TITUS
Atharva-Veda: Kausika-Sutra
Part No. 47
Previous part

Adhyaya: 6 
Kandika: 1[47] 
Sutra: 1    ubʰayataḥ paricʰinnaṃ śaramayaṃ barhir ābʰicārikeṣu

Sutra: 2    
dakṣiṇataḥ saṃbʰāram āharati_āṅgirasam

Sutra: 3    
iṅgiḍam ājyam

Sutra: 4    
savyāni

Sutra: 5    
dakṣiṇāpavargāṇi

Sutra: 6    
dakṣiṇāpravaṇe iriṇe dakṣiṇāmukʰaḥ prayuṅkte

Sutra: 7    
sāgnīni

Sutra: 8    
<agne yat te tapas [ŚS 2.19.1]>_iti purastāddʰomāḥ

Sutra: 9    
<tatʰā tad agne kr̥ṇu jātavedo [ŚS 5.29.2]>_ity ājyabʰāgau

Sutra: 10    
<nir amuṃ nuda [ŚS 6.75.1]> iti saṃstʰitahomāḥ

Sutra: 11    
kr̥ttikārokārodʰāvāpyeṣu

Sutra: 12    
bʰaradvājapravraskenāṅgirasaṃ daṇḍaṃ vr̥ścati

Sutra: 13    
<mr̥tyor ahaṃ [ŚS 6.133.3]>_iti bādʰakīm ādadʰāti

Sutra: 14    
<ya imāṃ [ŚS 6.133.1]>_<ayaṃ vajras [ŚS 6.134.1]>_iti dviguṇām ekavīrān saṃnahya [saṃvyūhya? See Caland, AZ, all.] pāśān nimuṣṭitr̥tīyaṃ daṇḍaṃ saṃpātavat

Sutra: 15    
pūrvābʰir badʰnīte

Sutra: 16    
<vajro 'si sapatnahā tvayādya vr̥traṃ sākṣīya \ tvām adya vanaspate vr̥kṣāṇām ud ayuṣmahi \\ sa na indrapurohito [see Bloomfield, AJPh 27 (1906), 416] viśvataḥ pāhi rakṣasaḥ \ abʰi gāvo anūṣatābʰi dyumnaṃ br̥haspate \\ prāṇa prāṇaṃ trayasvāso asave mr̥ḷa \ nirr̥te nirr̥tyā naḥ pāśebʰyo muñca \\ [PS 19.42.4-6 (also at AVPariś 37.1.8) - cf. 19.44.4]> iti daṇḍam ādatte

Sutra: 17    
bʰaktasyāhutena mekʰalāyā grantʰim ālimpati

Sutra: 18    
<ayaṃ vajras [ŚS 6.134.1]>_iti bāhyato daṇḍam ūrdʰvam avāgagraṃ tisr̥bʰir anvr̥caṃ nihanti

Sutra: 19    
antar upaspr̥śet

Sutra: 20    
<yad aśnāmi [ŚS 6.135.1]>_iti mantroktam

Sutra: 21    
yat pātram āhanti <pʰaḍ ḍʰato 'sau [cf. KauśS 116.7, and VSM 7.3 = ŚBM 4.1.1.26 etc.]>;_iti

Sutra: 22    
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya prāṇāpānāv apy āyacʰāmīty āyacʰati

Sutra: 23    
<ye 'māvāsyāṃ [ŚS 1.16.1]>_iti saṃnahya sīsacūrṇāni bʰakte_alaṃkāre

Sutra: 24    
parābʰūtaveṇor yaṣṭyā bāhumātryālaṃkr̥tayāhanti

Sutra: 25    
<dyāvāpr̥tʰivī urv [ŚS 2.12.1]> iti paraśupalāśena dakṣiṇā dʰāvataḥ padaṃ vr̥ścati

Sutra: 26    
anvak tris tiryak triḥ

Sutra: 27    
akṣṇayā saṃstʰāpya

Sutra: 28    
+āvraskāt pāṃsūn+ [ed.: āvraskānyāṃśūn; see Caland, AZ, all.] palāśam upanahya bʰraṣṭre_abʰyasyati

Sutra: 29    
spʰoṭatsu str̥taḥ

Sutra: 30    
paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta

Sutra: 31    
tata uttʰāya trir ahna udavajrān praharati

Sutra: 32    
nadyā anāmasaṃpannāyā aśmānaṃ prāsyati

Sutra: 33    
uṣṇe_akṣatasaktūn anūpamatʰitān anuccʰvasan pibati

Sutra: 34    
katʰaṃ trīṃstrīn kāśīn_trirātram

Sutra: 35    
dvaudvau trirātram

Sutra: 36    
ekaikaṃ ṣaḍrātram

Sutra: 37    
dvādaśyāḥ prātaḥ kṣīraudanaṃ bʰojayitvā_uccʰiṣṭān uccʰiṣṭaṃ bahumatsye prakirati

Sutra: 38    
saṃdʰāvatsu str̥taḥ

Sutra: 39    
lohitaśirasaṃ kr̥kalāsam amūn hanmīti hatvā sadyaḥ kāryo bʰāṅge śayane

Sutra: 40    
lohitālaṃkr̥taṃ kr̥ṣṇavasanam anūktaṃ dahati

Sutra: 41    
ekapadābʰir anyo_anutiṣṭʰati

Sutra: 42    
aṅgaśaḥ sarvahutam anyam

Sutra: 43    
paścād agneḥ śarabʰr̥ṣṭīr nidʰāya_udag vrajati svedajananāt

Sutra: 44    
nivr̥tya svedālaṃkr̥tā juhoti

Sutra: 45    
kośa uraḥśiro_avadʰāya padāt pāṃsūn

Sutra: 46    
paścād agner lavaṇamr̥ḍīcīs tisro_aśītīr vikarṇīḥ śarkarāṇām

Sutra: 47    
viṣaṃ śirasi

Sutra: 48    
bādʰakena avāgagreṇa praṇayann anvāha

Sutra: 49    
<pāśe sa [ŚS 2.12.2c]> iti kośe grantʰīn udgratʰnāti

Sutra: 50    
<āmuṃ [ŚS 2.12.4d]>_ity ādatte

Sutra: 51    
marmaṇi kʰādireṇa sruveṇa gartaṃ kʰanati

Sutra: 52    
bāhumātram <atīva yo [ŚS 2.12.6]>_iti śarair avajvālayati

Sutra: 53    
avadʰāya saṃcitya loṣṭaṃ sruveṇa samopya

Sutra: 54    
amum unnaiṣam ity uktāvalekʰanīm

Sutra: 55    
cʰāyāṃ

Sutra: 56    
upaninayate

Sutra: 57    
anvāha



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.