TITUS
Atharva-Veda: Kausika-Sutra
Part No. 52
Kandika: 3[52]
Sutra: 1
<ye
pantʰāno
[ŚS
6.55.1]>
_iti
parītya
_upadadʰīta
Sutra: 2
prayacʰati
Sutra: 3
<yasyās
te
[ŚS
6.84.1]>
<yat
te
devī
[ŚS
6.63.1]>
<viṣāṇā
pāśān
[ŚS
6.121.1]>
ity
unmocanapratirūpaṃ
saṃpātavantaṃ
karoti
Sutra: 4
vācā
baddʰāya
bʰūmiparilekʰam
Sutra: 5
<āyane
[ŚS
6.106.1]>
_iti
śamanam
antarā
hradaṃ
karoti
Sutra: 6
śāle
ca
Sutra: 7
avakayā
śālāṃ
paritanoti
Sutra: 8
śapyamānāya
prayacʰati
Sutra: 9
nidagdʰaṃ
prakṣālayati
Sutra: 10
<mahīm
ū
ṣu
[ŚS
7.6.2]>
_iti
taraṇāni
_ālambʰayati
Sutra: 11
dūrāt
_nāvaṃ
saṃpātavatīṃ
naimaṇiṃ
badʰnāti
Sutra: 12
<prapatʰe
[ŚS
7.9.1]>
_iti
naṣṭa
_eṣiṇāṃ
prakṣālitābʰyaktapāṇipādānāṃ
dakṣiṇān
pāṇīn
nimr̥jya
_uttʰāpayati
Sutra: 13
evaṃ
saṃpātavataḥ
Sutra: 14
nimr̥jya
_ekaviṃśatiṃ
śarkarās
_catuṣpatʰe
_avakṣipyāvakirati
Sutra: 15
<namaskr̥tya
[ŚS
7.102.1]>
_iti
mantroktam
Sutra: 16
aṃholiṅgānām
āpo
bʰojanahavīṃṣi
_abʰimarśana
_upastʰānam
ādityasya
Sutra: 17
svayaṃ
haviṣāṃ
bʰojanam
Sutra: 18
<viśve
devā
[ŚS
1.30.1]>
_ity
āyuṣyāṇi
Sutra: 19
stʰālīpāke
gʰr̥tapiṇḍān
pratinīyāśnāti
Sutra: 20
<asmin
vasu
[ŚS
1.9.1]>
<yad
ābadʰnan
[ŚS
1.35.1]>
<nava
prāṇān
[5.28.1>
iti
yugmakr̥ṣṇalam
ādiṣṭānāṃ
stʰālīpāke
_ādʰāya
badʰnāti
Sutra: 21
āśayati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.