: 37
sagotrāya
Sutra: 38
śmaśāne
nivapati
Sutra: 39
catuṣpatʰe
ca
Sutra: 40
kakṣān
ādīpayati
Sutra: 41
<divo
nu
mām
[ŚS
6.124.1]>
iti
vīdʰrabindūn
prakṣālayati
Sutra: 42
mantroktaiḥ
spr̥śati
Sutra: 43
yasya
_uttamadantau
pūrvau
jāyete
<yau
vyāgʰrāv
[ŚS
6.140.1]>
ity
āvapati
Sutra: 44
mantroktān
daṃśayati
Sutra: 45
śāntyudakaśr̥tam
ādiṣṭānām
āśayati
Sutra: 46
pitarau
ca
Sutra: 47
<idaṃ
yat
kr̥ṣṇaḥ
[ŚS
7.64.1]>
_iti
kr̥ṣṇaśakuninādʰikṣiptaṃ
prakṣālayati
Sutra: 48
upamr̥ṣṭaṃ
paryagni
karoti
Sutra: 49
<pratīcīnapʰalo
[ŚS
7.65.1]>
_ity
apāmārgedʰme
_apamārgīr
ādadʰāti
Sutra: 50
<yad
arvācīnaṃ
[ŚS
10.5.22]>
_ity
ācāmati
Sutra: 51
<yat
te
bʰūme
[ŚS
12.1.35]>
_iti
vikʰanati
Sutra: 52
<yat
ta
ūnaṃ
[ŚS
12.1.61c]>
_iti
saṃvapati
Sutra: 53
<prehi
pra
hara
[PS
20.50.5-7,
R̥VKh
2.2.2,
R̥V
2.43.3,
PS
20.50.8]>
_iti
kāpiñjalāni
svastyayanāni
bʰavanti
Sutra: 54
<prehi
pra
hara
vā
dāvān
gr̥hebʰyaḥ
svastaye
\
kapiñjala
pradakṣiṇaṃ
śatapattrābʰi
no
vada
\\
bʰadraṃ
vada
dakṣiṇato
bʰadram
uttarato
vada
\
bʰadraṃ
purastān
no
vada
bʰadraṃ
paścāt
kapiñjala
\\
śunaṃ
vada
dakṣiṇataḥ
śunam
uttarato
vada
\
śunaṃ
purastān
no
vada
śunaṃ
paścāt
kapiñjala
\\
[PS
20.50.5-7]>
<bʰadraṃ
vada
putrair
bʰadraṃ
vada
gr̥heṣu
ca
\
bʰadram
asmākaṃ
vada
bʰadraṃ
no
abʰayaṃ
vada
\\
[R̥VKh
2.2.2]>
<āvadaṃs
tvaṃ
śakune
bʰadram
ā
vada
tūṣṇīm
āsīnaḥ
sumatiṃ
cikiddʰi
naḥ
\
yad
utpatan
vadasi
karkarir
yatʰā
br̥had
vadema
vidatʰe
suvīrāḥ
\\
[R̥V
2.43.3]>
<yauvanāni
mahayasi
jigyuṣām
iva
dundubʰiḥ
\
kapiñjala
pradakṣiṇaṃ
śatapattrābʰi
no
vada
\\
[PS
20.50.8,
cf
.
R̥VKh
2.2.5]>
_iti
kāpiñjalāni
svastyayanāni
bʰavanti
Sutra: 55
<yo
abʰy
u
babʰruṇāyasi
svapantam
atsi
puruṣaṃ
śayānam
agatsvalam
\
ayasmayena
brahmaṇāśmamayena
varmaṇā
pary
asmān
varuṇo
dadʰat
[PS
20.9.4]>
_ity
abʰyavakāśe
saṃviśati
_abʰyavakāśe
saṃviśati
Sutra: col
iti
atʰarvavede
kauśikasūtre
pañcamo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.