TITUS
Atharva-Veda: Kausika-Sutra
Part No. 55
Kandika: 6[55]
Sutra: 1
upanayanam
Sutra: 2
<āyam
agan
[ŚS
6.68.1]>
_iti
mantroktam
Sutra: 3
<yat
kṣureṇa
[ŚS
8.2.17]>
_ity
uktam
Sutra: 4
<yenāvapat
[ŚS
6.68.3]>
_iti
śakr̥d
apiñjūli
Sutra: 5
laukikaṃ
ca
samānām
ā
paridʰānāt
Sutra: 6
upetapūrvasya
niyataṃ
savān
dāsyato
_agnīn
ādʰāsyamānaparyavetavratadīkṣiṣyamāṇānām
[ed
.:
ādʰāsyamānaḥ
pary
-;
see
Caland
,
Kl
.
Schr
.,
p
. 61]
Sutra: 7
soṣṇodakaṃ
śāntyudakaṃ
pradakṣiṇam
anupariṇīya
purastād
agneḥ
pratyaṅmukʰam
avastʰāpya
Sutra: 8
āha
brūhi
Sutra: 9
brahmacaryam
āgam
upa
mā
nayasva
_iti
Sutra: 10
ko
nāmāsi
kiṃgotra
ity
asau
_iti
yatʰā
nāmagotre
bʰavatas
tatʰā
prabrūhi
Sutra: 11
ārṣeyaṃ
mā
kr̥tvā
bandʰum
antam
upanaya
Sutra: 12
ārṣeyaṃ
tvā
kr̥tvā
bandʰum
antam
upanayāmīti
Sutra: 13
oṃ
bʰūr
bʰuvaḥ
svar
janad
om
ity
añjalau
_udakam
āsiñcati
Sutra: 14
uttaro
'asāni
brahmacāribʰya
ity
uttamaṃ
pāṇim
anvādadʰāti
Sutra: 15
eṣa
ma
ādityaputras
tan
me
gopāyasva
_ity
ādityena
samīkṣate
Sutra: 16
<apakrāman
pauruṣeyād
vr̥ṇāno
[ŚS
7.105.1]>
ity
enaṃ
bāhugr̥hītaṃ
prāñcam
avastʰāpya
dakṣiṇena
pāṇinā
nābʰideśe
_abʰisaṃstabʰya
japati
Sutra: 17
<asmin
vasu
vasavo
dʰārayantu
[ŚS
1.9.1]>
_
<viśve
devā
vasavo
[ŚS
1.30.1]>
_
<ā
yatu
mitra
[ŚS
3.8.1]>
_
<amutrabʰūyād
[ŚS
7.53.1]>
<antakāya
mr̥tyave
[ŚS
8.1.1]>
_
<ā
rabʰasva
[ŚS
8.2.1]>
_
<prāṇāya
namo
[ŚS
11.4.1]>
<viṣāsahim
[ŚS
17.1.5]>
ity
abʰimantrayate
Sutra: 18
atʰāpi
paritvaramāṇa
<ā
yātu
mitra
[ŚS
3.8.1]>
_ity
api
kʰalu
_etavatā
_eva
_upanīto
bʰavati
Sutra: 19
pracʰādya
trīn
prāṇāyāmān
kr̥tvāvacʰādya
vatsatarīm
udapātre
samavekṣayet
Sutra: 20
<sam
indra
no
[ŚS
7.97.2]>
_
<saṃ
varcasā
[ŚS
6.53.3]>
_iti
dvābʰyām
utsr̥janti
gām
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.