TITUS
Atharva-Veda: Kausika-Sutra
Part No. 57
Kandika: 8[57]
Sutra: 1
<śraddʰāyā
[ed
.
misprint
:
śrādʰayā
;
see
Caland
,
Kl
.
Schr
.,
p
. 51,
Bloomfield
GGA
1902 514]
duhitā
[ŚS
6.133.4]>
_iti
dvābʰyāṃ
bʰādramauñjīṃ
mekʰalāṃ
brāhmaṇāya
badʰnāti
Sutra: 2
maurvīṃ
kṣatriyāya
dʰanurjyāṃ
vā
Sutra: 3
kṣaumikīṃ
vaiśyāya
Sutra: 4
mitrāvaruṇayos
tvā
hastābʰyāṃ
prasūtaḥ
praśiṣā
prayacʰāmīti
pālāśaṃ
daṇḍaṃ
brāhmaṇāya
prayacʰati
Sutra: 5
āśvattʰaṃ
kṣatriyāya
Sutra: 6
nyagrodʰāvarohaṃ
vaiśyāya
Sutra: 7
yadi
_asya
daṇḍo
bʰajyeta
<ya
r̥te
cid
abʰiśriṣaḥ
[ŚS
14.2.47]>
_ity
etayālabʰyābʰimantrayate
Sutra: 8
sarvatra
śīrṇe
bʰinne
naṣṭe
_anyaṃ
kr̥tvā
<punar
maitv
indriyaṃ
[ŚS
7.67.1]>
_ity
ādadʰīta
Sutra: 9
atʰa
vāsāṃsi
Sutra: 10
aiṇeyahāriṇāni
brāhmaṇasya
Sutra: 11
rauravapārṣatāni
kṣatriyasya
Sutra: 12
ājāvikāni
vaiśyasya
Sutra: 13
sarveṣāṃ
kṣaumaśāṇakambalavastram
Sutra: 14
kāṣāyāṇi
Sutra: 15
vastraṃ
cāpi
_akāṣāyam
Sutra: 16
bʰavati
bʰikṣāṃ
dehīti
brāhmaṇaś
caret
Sutra: 17
bʰikṣāṃ
bʰavatī
dadātv
iti
kṣatriyaḥ
Sutra: 18
dehi
bʰikṣāṃ
bʰavatīt
vaiśyaḥ
Sutra: 19
sapta
kulāni
brāhmaṇaś
caret
trīṇi
kṣatriyo
dve
vaiśyaḥ
Sutra: 20
sarvaṃ
grāmaṃ
cared
bʰaikṣaṃ
stenapatitavarjam
Sutra: 21
<mayy
agre
[ŚS
7.82.2]>
_iti
pañcapraśnena
juhoti
Sutra: 22
<saṃ
mā
siñcantu
[ŚS
7.33.1]>
_iti
triḥ
paryukṣati
Sutra: 23
<yad
agne
tapasā
tapa
[ŚS
7.61.1]>
_
<agne
tapas
tapyāmaha
[ŚS
7.62.2]>
iti
dvābʰyāṃ
parisamūhayati
Sutra: 24
<idam
āpaḥ
pravahata
[ŚS
7.89.3]>
_iti
pāṇī
praksālayate
Sutra: 25
<saṃ
mā
siñcantu
[ŚS
7.33.1]>
_iti
triḥ
paryukṣati
Sutra: 26
<agne
samidʰam
āhārṣaṃ
[ŚS
19.64.1]>
_ity
ādadʰāti
catasraḥ
Sutra: 27
<edʰo
'sy
[ŚS
7.89.4]>
_ity
ūṣmabʰakṣaṃ
bʰakṣayati
_ā
nidʰanāt
Sutra: 28
<tvaṃ
no
medʰe
[ŚS
6.108.1]>
_ity
upatiṣṭʰate
Sutra: 29
<yad
annam
[ŚS
6.71.1]>
iti
tisr̥bʰir
bʰaikṣasya
juhoti
Sutra: 30
aharahaḥ
samidʰa
āhr̥tya
_evaṃ
sāyaṃprātar
abʰyādadʰyāt
Sutra: 31
medʰājanana
āyuṣyair
juhuyāt
Sutra: 32
yatʰākāmaṃ
dvādaśarātram
arasāśī
bʰavati
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.