TITUS
Atharva-Veda: Kausika-Sutra
Part No. 48
Kandika: 2[48]
Sutra: 1
<bʰrātr̥vyakṣayaṇaṃ
[ŚS
2.18.1]>
_ity
araṇye
sapatnakṣayaṇīr
ādadʰāti
Sutra: 2
grāmam
etyāvapati
Sutra: 3
<pumān
puṃsaḥ
[ŚS
3.6.1]>
_iti
mantroktam
abʰihutālaṃkr̥taṃ
badʰnāti
Sutra: 4
yāvantaḥ
sapatnās
tāvataḥ
pāśān
iṅgiḍālaṃkr̥tān
saṃpātavato
_anūktān
sasūtrān
_camvā
marmaṇi
nikʰanati
Sutra: 5
nāvi
<praiṇān
[ŚS
3.6.8]>
<nudasva
kāma
[ŚS
9.2.4]>
_iti
mantroktaṃ
śākʰayā
praṇudati
Sutra: 6
<te
'dʰarāñcaḥ
[ŚS
3.6.7]>
_iti
praplāvayati
Sutra: 7
<br̥hann
eṣām
[ŚS
4.16.1]>
ity
āyantaṃ
śapyamānam
anvāha
Sutra: 8
<vaikaṅkatena
[ŚS
5.8.1]>
_iti
mantroktam
Sutra: 9
<dadir
hi
[ŚS
5.13.1]>
_iti
sāgnīni
Sutra: 10
deśakapaṭu
prakṣiṇāti
Sutra: 11
<te
'vadan
[ŚS
5.17.1]>
_iti
netr̥̄ṇāṃ
padaṃ
vr̥ścati
Sutra: 12
anvāha
Sutra: 13
brahmagavībʰyām
anvāha
Sutra: 14
ceṣṭām
Sutra: 15
vicr̥tati
Sutra: 16
ūbadʰye
Sutra: 17
śmaśāne
Sutra: 18
trir
amūn
harasva
_ity
āha
Sutra: 19
dvitīyayāśmānam
ūbadʰyagūhe
[em
.
Caland
,
AZ
p
. 168
n
. 9 --
ed
.:
ūbadʰye
gūhayati]
Sutra: 20
dvāśarātraṃ
sarvavrata
upaśrāmyati
Sutra: 21
dvir
udite
str̥taḥ
Sutra: 22
avāgagreṇa
nivartayati
Sutra: 23
<upa
prāgāt
[ŚS
6.37.1]>
_iti
śune
piṇḍaṃ
pāṇḍuṃ
prayacʰati
Sutra: 24
tārcʰaṃ
badʰnāti
Sutra: 25
juhoti
Sutra: 26
ādadʰāti
Sutra: 27
<idaṃ
tad
yuja
[ŚS
6.54.1]>
_
<yat
kiṃ
cāsau
manasā
[ŚS
7.70.1]>
_ity
āhitāgniṃ
pratinirvapati
Sutra: 28
madʰyamapalāśena
pʰalīkaraṇān
_juhoti
Sutra: 29
<nir
amuṃ
[ŚS
6.75.1]>
_ity
aṅguṣṭʰena
trir
anuprastr̥ṇāti
Sutra: 30
śaraṃ
kadvindukoṣṭʰair
anunirvapati
Sutra: 31
lohitāśvattʰapalāśena
viṣāvadʰvastaṃ
juhoti
Sutra: 32
<tvaṃ
vīrudʰāṃ
[ŚS
6.138.1]>
_iti
mūtrapurīṣaṃ
vatsaśepyāyāṃ
kakucair
apidʰāpya
saṃpiṣya
nikʰanati
Sutra: 33
śepyānaḍe
Sutra: 34
śepyāyām
Sutra: 35
<yatʰā
sūryo
[ŚS
7.13.1]>
_ity
anvāha
Sutra: 36
uttarayā
yān
_tān
paśyati
Sutra: 37
<indrotibʰir
[ŚS
7.31.1]>
<agne
jātān
[ŚS
7.34.1]>
<yo
na
stāyad
dipsati
[ŚS
7.108.1]>
<yo
naḥ
śapād
[ŚS
7.59.1/6.37.3]>
iti
vaidyuddʰatīḥ
Sutra: 38
<sāṃtapanā
[ŚS
7.77.1]>
ity
ūrdʰvaśuṣīḥ
Sutra: 39
gʰraṃsaśr̥taṃ
puroḍāśam
gʰraṃsavilīnena
sarvahutam
Sutra: 40
<ud
asya
śyāvau
[ŚS
7.95.1]>
_itīṣīkāñjimaṇḍūkaṃ
nīlalohitābʰyāṃ
sūtrābʰyāṃ
sakakṣaṃ
baddʰvā
_uṣṇodake
vyādāya
pratyāhuti
maṇḍūkam
apanudati
_abʰinyubjati
Sutra: 41
upadʰāvantam
<asadan
gāvaḥ
[ŚS
7.96.1]>
_iti
kāmpīlaṃ
saṃnahya
kṣīrotsikte
pāyayati
lohitānāṃ
caikkaśam
Sutra: 42
aśiśiṣoḥ
kṣīraudanam
Sutra: 43
āmapātram
abʰyavanenekti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.