TITUS
Atharva-Veda: Kausika-Sutra
Part No. 48
Previous part

Kandika: 2[48] 
Sutra: 1    <bʰrātr̥vyakṣayaṇaṃ [ŚS 2.18.1]>_ity araṇye sapatnakṣayaṇīr ādadʰāti

Sutra: 2    
grāmam etyāvapati

Sutra: 3    
<pumān puṃsaḥ [ŚS 3.6.1]>_iti mantroktam abʰihutālaṃkr̥taṃ badʰnāti

Sutra: 4    
yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkr̥tān saṃpātavato_anūktān sasūtrān_camvā marmaṇi nikʰanati

Sutra: 5    
nāvi <praiṇān [ŚS 3.6.8]> <nudasva kāma [ŚS 9.2.4]>_iti mantroktaṃ śākʰayā praṇudati

Sutra: 6    
<te 'dʰarāñcaḥ [ŚS 3.6.7]>_iti praplāvayati

Sutra: 7    
<br̥hann eṣām [ŚS 4.16.1]> ity āyantaṃ śapyamānam anvāha

Sutra: 8    
<vaikaṅkatena [ŚS 5.8.1]>_iti mantroktam

Sutra: 9    
<dadir hi [ŚS 5.13.1]>_iti sāgnīni

Sutra: 10    
deśakapaṭu prakṣiṇāti

Sutra: 11    
<te 'vadan [ŚS 5.17.1]>_iti netr̥̄ṇāṃ padaṃ vr̥ścati

Sutra: 12    
anvāha

Sutra: 13    
brahmagavībʰyām anvāha

Sutra: 14    
ceṣṭām

Sutra: 15    
vicr̥tati

Sutra: 16    
ūbadʰye

Sutra: 17    
śmaśāne

Sutra: 18    
trir amūn harasva_ity āha

Sutra: 19    
dvitīyayāśmānam ūbadʰyagūhe [em. Caland, AZ p. 168 n. 9 -- ed.: ūbadʰye gūhayati]

Sutra: 20    
dvāśarātraṃ sarvavrata upaśrāmyati

Sutra: 21    
dvir udite str̥taḥ

Sutra: 22    
avāgagreṇa nivartayati

Sutra: 23    
<upa prāgāt [ŚS 6.37.1]>_iti śune piṇḍaṃ pāṇḍuṃ prayacʰati

Sutra: 24    
tārcʰaṃ badʰnāti

Sutra: 25    
juhoti

Sutra: 26    
ādadʰāti

Sutra: 27    
<idaṃ tad yuja [ŚS 6.54.1]>_<yat kiṃ cāsau manasā [ŚS 7.70.1]>_ity āhitāgniṃ pratinirvapati

Sutra: 28    
madʰyamapalāśena pʰalīkaraṇān_juhoti

Sutra: 29    
<nir amuṃ [ŚS 6.75.1]>_ity aṅguṣṭʰena trir anuprastr̥ṇāti

Sutra: 30    
śaraṃ kadvindukoṣṭʰair anunirvapati

Sutra: 31    
lohitāśvattʰapalāśena viṣāvadʰvastaṃ juhoti

Sutra: 32    
<tvaṃ vīrudʰāṃ [ŚS 6.138.1]>_iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidʰāpya saṃpiṣya nikʰanati

Sutra: 33    
śepyānaḍe

Sutra: 34    
śepyāyām

Sutra: 35    
<yatʰā sūryo [ŚS 7.13.1]>_ity anvāha

Sutra: 36    
uttarayā yān_tān paśyati

Sutra: 37    
<indrotibʰir [ŚS 7.31.1]> <agne jātān [ŚS 7.34.1]> <yo na stāyad dipsati [ŚS 7.108.1]> <yo naḥ śapād [ŚS 7.59.1/6.37.3]> iti vaidyuddʰatīḥ

Sutra: 38    
<sāṃtapanā [ŚS 7.77.1]> ity ūrdʰvaśuṣīḥ

Sutra: 39    
gʰraṃsaśr̥taṃ puroḍāśam gʰraṃsavilīnena sarvahutam

Sutra: 40    
<ud asya śyāvau [ŚS 7.95.1]>_itīṣīkāñjimaṇḍūkaṃ nīlalohitābʰyāṃ sūtrābʰyāṃ sakakṣaṃ baddʰvā_uṣṇodake vyādāya pratyāhuti maṇḍūkam apanudati_abʰinyubjati

Sutra: 41    
upadʰāvantam <asadan gāvaḥ [ŚS 7.96.1]>_iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam

Sutra: 42    
aśiśiṣoḥ kṣīraudanam

Sutra: 43    
āmapātram abʰyavanenekti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.