TITUS
Atharva-Veda: Kausika-Sutra
Part No. 59
Kandika: 10[59]
Sutra: 1
<viśve
devā
[ŚS
1.30.1]>
iti
viśvān
āyuṣkāmo
yajate
Sutra: 2
upatiṣṭʰate
Sutra: 3
<idaṃ
janāsa
[ŚS
1.32.1]>
iti
dyāvāpr̥tʰivyai
puṣṭikāmaḥ
Sutra: 4
saṃpatkāmaḥ
Sutra: 5
<indra
juṣasva
[ŚS
2.5.1]>
_itīndraṃ
balakāmaḥ
Sutra: 6
<indram
ahaṃ
[ŚS
3.15.1]>
_iti
paṇyakāmaḥ
Sutra: 7
<ud
enam
uttaraṃ
naya
[ŚS
6.5.1]>
<yo
'smān
[ŚS
6.6.1]>
<indraḥ
sutrāmā
[ŚS
7.91.1]>
_iti
grāmakāmaḥ
Sutra: 8
grāmasāṃpadānām
apyayaḥ
Sutra: 9
<yaśasaṃ
mendro
[ŚS
6.58.1]>
_iti
yaśaskāmaḥ
Sutra: 10
<mahyam
āpo
[ŚS
6.61.1]>
_iti
vyacaskāmaḥ
Sutra: 11
<āgacʰata
[ŚS
6.82.1]>
iti
jāyākāmaḥ
Sutra: 12
<vr̥ṣendrasya
[ŚS
6.86.1]>
_iti
vr̥ṣakāmaḥ
Sutra: 13
<ā
tvāhārṣam
[ŚS
6.87.1]>
<dʰruvā
dyaur
[ŚS
6.88.1]>
iti
dʰrauvyakāmaḥ
Sutra: 14
<tyam
ū
ṣu
[ŚS
7.85.1]>
<trātāram
[ŚS
7.86.1]>
<ā
mandrair
[ŚS
7.117.1]>
iti
svastyayanakāmaḥ
Sutra: 15
<samās
tvāgne
[ŚS
2.6.1]>
_
<abʰy
arcata
[ŚS
7.82.1]>
_ity
agniṃ
saṃpatkāmaḥ
Sutra: 16
<pr̥tʰivyām
[ŚS
4.39.1]>
iti
mantroktam
Sutra: 17
<tad
id
āsa
[ŚS
5.2.1]>
<dʰītī
vā
[ŚS
7.1.1]>
_itīndrāgnī
Sutra: 18
<yasyedam
ā
rajo
[ŚS
6.33.1]>
_
<atʰarvāṇaṃ
[ŚS
7.2.1]>
_
<aditir
dyaur
[ŚS
7.6.1]>
<diteḥ
putrāṇām
[ŚS
7.7.1]>
_
<br̥haspate
savitar
[ŚS
7.16.1]>
ity
abʰyuditaṃ
brahmacāriṇaṃ
bodʰayati
Sutra: 19
<dʰātā
dadʰātu
[ŚS
7.17.1]>
<prajāpatir
janayati
[ŚS
7.19.1]>
_
<anv
adya
no
[ŚS
7.20.1]>
<yan
na
indro
[ŚS
7.24.1]>
<yayor
ojasā
[ŚS
7.25.1]>
<viṣṇor
nu
kaṃ
[ŚS
7.26.1]>
_
<agnāviṣṇū
[ŚS
7.29.1]>
<somārudrā
[ŚS
7.42.1]>
<sinīvāli
[ŚS
7.46.1]>
<br̥haspatir
naḥ
[ŚS
7.51.1]>
_
<yat
te
devā
akr̥ṇvan
[ŚS
7.79.1]>
<pūrṇā
paścād
[ŚS
7.80.1]>
_
<prajāpate
[ŚS
7.80.3]>
_
<abʰy
arcata
[ŚS
7.82.1]>
<ko
asyā
no
[ŚS
7.103.1]>
_iti
prajāpatim
Sutra: 20
<agna
indraś
ca
[ŚS
7.110.1]>
_iti
mantroktān
sarvakāmaḥ
Sutra: 21
<ya
īśe
[ŚS
2.34.1]>
<ye
bʰakṣayanto
[ŚS
2.35.1]>
_itīndrāgnī
lokakāmaḥ
Sutra: 22
annaṃ
dadāti
pratʰamam
Sutra: 23
paśūpākaraṇam
uttamam
Sutra: 24
savapurastāddʰomā
yujyante
Sutra: 25
<doṣo
gāya
[ŚS
6.1.1]>
_ity
atʰarvāṇaṃ
samāvr̥tyāśnāti
Sutra: 26
<abʰayaṃ
dyāvāpr̥tʰivī
[ŚS
6.40.1]>
<śyeno
'si
[ŚS
6.48.1]>
_iti
pratidiśaṃ
saptarṣīn
abʰayakāmaḥ
Sutra: 27
uttareṇa
dīkṣitasya
vā
brahmacāriṇo
vā
daṇḍapradānaṃ
Sutra: 28
<dyauś
ca
ma
[ŚS
6.53.1]>
iti
dyāvāpr̥tʰivyai
viriṣyati
Sutra: 29
<yo
agnau
[ŚS
7.87.1]>
_iti
rudrān
svastyayanakāmaḥ
svastyayanakāmaḥ
Sutra: col
iti
atʰarvavede
kauśikasūtre
saptamo
'dʰyāyaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.