TITUS
Atharva-Veda: Kausika-Sutra
Part No. 58
Kandika: 9[58]
Sutra: 1
<bʰadrāya
karṇaḥ
krośatu
bʰadrāyākṣi
vi
vepatām
\
parā
duḥṣvapnyaṃ
suva
yad
bʰadraṃ
tan
na
ā
suva
\\
akṣivepaṃ
duḥṣvapnyam
ārtiṃ
puruṣareṣiṇīm
\
tad
asmad
aśvinā
yuvam
apriye
prati
muñcatam
\\
yat
pārśvād
uraso
me
aṅgādaṅgād
avavepate
\
aśvinā
puṣkarasrajā
tasmān
naḥ
pātam
aṃhasaḥ
[PS
20.54.6-8]>
_iti
karṇaṃ
krośantam
anumantrayate
Sutra: 2
akṣi
vā
spʰurat
Sutra: 3
<vi
devā
jarasā
[ŚS
3.31.1]>
_
<uta
devā
[ŚS
4.13.1]>
<āvatas
ta
[ŚS
5.30.1]>
<upa
priyaṃ
[ŚS
7.32.1]>
_
<antakāya
mr̥tyave
[ŚS
8.1.1]>
_
<ā
rabʰasva
[ŚS
8.2.1]>
<prāṇāya
namo
[ŚS
11.4.1]>
<viṣāsahiṃ
[ŚS
17.1.1]>
_ity
abʰimantrayate
Sutra: 4
brāhmaṇoktam
r̥ṣihastaś
ca
Sutra: 5
<karmaṇe
vāṃ
veṣāya
vāṃ
sukr̥tāya
vām
[cf
.
TS
1.1.4.1
etc
.,
KauśS
1.1.40]>
iti
pāṇī
prakṣālya
Sutra: 6
<nir
durarmaṇya
[ŚS
16.2.1]>
iti
saṃdʰāvya
Sutra: 7
<śuddʰā
na
āpas
[ŚS
12.1.30]>
_iti
niṣṭʰīvya
jīvābʰir
ācamya
Sutra: 8
<ehi
jīvaṃ
[ŚS
4.9.1]>
_ity
āñjanamaṇiṃ
badʰnāti
Sutra: 9
<vātāj
jāto
[ŚS
4.10.1]>
_iti
kr̥śanam
Sutra: 10
<nava
prāṇān
[ŚS
5.28.1]>
iti
mantroktam
Sutra: 11
<gʰr̥tād
ulluptam
[ŚS
5.28.14]>
<ā
tvā
cr̥tatv
[ŚS
5.28.12]>
<r̥tubʰiṣ
ṭvā
[ŚS
5.28.13]>
[cf
.
PS
2.59.10-12]
<muñcāmi
tvā
[ŚS
3.11.1]>
_
<uta
devā
[ŚS
4.13.1]>
<āvatas
ta
[ŚS
5.30.1]>
<upa
priyaṃ
[ŚS
7.32.1]>
_
<antakāya
mr̥tyave
[ŚS
8.1.1]>
_
<ā
rabʰasva
[ŚS
8.2.1]>
<prāṇāya
namo
[ŚS
11.4.1]>
<viṣāsahiṃ
[ŚS
17.1.1]>
_ity
abʰimantrayate
Sutra: 12
<nir
durarmaṇya
[ŚS
16.2.1]>
iti
sarvasurabʰicūrṇair
araṇye
_apratīhāraṃ
pralimpati
Sutra: 13
atʰa
nāmakaraṇam
Sutra: 14
<ā
rabʰasvemām
[ŚS
8.2.1]>
ity
avicʰinnām
udakadʰārām
ālambʰayati
Sutra: 15
pūtudāruṃ
badʰnāti
Sutra: 16
pāyayati
Sutra: 17
<yat
te
vāsaḥ
[ŚS
8.2.16]>
_ity
ahatena
_uttarasicā
pracʰādayati
Sutra: 18
<śive
te
stāṃ
[ŚS
8.2.14]>
_iti
kumāraṃ
pratʰamaṃ
nirṇayati
Sutra: 19
<śivau
te
stāṃ
[ŚS
8.2.18]>
_iti
vrīhiyavau
prāśayati
Sutra: 20
<ahne
ca
tvā
[ŚS
8.2.20]>
_ity
ahorātrābʰyāṃ
paridadāti
Sutra: 21
<śarade
tvā
[ŚS
8.2.22]>
_ity
r̥tubʰyaḥ
Sutra: 22
<ud
asya
ketavo
[ŚS
13.2.1]>
<mūrdʰāhaṃ
[ŚS
16.3.1]>
<viṣāsahiṃ
[ŚS
17.1.1]>
ity
udyantam
upatiṣṭʰate
Sutra: 23
madʰyaṃdine
_astaṃ
yantaṃ
sakr̥t
paryāyābʰyām
Sutra: 24
aṃholiṅgānām
āpo
bʰojanahavīṃṣi
_uktāni
Sutra: 25
uttamāsu
<yan
mātalī
ratʰakrītam
[ŚS
11.6.23]>
iti
sarvāsāṃ
dvitīyā
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.