TITUS
Atharva-Veda: Kausika-Sutra
Part No. 54
Kandika: 5[54]
Sutra: 1
atʰa
nāpitaṃ
samādiśati
_akṣaṇvan
vapa
keśaśmaśrur
oma
parivapa
nakʰāni
kuru
_iti
Sutra: 2
<punaḥ
prāṇaḥ
[ŚS
6.53.2]>
<punar
maitv
indriyaṃ
[ŚS
7.67.1]>
_iti
trir
nimr̥jya
Sutra: 3
tvayi
mahimānaṃ
sādayāmīty
antato
yojayet
Sutra: 4
atʰa
_enam
uptakeśaśmaśruṃ
kr̥tanakʰam
[ed
.:
kr̥ttanakʰaṃ
;
see
Caland
,
Kl
.
Schr
.,
p
. 61]
āplāvayati
Sutra: 5
<hiraṇyavarṇāḥ
[ŚS
1.33.1]>
_ity
etena
sūktena
gandʰapravādābʰir
alaṃkr̥tya
Sutra: 6
<svāktaṃ
[ed
.:
svaktaṃ
;
see
Caland
,
Kl
.
Schr
.,
p
. 78]
me
[ŚS
7.30.1]>
_ity
ānakti
Sutra: 7
atʰa
_enam
ahatena
vasanena
paridʰāpayati
<pari
dʰatta
[ŚS
2.13.2]>
_iti
dvābʰyām
Sutra: 8
<ehy
aśmānam
ā
tiṣṭʰa
[ŚS
2.13.4]>
_iti
dakṣiṇena
pādenāśmamaṇḍalam
āstʰāpya
pradakṣiṇam
agnim
anupariṇīya
Sutra: 9
atʰāsya
vāso
nirmuṣṇāti
<yasya
te
vāsaḥ
[ŚS
2.13.5]>
_ity
anayā
Sutra: 10
atʰa
_enam
apareṇāhatena
vasanenācʰādayati
_
<ayaṃ
vaste
garbʰaṃ
pr̥tʰivyā
[ŚS
13.1.16]>
iti
pañcabʰiḥ
Sutra: 11
<yatʰā
dyauḥ
[ŚS
2.15.1]>
_
<manase
cetase
dʰiya
[ŚS
6.41.1]>
iti
mahāvrīhīṇāṃ
stʰālīpākaṃ
śrapayitvā
śāntyudakena
_upasicyābʰimantrya
prāśayati
Sutra: 12
<prāṇāpānau
[ŚS
2.16.1]>
<ojo
'si
[ŚS
2.17.1]>
_ity
upadadʰīta
Sutra: 13
<tubʰyam
eva
jariman
[ŚS
2.28.1]>
_iti
kumāraṃ
mātāpitarau
triḥ
saṃprayacʰete
Sutra: 14
gʰr̥tapiṇḍāan
āśayataḥ
Sutra: 15
cūḍākaraṇam
ca
godānena
vyākʰyātam
Sutra: 16
paridʰāpanāśmamaṇḍalavarjam
Sutra: 17
<śive
te
stāṃ
[ŚS
8.2.14]>
_iti
paridānāntāni
Sutra: 18
<pārtʰivasya
[ŚS
2.29.1]>
<mā
pra
gāma
[ŚS
13.1.59]>
_iti
catasraḥ
sarvāṇi
_apiyanti
Sutra: 19
amamrim
ojomānīṃ
ca
dūrvāṃ
ca
keśān
_ca
śakr̥tpiṇḍaṃ
ca
_ekadʰābdisamāhr̥tya
Sutra: 20
śāntavr̥kṣasya
_upari
_ādadʰāti
Sutra: 21
adʰikaraṇaṃ
brahmaṇaḥ
kaṃsavasanaṃ
gaur
dakṣiṇā
Sutra: 22
brāhmaṇān
bʰaktena
_upepsanti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.