TITUS
Atharva-Veda: Kausika-Sutra
Part No. 50
Adhyaya: 7
Kandika: 1[50]
Sutra: 1
<svastidā
[ŚS
1.21.1]>
<ye
te
pantʰāno
[ŚS
7.55.1/12.1.47]>
_ity
adʰvānaṃ
dakṣiṇena
prakrāmati
Sutra: 2
vyudasyati
_asaṃkʰyātāḥ
śarkarāḥ
Sutra: 3
tr̥ṇāni
cʰitvā
_upatiṣṭʰate
Sutra: 4
<āre
[ŚS
1.26.1]>
_
<amūḥ
pāre
[ŚS
1.27.1]>
<pātaṃ
na
[ŚS
6.3.1]>
_
<ya
enaṃ
pariṣīdanti
[ŚS
6.76.1]>
yad
āyudʰaṃ
daṇḍena
vyākʰyātam
Sutra: 5
diṣṭyā
mukʰaṃ
vimāya
saṃviśati
Sutra: 6
trīṇi
padāni
pramāya
_uttiṣṭʰati
Sutra: 7
tisro
diṣṭīḥ
Sutra: 8
<pretaṃ
pādau
[ŚS
1.27.4]>
_ity
+avasasya
[ed
.:
avaśasya
;
see
Caland
,
Kl
.
Schr
.,
p
. 61]
Sutra: 9
pāyayati
Sutra: 10
<upastʰās
te
[ŚS
12.1.62]>
_iti
trīṇi
_opyātikrāmati
Sutra: 11
<svasti
mātra
[ŚS
1.31.4]>
iti
niśi
_upatiṣṭʰate
Sutra: 12
<indram
ahaṃ
[ŚS
3.15.1]>
_iti
paṇyaṃ
saṃpātavad
uttʰāpayati
Sutra: 13
nimr̥jya
digyuktābʰyāṃ
<doṣo
gāya
[ŚS
6.1.1]>
<pātaṃ
na
[ŚS
6.3-6.7]>
iti
pañca
_
<anaḍudbʰyas
[ŚS
6.59.1]>
_
<yamo
mr̥tyur
[ŚS
6.93.1]>
<viśvajit
[ŚS
6.107.1]>
_
<śakadʰūmaṃ
[ŚS
6.128.1]>
<bʰavāśarvau
[ŚS
4.28.1/11.2.1/11.6.9]>
_ity
upadadʰīta
Sutra: 14
uttamena
sārūpavatsasya
rudrāya
trir
juhoti
Sutra: 15
upa
_uttamena
suhr̥do
brāhmaṇasya
śakr̥tpiṇḍān
parvasu
_ādʰāya
śakadʰūmaṃ
kim
adyāhar
iti
pr̥cʰati
Sutra: 16
bʰadraṃ
sumaṅgalim
iti
pratipadyate
Sutra: 17
yuktayor
<mā
no
devā
[ŚS
6.56.1]>
<yas
te
sarpo
[ŚS
12.1.46]>
_iti
śayanaśālā
_urvarāḥ
parilikʰati
Sutra: 18
tr̥ṇāni
yugatardmanā
saṃpātavanti
dvāre
pracr̥tati
Sutra: 19
ūbadʰyaṃ
saṃbʰinatti
Sutra: 20
nikʰanati
Sutra: 21
ādadʰāti
Sutra: 22
apāmārgaprasūnān
kudrīcīśapʰān
parīcīnamūlān
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.