TITUS
Atharva-Veda: Kausika-Sutra
Part No. 56
Kandika: 7[56]
Sutra: 1
<śraddʰāyā
duhitā
[ŚS
6.133.4]>
_iti
dvābʰyāṃ
bʰādramauñjīṃ
mekʰalāṃ
badʰnāti
Sutra: 2
mitrāvaruṇayos
tvā
hastābʰyāṃ
prasūtaḥ
praśiṣā
prayacʰāmīti
pālāśaṃ
daṇḍaṃ
prayacʰati
Sutra: 3
mitrāvaruṇayos
tvā
hastābʰyāṃ
prasūtaḥ
praśiṣā
pratigr̥hṇāmi
\
suśravaḥ
suśravasaṃ
mā
kurv
avakro
'vitʰuro
'haṃ
bʰūyāsam
iti
pratigr̥hṇāti
Sutra: 4
<śyeno
'si
[ŚS
6.48.1]>
_iti
ca
Sutra: 5
atʰa
_enaṃ
vratādānīyāḥ
samidʰa
ādʰāpayati
Sutra: 6
<agne
vratapate
vrataṃ
cariṣyāmi
tac
cʰakeyaṃ
tat
samāpeyaṃ
tan
me
rādʰyatāṃ
tan
me
samr̥dʰyatāṃ
tan
me
mā
vyanaśat
tena
rādʰyāsaṃ
tat
te
prabravīmi
tad
upākaromi
agnaye
vratapataye
svāhā
[cf
.
TS
1.5.10.3
etc.]>
;
Sutra: 7
<vāyo
vratapate
\
sūrya
vratapate
\
candra
vratapate
\
āpo
vratapatnyo
\
devā
vratapatayo
\
vratānāṃ
vratapatayo
vratam
acāriṣaṃ
tad
aśakaṃ
tat
samāptaṃ
tan
me
rāddʰaṃ
tan
me
samr̥ddʰaṃ
tan
me
mā
vyanaśat
tena
rādʰo
'smi
tad
vaḥ
prabravīmi
tad
upākaromi
vratebʰyo
vratapatibʰyaḥ
svāha
[cf
.
TS
1.6.6.3
etc.]>
;
Sutra: 8
atʰa
_enaṃ
baddʰamekʰalam
āhitasamitkaṃ
sāvitrīṃ
vācayati
Sutra: 9
paccʰaḥ
pratʰamam
Sutra: 10
tato
_ardʰarcaśaḥ
Sutra: 11
tataḥ
saṃhitām
Sutra: 12
atʰa
_enaṃ
saṃśāsti
_
<agneś
cāsi
brahmacārin
mama
cāpo
'śāna
karma
kurūrdʰvas
tiṣṭʰan
mā
divā
svāpsīḥ
samidʰa
ādʰehi
[cf
.
ManB
1.6.23]>
Sutra: 13
atʰa
_enaṃ
bʰūtebʰyaḥ
paridadāti
_
<agnaye
tvā
paridadāmi
brahmaṇe
tvā
paridadāmy
udaṅkyāya
tvā
śūlvāṇāya
paridadāmi
śatruṃjayāya
tvā
kṣātrāṇāya
paridadāmi
mārtyuṃjayāya
tvā
mārtyavāya
paridadāmy
agʰorāya
tvā
paridadāmi
takṣakāya
tvā
vaiśāleyāya
paridadāmi
hāhāhūhūbʰyāṃ
tvā
gandʰarvābʰyāṃ
paridadāmi
yogakṣemābʰyāṃ
tvā
paridadāmi
bʰayāya
ca
tvābʰayāya
ca
paridadāmi
viśvebʰyas
tvā
devebʰyaḥ
paridadāmi
sarvebʰyas
tvā
devebʰyaḥ
paridadāmi
viśvebʰyas
tvā
bʰūtebʰyaḥ
paridadāmi
sarvebʰyas
tvā
bʰūtebʰyaḥ
paridadāmi
saprajāpatikebʰyaḥ
[cf
.
BhārGS
1.8
:8.1ff.]>
;
Sutra: 14
<svasti
caratād
iha
[cf
.
PS
20.53.2,
HirGS
1.5.1]>
_iti
<mayi
ramantāṃ
brahmacāriṇaḥ
[-]>
_ity
anugr̥hṇīyāt
Sutra: 15
nānupraṇudet
Sutra: 16
<praṇītīr
abʰyāvartasva
[ŚS
7.105.1]>
_ity
abʰyātmam
āvartayati
Sutra: 17
<yatʰāpaḥ
pravatā
yanti
yatʰā
māsā
aharjaram
\
evā
mā
brahmacāriṇo
dʰātar
ā
yantu
sarvadā
\\
[PS
20.52.9]>
svāhā
_ity
ācāryaḥ
samidʰam
ādadʰāti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.