TITUS
Atharva-Veda: Kausika-Sutra
Part No. 56
Previous part

Kandika: 7[56] 
Sutra: 1    <śraddʰāyā duhitā [ŚS 6.133.4]>_iti dvābʰyāṃ bʰādramauñjīṃ mekʰalāṃ badʰnāti

Sutra: 2    
mitrāvaruṇayos tvā hastābʰyāṃ prasūtaḥ praśiṣā prayacʰāmīti pālāśaṃ daṇḍaṃ prayacʰati

Sutra: 3    
mitrāvaruṇayos tvā hastābʰyāṃ prasūtaḥ praśiṣā pratigr̥hṇāmi \ suśravaḥ suśravasaṃ kurv avakro 'vitʰuro 'haṃ bʰūyāsam iti pratigr̥hṇāti

Sutra: 4    
<śyeno 'si [ŚS 6.48.1]>_iti ca

Sutra: 5    
atʰa_enaṃ vratādānīyāḥ samidʰa ādʰāpayati

Sutra: 6    
<agne vratapate vrataṃ cariṣyāmi tac cʰakeyaṃ tat samāpeyaṃ tan me rādʰyatāṃ tan me samr̥dʰyatāṃ tan me vyanaśat tena rādʰyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā [cf. TS 1.5.10.3 etc.]>;

Sutra: 7    
<vāyo vratapate \ sūrya vratapate \ candra vratapate \ āpo vratapatnyo \ devā vratapatayo \ vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddʰaṃ tan me samr̥ddʰaṃ tan me vyanaśat tena rādʰo 'smi tad vaḥ prabravīmi tad upākaromi vratebʰyo vratapatibʰyaḥ svāha [cf. TS 1.6.6.3 etc.]>;

Sutra: 8    
atʰa_enaṃ baddʰamekʰalam āhitasamitkaṃ sāvitrīṃ vācayati

Sutra: 9    
paccʰaḥ pratʰamam

Sutra: 10    
tato_ardʰarcaśaḥ

Sutra: 11    
tataḥ saṃhitām

Sutra: 12    
atʰa_enaṃ saṃśāsti_<agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdʰvas tiṣṭʰan divā svāpsīḥ samidʰa ādʰehi [cf. ManB 1.6.23]>

Sutra: 13    
atʰa_enaṃ bʰūtebʰyaḥ paridadāti_<agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy agʰorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbʰyāṃ tvā gandʰarvābʰyāṃ paridadāmi yogakṣemābʰyāṃ tvā paridadāmi bʰayāya ca tvābʰayāya ca paridadāmi viśvebʰyas tvā devebʰyaḥ paridadāmi sarvebʰyas tvā devebʰyaḥ paridadāmi viśvebʰyas tvā bʰūtebʰyaḥ paridadāmi sarvebʰyas tvā bʰūtebʰyaḥ paridadāmi saprajāpatikebʰyaḥ [cf. BhārGS 1.8:8.1ff.]>;

Sutra: 14    
<svasti caratād iha [cf. PS 20.53.2, HirGS 1.5.1]>_iti <mayi ramantāṃ brahmacāriṇaḥ [-]>_ity anugr̥hṇīyāt

Sutra: 15    
nānupraṇudet

Sutra: 16    
<praṇītīr abʰyāvartasva [ŚS 7.105.1]>_ity abʰyātmam āvartayati

Sutra: 17    
<yatʰāpaḥ pravatā yanti yatʰā māsā aharjaram \ evā brahmacāriṇo dʰātar ā yantu sarvadā \\ [PS 20.52.9]> svāhā_ity ācāryaḥ samidʰam ādadʰāti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.