TITUS
Atharva-Veda: Kausika-Sutra
Part No. 51
Kandika: 2[51]
Sutra: 1
<ud
itas
[ŚS
4.3.1]>
_iti
kʰādiraṃ
śaṅkuṃ
saṃpātavantam
udgr̥hṇan
nikʰanan
gā
anuvrajati
Sutra: 2
ninayanaṃ
samuhya
cāre
sārūpavatsasya
_indrāya
trir
juhoti
Sutra: 3
diśyān
balīn
harati
Sutra: 4
pratidiśam
upatiṣṭʰate
Sutra: 5
madʰye
pañcamam
anirdiṣṭam
Sutra: 6
śeṣaṃ
ninayati
Sutra: 7
<brahma
jajñānaṃ
[ŚS
4.1.1/5.6.1]>
_
<bʰavāśarvau
[ŚS
4.28.1/11.2.1/11.6.9]>
_ity
āsannam
araṇye
parvataṃ
yajate
Sutra: 8
anyasmin
bʰavaśarvapaśupati
_ugrarudramahādeva
_īśānānāṃ
pr̥tʰag
āhutīḥ
Sutra: 9
goṣṭʰe
ca
dvitīyam
aśnāti
Sutra: 10
darbʰān
ādʰāya
dʰūpayati
Sutra: 11
bʰūtyai
vaḥ
puṣṭyai
va
iti
pratʰamajayor
mitʰunayor
mukʰam
anakti
Sutra: 12
tisro
naladaśākʰā
vatsān
pāyayati
Sutra: 13
śākʰayā
_udakadʰārayā
gāḥ
parikrāmati
Sutra: 14
<aśmavarma
me
[ŚS
5.10.1]>
_iti
ṣaḍ
aśmanaḥ
saṃpātavataḥ
+sraktiṣūpari
_
[ed
.:
sraktiṣu
pary
;
see
Caland
,
Kl
.
Schr
.,
p
. 61)
_adʰastān
nikʰanati
Sutra: 15
<alasālā
[ŚS
6.16.4]>
_ity
ālabʰeṣajam
Sutra: 16
trīṇi
silāñjālāgrāṇi
_urvarāmadʰye
nikʰanati
Sutra: 17
<hataṃ
tardaṃ
[ŚS
6.50.1]>
_iti
ayasā
sīsaṃ
karṣann
urvarāṃ
parikrāmati
Sutra: 18
aśmano
_avakirati
Sutra: 19
tardam
avaśirasaṃ
vadanāt
keśena
samuhya
_urvarāmadʰye
nikʰanati
Sutra: 20
uktaṃ
cāre
Sutra: 21
balīn
harati
_āśāyā
āśāpataye
_aśvibʰyāṃ
kṣetrapataye
Sutra: 22
yadā
_etebʰyaḥ
kurvīta
vāgyatas
tiṣṭʰed
āstamayād
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.