TITUS
Atharva-Veda: Kausika-Sutra
Part No. 53
Previous part

Kandika: 4[53] 
Sutra: 1    <āyurdā [ŚS 2.13.1]> iti godānaṃ kārayiṣyan saṃbʰārān saṃbʰarati

Sutra: 2    
amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakr̥tpiṇḍaṃ ṣaḍ darbʰaprāntāni kaṃsam ahate vasane śuddʰam ājyam śāntā oṣadʰīr navam udakumbʰam

Sutra: 3    
bāhyataḥ śāntavr̥kṣasya_idʰmaṃ prāñcam upasamādʰāya

Sutra: 4    
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya

Sutra: 5    
nityān purastāddʰomān hutvājyabʰāgau ca

Sutra: 6    
paścād agneḥ prāṅmukʰa upaviśyānvārabdʰāya śāntyudakaṃ karoti

Sutra: 7    
tatra_etat sūktam anuyojayati

Sutra: 8    
trir evāgniṃ saṃprokṣati triḥ paryukṣati

Sutra: 9    
triḥ kārayamāṇam ācāmayati ca saṃprokṣati ca

Sutra: 10    
śakr̥tpiṇḍasya stʰālarūpaṃ kr̥tvā suhr̥de brāhmaṇāya prayacʰati

Sutra: 11    
tat suhr̥d dakṣiṇato_agner udaṅmukʰa āsīno dʰārayati

Sutra: 12    
atʰāsmai_anvārabdʰāya karoti

Sutra: 13    
<āyurdā [ŚS 2.13.1]> ity anena sūktenājyaṃ juhvan mūrdʰni saṃpātān ānayati

Sutra: 14    
dakṣiṇe pāṇau_aśmamaṇḍale_udapātre_uttarasaṃpātān stʰālarūpa ānayati

Sutra: 15    
amamrim ojomānīṃ ca_udapātre_avadʰāya

Sutra: 16    
stʰālarūpe dūrvāṃ śāntyudakam uṣṇodakaṃ ca_ekadʰābʰisamāsicya

Sutra: 17    
<āyam agan savitā kṣureṇa [ŚS 6.68.1]>_ity udapātram anumantrayate

Sutra: 18    
<aditiḥ śmaśru [ŚS 6.68.2]>_ity undati

Sutra: 19    
<yat kṣureṇa [ŚS 8.2.17]>_ity udakpattraṃ kṣuram adbʰi ścotya triḥ pramārṣṭi

Sutra: 20    
<yenāvapat [ŚS 6.68.3]>_iti dakṣiṇasya keśapakṣasya darbʰapiñjulyā keśān abʰinidʰāya pracʰidya stʰālarūpe karoti

Sutra: 21    
evam eva dvitīyaṃ karoti

Sutra: 22    
evaṃ tr̥tīyam

Sutra: 23    
evam eva_uttarasya keśapakṣasya karoti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.