TITUS
Atharva-Veda: Kausika-Sutra
Part No. 53
Kandika: 4[53]
Sutra: 1
<āyurdā
[ŚS
2.13.1]>
iti
godānaṃ
kārayiṣyan
saṃbʰārān
saṃbʰarati
Sutra: 2
amamrim
ojomānīṃ
dūrvām
akarṇam
aśmamaṇḍalam
ānaḍuhaśakr̥tpiṇḍaṃ
ṣaḍ
darbʰaprāntāni
kaṃsam
ahate
vasane
śuddʰam
ājyam
śāntā
oṣadʰīr
navam
udakumbʰam
Sutra: 3
bāhyataḥ
śāntavr̥kṣasya
_idʰmaṃ
prāñcam
upasamādʰāya
Sutra: 4
parisamuhya
paryukṣya
paristīrya
barhir
udapātram
upasādya
paricaraṇenājyaṃ
paricarya
Sutra: 5
nityān
purastāddʰomān
hutvājyabʰāgau
ca
Sutra: 6
paścād
agneḥ
prāṅmukʰa
upaviśyānvārabdʰāya
śāntyudakaṃ
karoti
Sutra: 7
tatra
_etat
sūktam
anuyojayati
Sutra: 8
trir
evāgniṃ
saṃprokṣati
triḥ
paryukṣati
Sutra: 9
triḥ
kārayamāṇam
ācāmayati
ca
saṃprokṣati
ca
Sutra: 10
śakr̥tpiṇḍasya
stʰālarūpaṃ
kr̥tvā
suhr̥de
brāhmaṇāya
prayacʰati
Sutra: 11
tat
suhr̥d
dakṣiṇato
_agner
udaṅmukʰa
āsīno
dʰārayati
Sutra: 12
atʰāsmai
_anvārabdʰāya
karoti
Sutra: 13
<āyurdā
[ŚS
2.13.1]>
ity
anena
sūktenājyaṃ
juhvan
mūrdʰni
saṃpātān
ānayati
Sutra: 14
dakṣiṇe
pāṇau
_aśmamaṇḍale
_udapātre
_uttarasaṃpātān
stʰālarūpa
ānayati
Sutra: 15
amamrim
ojomānīṃ
ca
_udapātre
_avadʰāya
Sutra: 16
stʰālarūpe
dūrvāṃ
śāntyudakam
uṣṇodakaṃ
ca
_ekadʰābʰisamāsicya
Sutra: 17
<āyam
agan
savitā
kṣureṇa
[ŚS
6.68.1]>
_ity
udapātram
anumantrayate
Sutra: 18
<aditiḥ
śmaśru
[ŚS
6.68.2]>
_ity
undati
Sutra: 19
<yat
kṣureṇa
[ŚS
8.2.17]>
_ity
udakpattraṃ
kṣuram
adbʰi
ścotya
triḥ
pramārṣṭi
Sutra: 20
<yenāvapat
[ŚS
6.68.3]>
_iti
dakṣiṇasya
keśapakṣasya
darbʰapiñjulyā
keśān
abʰinidʰāya
pracʰidya
stʰālarūpe
karoti
Sutra: 21
evam
eva
dvitīyaṃ
karoti
Sutra: 22
evaṃ
tr̥tīyam
Sutra: 23
evam
eva
_uttarasya
keśapakṣasya
karoti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.