TITUS
Atharva-Veda: Kausika-Sutra
Part No. 49
Previous part

Kandika: 3[49] 
Sutra: 1    <sapatnahanam [ŚS 9.2.1]> ity r̥ṣabʰaṃ saṃpātavantam atisr̥jati

Sutra: 2    
āśvattʰīr avapannāḥ

Sutra: 3    
svayam <indrasyauja [ŚS 10.5.1a]> iti prakṣālayati

Sutra: 4    
<jiṣṇave yogāya [ŚS 10.5.1b]>_ity apo yunakti

Sutra: 5    
vātasya raṃhitasyāmr̥tasya yonir iti pratigr̥hṇāti

Sutra: 6    
uttamāḥ pratāpyādʰarāḥ pradāya_enam enān adʰarācaḥ parāco_avācas tamasas [em. Bloomfield GGA 1902 514 -- ed. tapasas] tam unnayata devāḥ pitr̥bʰiḥ saṃvidānaḥ prajāpatiḥ pratʰamo devatānām ity atisr̥jati

Sutra: 7    
idam ahaṃ <yo prācyā diśo_agʰāyur abʰidāsād apavādīd iṣugūhaḥ [cf. 5.10, 4.40]> tasya_imau prāṇāpānau_apakrāmāmi brahmaṇā

Sutra: 8    
dakṣiṇāyāḥ pratīcyā udīcyā dʰruvāyā vyadʰvāya ūrdʰvāyāḥ

Sutra: 9    
idam aham <yo diśām antardeśebʰya [-]> ity <apakrāmāmi [-]>_iti

Sutra: 10    
evam abʰiṣṭʰānāpohananiveṣṭanāni [see Caland, Kl. Schr., p. 50, on the reading and sūtra division]

Sutra: 11    
sarvāṇi kʰalu śaśvad bʰūtāni

Sutra: 12    
brāhmaṇād vajram udyacʰamānāt_śaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebʰyo_abʰayaṃ vadet_śam agnaye śaṃ pr̥tʰivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebʰyaḥ śaṃ gandʰarvāpsarobʰyaḥ śaṃ sarpetarajanebʰyaḥ śivam mahyam iti

Sutra: 13    
<yo va āpo 'pāṃ [ŚS 10.5.15]> <yaṃ vayaṃ [ŚS 10.5.42]>_<apām asmai vajraṃ [ŚS 10.5.50]>_ity anvr̥cam udavajrān

Sutra: 14    
<viṣṇoḥ kramo 'si [ŚS 10.5.25]>_iti viṣṇukramān

Sutra: 15    
<mamāgne varco [ŚS 5.3.1]>_iti br̥haspatiśirasaṃ pr̥ṣātakena_upasicyābʰimantrya_upanidadʰāti

Sutra: 16    
pratijānan nānuvyāharet

Sutra: 17    
uttamena_upadraṣṭāram

Sutra: 18    
<udehi vājin [ŚS 13.1.1ab]>_ity ardʰarcena nāvaṃ majjatīm

Sutra: 19    
<samiddʰo 'gniḥ [ŚS 13.1.28]>_<ya ime dyāvāpr̥tʰivī [ŚS 13.3.1]> <ajaiṣma [ŚS 16.6.1]>_ity adʰipāśān ādadʰāti

Sutra: 20    
padepade pāśān vr̥ścati

Sutra: 21    
adʰipāśān bādʰakān_śaṅkūn_tān saṃkṣudya saṃnahya bʰraṣṭre_adʰyasyati

Sutra: 22    
aśiśiṣoḥ kṣīraudanādīni trīṇi

Sutra: 23    
gartedʰmau_antareṇāvalekʰanīṃ stʰāṇau nibadʰya dvādaśarātraṃ saṃpātān abʰyatininayati

Sutra: 24    
ṣaṣṭʰyā_udavajrān praharati

Sutra: 25    
saptamyācāmati

Sutra: 26    
<yaś ca gāṃ [ŚS 13.1.56]>_ity anvāha

Sutra: 27    
<nir durarmaṇya [ed. misprint: nirdurmaṇya] [ŚS 16.2.1]> iti saṃdʰāvyābʰimr̥śati



Sutra: col    
iti atʰarvavede kauśikasūtre ṣaṣṭʰo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.