TITUS
Atharva-Veda: Kausika-Sutra
Part No. 57
Previous part

Kandika: 8[57] 
Sutra: 1    <śraddʰāyā [ed. misprint: śrādʰayā; see Caland, Kl. Schr., p. 51, Bloomfield GGA 1902 514] duhitā [ŚS 6.133.4]>_iti dvābʰyāṃ bʰādramauñjīṃ mekʰalāṃ brāhmaṇāya badʰnāti

Sutra: 2    
maurvīṃ kṣatriyāya dʰanurjyāṃ

Sutra: 3    
kṣaumikīṃ vaiśyāya

Sutra: 4    
mitrāvaruṇayos tvā hastābʰyāṃ prasūtaḥ praśiṣā prayacʰāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacʰati

Sutra: 5    
āśvattʰaṃ kṣatriyāya

Sutra: 6    
nyagrodʰāvarohaṃ vaiśyāya

Sutra: 7    
yadi_asya daṇḍo bʰajyeta <ya r̥te cid abʰiśriṣaḥ [ŚS 14.2.47]>_ity etayālabʰyābʰimantrayate

Sutra: 8    
sarvatra śīrṇe bʰinne naṣṭe_anyaṃ kr̥tvā <punar maitv indriyaṃ [ŚS 7.67.1]>_ity ādadʰīta

Sutra: 9    
atʰa vāsāṃsi

Sutra: 10    
aiṇeyahāriṇāni brāhmaṇasya

Sutra: 11    
rauravapārṣatāni kṣatriyasya

Sutra: 12    
ājāvikāni vaiśyasya

Sutra: 13    
sarveṣāṃ kṣaumaśāṇakambalavastram

Sutra: 14    
kāṣāyāṇi

Sutra: 15    
vastraṃ cāpi_akāṣāyam

Sutra: 16    
bʰavati bʰikṣāṃ dehīti brāhmaṇaś caret

Sutra: 17    
bʰikṣāṃ bʰavatī dadātv iti kṣatriyaḥ

Sutra: 18    
dehi bʰikṣāṃ bʰavatīt vaiśyaḥ

Sutra: 19    
sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ

Sutra: 20    
sarvaṃ grāmaṃ cared bʰaikṣaṃ stenapatitavarjam

Sutra: 21    
<mayy agre [ŚS 7.82.2]>_iti pañcapraśnena juhoti

Sutra: 22    
<saṃ siñcantu [ŚS 7.33.1]>_iti triḥ paryukṣati

Sutra: 23    
<yad agne tapasā tapa [ŚS 7.61.1]>_<agne tapas tapyāmaha [ŚS 7.62.2]> iti dvābʰyāṃ parisamūhayati

Sutra: 24    
<idam āpaḥ pravahata [ŚS 7.89.3]>_iti pāṇī praksālayate

Sutra: 25    
<saṃ siñcantu [ŚS 7.33.1]>_iti triḥ paryukṣati

Sutra: 26    
<agne samidʰam āhārṣaṃ [ŚS 19.64.1]>_ity ādadʰāti catasraḥ

Sutra: 27    
<edʰo 'sy [ŚS 7.89.4]>_ity ūṣmabʰakṣaṃ bʰakṣayati nidʰanāt

Sutra: 28    
<tvaṃ no medʰe [ŚS 6.108.1]>_ity upatiṣṭʰate

Sutra: 29    
<yad annam [ŚS 6.71.1]> iti tisr̥bʰir bʰaikṣasya juhoti

Sutra: 30    
aharahaḥ samidʰa āhr̥tya_evaṃ sāyaṃprātar abʰyādadʰyāt

Sutra: 31    
medʰājanana āyuṣyair juhuyāt

Sutra: 32    
yatʰākāmaṃ dvādaśarātram arasāśī bʰavati



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.