TITUS
Atharva-Veda: Kausika-Sutra
Part No. 50
Previous part

Adhyaya: 7 
Kandika: 1[50] 
Sutra: 1    <svastidā [ŚS 1.21.1]> <ye te pantʰāno [ŚS 7.55.1/12.1.47]>_ity adʰvānaṃ dakṣiṇena prakrāmati

Sutra: 2    
vyudasyati_asaṃkʰyātāḥ śarkarāḥ

Sutra: 3    
tr̥ṇāni cʰitvā_upatiṣṭʰate

Sutra: 4    
<āre [ŚS 1.26.1]>_<amūḥ pāre [ŚS 1.27.1]> <pātaṃ na [ŚS 6.3.1]>_<ya enaṃ pariṣīdanti [ŚS 6.76.1]> yad āyudʰaṃ daṇḍena vyākʰyātam

Sutra: 5    
diṣṭyā mukʰaṃ vimāya saṃviśati

Sutra: 6    
trīṇi padāni pramāya_uttiṣṭʰati

Sutra: 7    
tisro diṣṭīḥ

Sutra: 8    
<pretaṃ pādau [ŚS 1.27.4]>_ity +avasasya [ed.: avaśasya; see Caland, Kl. Schr., p. 61]

Sutra: 9    
pāyayati

Sutra: 10    
<upastʰās te [ŚS 12.1.62]>_iti trīṇi_opyātikrāmati

Sutra: 11    
<svasti mātra [ŚS 1.31.4]> iti niśi_upatiṣṭʰate

Sutra: 12    
<indram ahaṃ [ŚS 3.15.1]>_iti paṇyaṃ saṃpātavad uttʰāpayati

Sutra: 13    
nimr̥jya digyuktābʰyāṃ <doṣo gāya [ŚS 6.1.1]> <pātaṃ na [ŚS 6.3-6.7]> iti pañca_<anaḍudbʰyas [ŚS 6.59.1]>_<yamo mr̥tyur [ŚS 6.93.1]> <viśvajit [ŚS 6.107.1]>_<śakadʰūmaṃ [ŚS 6.128.1]> <bʰavāśarvau [ŚS 4.28.1/11.2.1/11.6.9]>_ity upadadʰīta

Sutra: 14    
uttamena sārūpavatsasya rudrāya trir juhoti

Sutra: 15    
upa_uttamena suhr̥do brāhmaṇasya śakr̥tpiṇḍān parvasu_ādʰāya śakadʰūmaṃ kim adyāhar iti pr̥cʰati

Sutra: 16    
bʰadraṃ sumaṅgalim iti pratipadyate

Sutra: 17    
yuktayor <mā no devā [ŚS 6.56.1]> <yas te sarpo [ŚS 12.1.46]>_iti śayanaśālā_urvarāḥ parilikʰati

Sutra: 18    
tr̥ṇāni yugatardmanā saṃpātavanti dvāre pracr̥tati

Sutra: 19    
ūbadʰyaṃ saṃbʰinatti

Sutra: 20    
nikʰanati

Sutra: 21    
ādadʰāti

Sutra: 22    
apāmārgaprasūnān kudrīcīśapʰān parīcīnamūlān



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.