TITUS
Atharva-Veda: Kausika-Sutra
Part No. 47
Adhyaya: 6
Kandika: 1[47]
Sutra: 1
ubʰayataḥ
paricʰinnaṃ
śaramayaṃ
barhir
ābʰicārikeṣu
Sutra: 2
dakṣiṇataḥ
saṃbʰāram
āharati
_āṅgirasam
Sutra: 3
iṅgiḍam
ājyam
Sutra: 4
savyāni
Sutra: 5
dakṣiṇāpavargāṇi
Sutra: 6
dakṣiṇāpravaṇe
iriṇe
dakṣiṇāmukʰaḥ
prayuṅkte
Sutra: 7
sāgnīni
Sutra: 8
<agne
yat
te
tapas
[ŚS
2.19.1]>
_iti
purastāddʰomāḥ
Sutra: 9
<tatʰā
tad
agne
kr̥ṇu
jātavedo
[ŚS
5.29.2]>
_ity
ājyabʰāgau
Sutra: 10
<nir
amuṃ
nuda
[ŚS
6.75.1]>
iti
saṃstʰitahomāḥ
Sutra: 11
kr̥ttikārokārodʰāvāpyeṣu
Sutra: 12
bʰaradvājapravraskenāṅgirasaṃ
daṇḍaṃ
vr̥ścati
Sutra: 13
<mr̥tyor
ahaṃ
[ŚS
6.133.3]>
_iti
bādʰakīm
ādadʰāti
Sutra: 14
<ya
imāṃ
[ŚS
6.133.1]>
_
<ayaṃ
vajras
[ŚS
6.134.1]>
_iti
dviguṇām
ekavīrān
saṃnahya
[
saṃvyūhya
?
See
Caland
,
AZ
,
all.
]
pāśān
nimuṣṭitr̥tīyaṃ
daṇḍaṃ
saṃpātavat
Sutra: 15
pūrvābʰir
badʰnīte
Sutra: 16
<vajro
'si
sapatnahā
tvayādya
vr̥traṃ
sākṣīya
\
tvām
adya
vanaspate
vr̥kṣāṇām
ud
ayuṣmahi
\\
sa
na
indrapurohito
[see
Bloomfield
,
AJPh
27 (1906), 416]
viśvataḥ
pāhi
rakṣasaḥ
\
abʰi
gāvo
anūṣatābʰi
dyumnaṃ
br̥haspate
\\
prāṇa
prāṇaṃ
trayasvāso
asave
mr̥ḷa
\
nirr̥te
nirr̥tyā
naḥ
pāśebʰyo
muñca
\\
[PS
19.42.4-6
(also
at
AVPariś
37.1.8) -
cf
. 19.44.4]>
iti
daṇḍam
ādatte
Sutra: 17
bʰaktasyāhutena
mekʰalāyā
grantʰim
ālimpati
Sutra: 18
<ayaṃ
vajras
[ŚS
6.134.1]>
_iti
bāhyato
daṇḍam
ūrdʰvam
avāgagraṃ
tisr̥bʰir
anvr̥caṃ
nihanti
Sutra: 19
antar
upaspr̥śet
Sutra: 20
<yad
aśnāmi
[ŚS
6.135.1]>
_iti
mantroktam
Sutra: 21
yat
pātram
āhanti
<pʰaḍ
ḍʰato
'sau
[cf
.
KauśS
116.7,
and
VSM
7.3 =
ŚBM
4.1.1.26
etc.]>
;
_iti
Sutra: 22
idam
aham
āmuṣyāyaṇasyāmuṣyāḥ
putrasya
prāṇāpānāv
apy
āyacʰāmīty
āyacʰati
Sutra: 23
<ye
'māvāsyāṃ
[ŚS
1.16.1]>
_iti
saṃnahya
sīsacūrṇāni
bʰakte
_alaṃkāre
Sutra: 24
parābʰūtaveṇor
yaṣṭyā
bāhumātryālaṃkr̥tayāhanti
Sutra: 25
<dyāvāpr̥tʰivī
urv
[ŚS
2.12.1]>
iti
paraśupalāśena
dakṣiṇā
dʰāvataḥ
padaṃ
vr̥ścati
Sutra: 26
anvak
tris
tiryak
triḥ
Sutra: 27
akṣṇayā
saṃstʰāpya
Sutra: 28
+āvraskāt
pāṃsūn+
[ed
.:
āvraskānyāṃśūn
;
see
Caland
,
AZ
,
all.
]
palāśam
upanahya
bʰraṣṭre
_abʰyasyati
Sutra: 29
spʰoṭatsu
str̥taḥ
Sutra: 30
paścād
agneḥ
karṣvāṃ
kūdyupastīrṇāyāṃ
dvādaśarātram
aparyāvartamānaḥ
śayīta
Sutra: 31
tata
uttʰāya
trir
ahna
udavajrān
praharati
Sutra: 32
nadyā
anāmasaṃpannāyā
aśmānaṃ
prāsyati
Sutra: 33
uṣṇe
_akṣatasaktūn
anūpamatʰitān
anuccʰvasan
pibati
Sutra: 34
katʰaṃ
trīṃstrīn
kāśīn
_trirātram
Sutra: 35
dvaudvau
trirātram
Sutra: 36
ekaikaṃ
ṣaḍrātram
Sutra: 37
dvādaśyāḥ
prātaḥ
kṣīraudanaṃ
bʰojayitvā
_uccʰiṣṭān
uccʰiṣṭaṃ
bahumatsye
prakirati
Sutra: 38
saṃdʰāvatsu
str̥taḥ
Sutra: 39
lohitaśirasaṃ
kr̥kalāsam
amūn
hanmīti
hatvā
sadyaḥ
kāryo
bʰāṅge
śayane
Sutra: 40
lohitālaṃkr̥taṃ
kr̥ṣṇavasanam
anūktaṃ
dahati
Sutra: 41
ekapadābʰir
anyo
_anutiṣṭʰati
Sutra: 42
aṅgaśaḥ
sarvahutam
anyam
Sutra: 43
paścād
agneḥ
śarabʰr̥ṣṭīr
nidʰāya
_udag
vrajati
_ā
svedajananāt
Sutra: 44
nivr̥tya
svedālaṃkr̥tā
juhoti
Sutra: 45
kośa
uraḥśiro
_avadʰāya
padāt
pāṃsūn
Sutra: 46
paścād
agner
lavaṇamr̥ḍīcīs
tisro
_aśītīr
vikarṇīḥ
śarkarāṇām
Sutra: 47
viṣaṃ
śirasi
Sutra: 48
bādʰakena
avāgagreṇa
praṇayann
anvāha
Sutra: 49
<pāśe
sa
[ŚS
2.12.2c]>
iti
kośe
grantʰīn
udgratʰnāti
Sutra: 50
<āmuṃ
[ŚS
2.12.4d]>
_ity
ādatte
Sutra: 51
marmaṇi
kʰādireṇa
sruveṇa
gartaṃ
kʰanati
Sutra: 52
bāhumātram
<atīva
yo
[ŚS
2.12.6]>
_iti
śarair
avajvālayati
Sutra: 53
avadʰāya
saṃcitya
loṣṭaṃ
sruveṇa
samopya
Sutra: 54
amum
unnaiṣam
ity
uktāvalekʰanīm
Sutra: 55
cʰāyāṃ
vā
Sutra: 56
upaninayate
Sutra: 57
anvāha
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.