TITUS
Atharva-Veda: Kausika-Sutra
Part No. 58
Previous part

Kandika: 9[58] 
Sutra: 1    <bʰadrāya karṇaḥ krośatu bʰadrāyākṣi vi vepatām \ parā duḥṣvapnyaṃ suva yad bʰadraṃ tan na ā suva \\ akṣivepaṃ duḥṣvapnyam ārtiṃ puruṣareṣiṇīm \ tad asmad aśvinā yuvam apriye prati muñcatam \\ yat pārśvād uraso me aṅgādaṅgād avavepate \ aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasaḥ [PS 20.54.6-8]>_iti karṇaṃ krośantam anumantrayate

Sutra: 2    
akṣi spʰurat

Sutra: 3    
<vi devā jarasā [ŚS 3.31.1]>_<uta devā [ŚS 4.13.1]> <āvatas ta [ŚS 5.30.1]> <upa priyaṃ [ŚS 7.32.1]>_<antakāya mr̥tyave [ŚS 8.1.1]>_ rabʰasva [ŚS 8.2.1]> <prāṇāya namo [ŚS 11.4.1]> <viṣāsahiṃ [ŚS 17.1.1]>_ity abʰimantrayate

Sutra: 4    
brāhmaṇoktam r̥ṣihastaś ca

Sutra: 5    
<karmaṇe vāṃ veṣāya vāṃ sukr̥tāya vām [cf. TS 1.1.4.1 etc., KauśS 1.1.40]> iti pāṇī prakṣālya

Sutra: 6    
<nir durarmaṇya [ŚS 16.2.1]> iti saṃdʰāvya

Sutra: 7    
<śuddʰā na āpas [ŚS 12.1.30]>_iti niṣṭʰīvya jīvābʰir ācamya

Sutra: 8    
<ehi jīvaṃ [ŚS 4.9.1]>_ity āñjanamaṇiṃ badʰnāti

Sutra: 9    
<vātāj jāto [ŚS 4.10.1]>_iti kr̥śanam

Sutra: 10    
<nava prāṇān [ŚS 5.28.1]> iti mantroktam

Sutra: 11    
<gʰr̥tād ulluptam [ŚS 5.28.14]> tvā cr̥tatv [ŚS 5.28.12]> <r̥tubʰiṣ ṭvā [ŚS 5.28.13]> [cf. PS 2.59.10-12] <muñcāmi tvā [ŚS 3.11.1]>_<uta devā [ŚS 4.13.1]> <āvatas ta [ŚS 5.30.1]> <upa priyaṃ [ŚS 7.32.1]>_<antakāya mr̥tyave [ŚS 8.1.1]>_ rabʰasva [ŚS 8.2.1]> <prāṇāya namo [ŚS 11.4.1]> <viṣāsahiṃ [ŚS 17.1.1]>_ity abʰimantrayate

Sutra: 12    
<nir durarmaṇya [ŚS 16.2.1]> iti sarvasurabʰicūrṇair araṇye_apratīhāraṃ pralimpati

Sutra: 13    
atʰa nāmakaraṇam

Sutra: 14    
rabʰasvemām [ŚS 8.2.1]> ity avicʰinnām udakadʰārām ālambʰayati

Sutra: 15    
pūtudāruṃ badʰnāti

Sutra: 16    
pāyayati

Sutra: 17    
<yat te vāsaḥ [ŚS 8.2.16]>_ity ahatena_uttarasicā pracʰādayati

Sutra: 18    
<śive te stāṃ [ŚS 8.2.14]>_iti kumāraṃ pratʰamaṃ nirṇayati

Sutra: 19    
<śivau te stāṃ [ŚS 8.2.18]>_iti vrīhiyavau prāśayati

Sutra: 20    
<ahne ca tvā [ŚS 8.2.20]>_ity ahorātrābʰyāṃ paridadāti

Sutra: 21    
<śarade tvā [ŚS 8.2.22]>_ity r̥tubʰyaḥ

Sutra: 22    
<ud asya ketavo [ŚS 13.2.1]> <mūrdʰāhaṃ [ŚS 16.3.1]> <viṣāsahiṃ [ŚS 17.1.1]> ity udyantam upatiṣṭʰate

Sutra: 23    
madʰyaṃdine_astaṃ yantaṃ sakr̥t paryāyābʰyām

Sutra: 24    
aṃholiṅgānām āpo bʰojanahavīṃṣi_uktāni

Sutra: 25    
uttamāsu <yan mātalī ratʰakrītam [ŚS 11.6.23]> iti sarvāsāṃ dvitīyā



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.