TITUS
Atharva-Veda: Kausika-Sutra
Part No. 52
Previous part

Kandika: 3[52] 
Sutra: 1    <ye pantʰāno [ŚS 6.55.1]>_iti parītya_upadadʰīta

Sutra: 2    
prayacʰati

Sutra: 3    
<yasyās te [ŚS 6.84.1]> <yat te devī [ŚS 6.63.1]> <viṣāṇā pāśān [ŚS 6.121.1]> ity unmocanapratirūpaṃ saṃpātavantaṃ karoti

Sutra: 4    
vācā baddʰāya bʰūmiparilekʰam

Sutra: 5    
<āyane [ŚS 6.106.1]>_iti śamanam antarā hradaṃ karoti

Sutra: 6    
śāle ca

Sutra: 7    
avakayā śālāṃ paritanoti

Sutra: 8    
śapyamānāya prayacʰati

Sutra: 9    
nidagdʰaṃ prakṣālayati

Sutra: 10    
<mahīm ū ṣu [ŚS 7.6.2]>_iti taraṇāni_ālambʰayati

Sutra: 11    
dūrāt_nāvaṃ saṃpātavatīṃ naimaṇiṃ badʰnāti

Sutra: 12    
<prapatʰe [ŚS 7.9.1]>_iti naṣṭa_eṣiṇāṃ prakṣālitābʰyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimr̥jya_uttʰāpayati

Sutra: 13    
evaṃ saṃpātavataḥ

Sutra: 14    
nimr̥jya_ekaviṃśatiṃ śarkarās_catuṣpatʰe_avakṣipyāvakirati

Sutra: 15    
<namaskr̥tya [ŚS 7.102.1]>_iti mantroktam

Sutra: 16    
aṃholiṅgānām āpo bʰojanahavīṃṣi_abʰimarśana_upastʰānam ādityasya

Sutra: 17    
svayaṃ haviṣāṃ bʰojanam

Sutra: 18    
<viśve devā [ŚS 1.30.1]>_ity āyuṣyāṇi

Sutra: 19    
stʰālīpāke gʰr̥tapiṇḍān pratinīyāśnāti

Sutra: 20    
<asmin vasu [ŚS 1.9.1]> <yad ābadʰnan [ŚS 1.35.1]> <nava prāṇān [5.28.1> iti yugmakr̥ṣṇalam ādiṣṭānāṃ stʰālīpāke_ādʰāya badʰnāti

Sutra: 21    
āśayati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.