TITUS
Atharva-Veda: Kausika-Sutra
Part No. 54
Previous part

Kandika: 5[54] 
Sutra: 1    atʰa nāpitaṃ samādiśati_akṣaṇvan vapa keśaśmaśrur oma parivapa nakʰāni kuru_iti

Sutra: 2    
<punaḥ prāṇaḥ [ŚS 6.53.2]> <punar maitv indriyaṃ [ŚS 7.67.1]>_iti trir nimr̥jya

Sutra: 3    
tvayi mahimānaṃ sādayāmīty antato yojayet

Sutra: 4    
atʰa_enam uptakeśaśmaśruṃ kr̥tanakʰam [ed.: kr̥ttanakʰaṃ; see Caland, Kl. Schr., p. 61] āplāvayati

Sutra: 5    
<hiraṇyavarṇāḥ [ŚS 1.33.1]>_ity etena sūktena gandʰapravādābʰir alaṃkr̥tya

Sutra: 6    
<svāktaṃ [ed.: svaktaṃ; see Caland, Kl. Schr., p. 78] me [ŚS 7.30.1]>_ity ānakti

Sutra: 7    
atʰa_enam ahatena vasanena paridʰāpayati <pari dʰatta [ŚS 2.13.2]>_iti dvābʰyām

Sutra: 8    
<ehy aśmānam ā tiṣṭʰa [ŚS 2.13.4]>_iti dakṣiṇena pādenāśmamaṇḍalam āstʰāpya pradakṣiṇam agnim anupariṇīya

Sutra: 9    
atʰāsya vāso nirmuṣṇāti <yasya te vāsaḥ [ŚS 2.13.5]>_ity anayā

Sutra: 10    
atʰa_enam apareṇāhatena vasanenācʰādayati_<ayaṃ vaste garbʰaṃ pr̥tʰivyā [ŚS 13.1.16]> iti pañcabʰiḥ

Sutra: 11    
<yatʰā dyauḥ [ŚS 2.15.1]>_<manase cetase dʰiya [ŚS 6.41.1]> iti mahāvrīhīṇāṃ stʰālīpākaṃ śrapayitvā śāntyudakena_upasicyābʰimantrya prāśayati

Sutra: 12    
<prāṇāpānau [ŚS 2.16.1]> <ojo 'si [ŚS 2.17.1]>_ity upadadʰīta

Sutra: 13    
<tubʰyam eva jariman [ŚS 2.28.1]>_iti kumāraṃ mātāpitarau triḥ saṃprayacʰete

Sutra: 14    
gʰr̥tapiṇḍāan āśayataḥ

Sutra: 15    
cūḍākaraṇam ca godānena vyākʰyātam

Sutra: 16    
paridʰāpanāśmamaṇḍalavarjam

Sutra: 17    
<śive te stāṃ [ŚS 8.2.14]>_iti paridānāntāni

Sutra: 18    
<pārtʰivasya [ŚS 2.29.1]> <mā pra gāma [ŚS 13.1.59]>_iti catasraḥ sarvāṇi_apiyanti

Sutra: 19    
amamrim ojomānīṃ ca dūrvāṃ ca keśān_ca śakr̥tpiṇḍaṃ ca_ekadʰābdisamāhr̥tya

Sutra: 20    
śāntavr̥kṣasya_upari_ādadʰāti

Sutra: 21    
adʰikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā

Sutra: 22    
brāhmaṇān bʰaktena_upepsanti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.