TITUS
Atharva-Veda: Kausika-Sutra
Part No. 51
Previous part

Kandika: 2[51] 
Sutra: 1    <ud itas [ŚS 4.3.1]>_iti kʰādiraṃ śaṅkuṃ saṃpātavantam udgr̥hṇan nikʰanan anuvrajati

Sutra: 2    
ninayanaṃ samuhya cāre sārūpavatsasya_indrāya trir juhoti

Sutra: 3    
diśyān balīn harati

Sutra: 4    
pratidiśam upatiṣṭʰate

Sutra: 5    
madʰye pañcamam anirdiṣṭam

Sutra: 6    
śeṣaṃ ninayati

Sutra: 7    
<brahma jajñānaṃ [ŚS 4.1.1/5.6.1]>_<bʰavāśarvau [ŚS 4.28.1/11.2.1/11.6.9]>_ity āsannam araṇye parvataṃ yajate

Sutra: 8    
anyasmin bʰavaśarvapaśupati_ugrarudramahādeva_īśānānāṃ pr̥tʰag āhutīḥ

Sutra: 9    
goṣṭʰe ca dvitīyam aśnāti

Sutra: 10    
darbʰān ādʰāya dʰūpayati

Sutra: 11    
bʰūtyai vaḥ puṣṭyai va iti pratʰamajayor mitʰunayor mukʰam anakti

Sutra: 12    
tisro naladaśākʰā vatsān pāyayati

Sutra: 13    
śākʰayā_udakadʰārayā gāḥ parikrāmati

Sutra: 14    
<aśmavarma me [ŚS 5.10.1]>_iti ṣaḍ aśmanaḥ saṃpātavataḥ +sraktiṣūpari_[ed.: sraktiṣu pary; see Caland, Kl. Schr., p. 61)_adʰastān nikʰanati

Sutra: 15    
<alasālā [ŚS 6.16.4]>_ity ālabʰeṣajam

Sutra: 16    
trīṇi silāñjālāgrāṇi_urvarāmadʰye nikʰanati

Sutra: 17    
<hataṃ tardaṃ [ŚS 6.50.1]>_iti ayasā sīsaṃ karṣann urvarāṃ parikrāmati

Sutra: 18    
aśmano_avakirati

Sutra: 19    
tardam avaśirasaṃ vadanāt keśena samuhya_urvarāmadʰye nikʰanati

Sutra: 20    
uktaṃ cāre

Sutra: 21    
balīn harati_āśāyā āśāpataye_aśvibʰyāṃ kṣetrapataye

Sutra: 22    
yadā_etebʰyaḥ kurvīta vāgyatas tiṣṭʰed āstamayād



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.