TITUS
Atharva-Veda: Kausika-Sutra
Part No. 49
Kandika: 3[49]
Sutra: 1
<sapatnahanam
[ŚS
9.2.1]>
ity
r̥ṣabʰaṃ
saṃpātavantam
atisr̥jati
Sutra: 2
āśvattʰīr
avapannāḥ
Sutra: 3
svayam
<indrasyauja
[ŚS
10.5.1a]>
iti
prakṣālayati
Sutra: 4
<jiṣṇave
yogāya
[ŚS
10.5.1b]>
_ity
apo
yunakti
Sutra: 5
vātasya
raṃhitasyāmr̥tasya
yonir
iti
pratigr̥hṇāti
Sutra: 6
uttamāḥ
pratāpyādʰarāḥ
pradāya
_enam
enān
adʰarācaḥ
parāco
_avācas
tamasas
[em
.
Bloomfield
GGA
1902 514 --
ed
.
tapasas]
tam
unnayata
devāḥ
pitr̥bʰiḥ
saṃvidānaḥ
prajāpatiḥ
pratʰamo
devatānām
ity
atisr̥jati
Sutra: 7
idam
ahaṃ
<yo
mā
prācyā
diśo
_agʰāyur
abʰidāsād
apavādīd
iṣugūhaḥ
[cf
. 5.10, 4.40]>
tasya
_imau
prāṇāpānau
_apakrāmāmi
brahmaṇā
Sutra: 8
dakṣiṇāyāḥ
pratīcyā
udīcyā
dʰruvāyā
vyadʰvāya
ūrdʰvāyāḥ
Sutra: 9
idam
aham
<yo
mā
diśām
antardeśebʰya
[-]>
ity
<apakrāmāmi
[-]>
_iti
Sutra: 10
evam
abʰiṣṭʰānāpohananiveṣṭanāni
[see
Caland
,
Kl
.
Schr
.,
p
. 50,
on
the
reading
and
sūtra
division]
Sutra: 11
sarvāṇi
kʰalu
śaśvad
bʰūtāni
Sutra: 12
brāhmaṇād
vajram
udyacʰamānāt
_śaṅkante
māṃ
haniṣyasi
māṃ
haniṣyasīti
tebʰyo
_abʰayaṃ
vadet
_śam
agnaye
śaṃ
pr̥tʰivyai
śam
antarikṣāya
śaṃ
vāyave
śaṃ
dive
śaṃ
sūryāya
śaṃ
candrāya
śaṃ
nakṣatrebʰyaḥ
śaṃ
gandʰarvāpsarobʰyaḥ
śaṃ
sarpetarajanebʰyaḥ
śivam
mahyam
iti
Sutra: 13
<yo
va
āpo
'pāṃ
[ŚS
10.5.15]>
<yaṃ
vayaṃ
[ŚS
10.5.42]>
_
<apām
asmai
vajraṃ
[ŚS
10.5.50]>
_ity
anvr̥cam
udavajrān
Sutra: 14
<viṣṇoḥ
kramo
'si
[ŚS
10.5.25]>
_iti
viṣṇukramān
Sutra: 15
<mamāgne
varco
[ŚS
5.3.1]>
_iti
br̥haspatiśirasaṃ
pr̥ṣātakena
_upasicyābʰimantrya
_upanidadʰāti
Sutra: 16
pratijānan
nānuvyāharet
Sutra: 17
uttamena
_upadraṣṭāram
Sutra: 18
<udehi
vājin
[ŚS
13.1.1ab]>
_ity
ardʰarcena
nāvaṃ
majjatīm
Sutra: 19
<samiddʰo
'gniḥ
[ŚS
13.1.28]>
_
<ya
ime
dyāvāpr̥tʰivī
[ŚS
13.3.1]>
<ajaiṣma
[ŚS
16.6.1]>
_ity
adʰipāśān
ādadʰāti
Sutra: 20
padepade
pāśān
vr̥ścati
Sutra: 21
adʰipāśān
bādʰakān
_śaṅkūn
_tān
saṃkṣudya
saṃnahya
bʰraṣṭre
_adʰyasyati
Sutra: 22
aśiśiṣoḥ
kṣīraudanādīni
trīṇi
Sutra: 23
gartedʰmau
_antareṇāvalekʰanīṃ
stʰāṇau
nibadʰya
dvādaśarātraṃ
saṃpātān
abʰyatininayati
Sutra: 24
ṣaṣṭʰyā
_udavajrān
praharati
Sutra: 25
saptamyācāmati
Sutra: 26
<yaś
ca
gāṃ
[ŚS
13.1.56]>
_ity
anvāha
Sutra: 27
<nir
durarmaṇya
[ed
.
misprint
:
nirdurmaṇya]
[ŚS
16.2.1]>
iti
saṃdʰāvyābʰimr̥śati
Sutra: col
iti
atʰarvavede
kauśikasūtre
ṣaṣṭʰo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.