TITUS
Atharva-Veda: Kausika-Sutra
Part No. 55
Previous part

Kandika: 6[55] 
Sutra: 1    upanayanam

Sutra: 2    
<āyam agan [ŚS 6.68.1]>_iti mantroktam

Sutra: 3    
<yat kṣureṇa [ŚS 8.2.17]>_ity uktam

Sutra: 4    
<yenāvapat [ŚS 6.68.3]>_iti śakr̥d apiñjūli

Sutra: 5    
laukikaṃ ca samānām ā paridʰānāt

Sutra: 6    
upetapūrvasya niyataṃ savān dāsyato_agnīn ādʰāsyamānaparyavetavratadīkṣiṣyamāṇānām [ed.: ādʰāsyamānaḥ pary-; see Caland, Kl. Schr., p. 61]

Sutra: 7    
soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukʰam avastʰāpya

Sutra: 8    
āha brūhi

Sutra: 9    
brahmacaryam āgam upa nayasva_iti

Sutra: 10    
ko nāmāsi kiṃgotra ity asau_iti yatʰā nāmagotre bʰavatas tatʰā prabrūhi

Sutra: 11    
ārṣeyaṃ kr̥tvā bandʰum antam upanaya

Sutra: 12    
ārṣeyaṃ tvā kr̥tvā bandʰum antam upanayāmīti

Sutra: 13    
oṃ bʰūr bʰuvaḥ svar janad om ity añjalau_udakam āsiñcati

Sutra: 14    
uttaro 'asāni brahmacāribʰya ity uttamaṃ pāṇim anvādadʰāti

Sutra: 15    
eṣa ma ādityaputras tan me gopāyasva_ity ādityena samīkṣate

Sutra: 16    
<apakrāman pauruṣeyād vr̥ṇāno [ŚS 7.105.1]> ity enaṃ bāhugr̥hītaṃ prāñcam avastʰāpya dakṣiṇena pāṇinā nābʰideśe_abʰisaṃstabʰya japati

Sutra: 17    
<asmin vasu vasavo dʰārayantu [ŚS 1.9.1]>_<viśve devā vasavo [ŚS 1.30.1]>_ yatu mitra [ŚS 3.8.1]>_<amutrabʰūyād [ŚS 7.53.1]> <antakāya mr̥tyave [ŚS 8.1.1]>_ rabʰasva [ŚS 8.2.1]>_<prāṇāya namo [ŚS 11.4.1]> <viṣāsahim [ŚS 17.1.5]> ity abʰimantrayate

Sutra: 18    
atʰāpi paritvaramāṇa yātu mitra [ŚS 3.8.1]>_ity api kʰalu_etavatā_eva_upanīto bʰavati

Sutra: 19    
pracʰādya trīn prāṇāyāmān kr̥tvāvacʰādya vatsatarīm udapātre samavekṣayet

Sutra: 20    
<sam indra no [ŚS 7.97.2]>_<saṃ varcasā [ŚS 6.53.3]>_iti dvābʰyām utsr̥janti gām



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.