TITUS
Atharva-Veda: Kausika-Sutra
Part No. 59
Previous part

Kandika: 10[59] 
Sutra: 1    <viśve devā [ŚS 1.30.1]> iti viśvān āyuṣkāmo yajate

Sutra: 2    
upatiṣṭʰate

Sutra: 3    
<idaṃ janāsa [ŚS 1.32.1]> iti dyāvāpr̥tʰivyai puṣṭikāmaḥ

Sutra: 4    
saṃpatkāmaḥ

Sutra: 5    
<indra juṣasva [ŚS 2.5.1]>_itīndraṃ balakāmaḥ

Sutra: 6    
<indram ahaṃ [ŚS 3.15.1]>_iti paṇyakāmaḥ

Sutra: 7    
<ud enam uttaraṃ naya [ŚS 6.5.1]> <yo 'smān [ŚS 6.6.1]> <indraḥ sutrāmā [ŚS 7.91.1]>_iti grāmakāmaḥ

Sutra: 8    
grāmasāṃpadānām apyayaḥ

Sutra: 9    
<yaśasaṃ mendro [ŚS 6.58.1]>_iti yaśaskāmaḥ

Sutra: 10    
<mahyam āpo [ŚS 6.61.1]>_iti vyacaskāmaḥ

Sutra: 11    
<āgacʰata [ŚS 6.82.1]> iti jāyākāmaḥ

Sutra: 12    
<vr̥ṣendrasya [ŚS 6.86.1]>_iti vr̥ṣakāmaḥ

Sutra: 13    
tvāhārṣam [ŚS 6.87.1]> <dʰruvā dyaur [ŚS 6.88.1]> iti dʰrauvyakāmaḥ

Sutra: 14    
<tyam ū ṣu [ŚS 7.85.1]> <trātāram [ŚS 7.86.1]> mandrair [ŚS 7.117.1]> iti svastyayanakāmaḥ

Sutra: 15    
<samās tvāgne [ŚS 2.6.1]>_<abʰy arcata [ŚS 7.82.1]>_ity agniṃ saṃpatkāmaḥ

Sutra: 16    
<pr̥tʰivyām [ŚS 4.39.1]> iti mantroktam

Sutra: 17    
<tad id āsa [ŚS 5.2.1]> <dʰītī [ŚS 7.1.1]>_itīndrāgnī

Sutra: 18    
<yasyedam ā rajo [ŚS 6.33.1]>_<atʰarvāṇaṃ [ŚS 7.2.1]>_<aditir dyaur [ŚS 7.6.1]> <diteḥ putrāṇām [ŚS 7.7.1]>_<br̥haspate savitar [ŚS 7.16.1]> ity abʰyuditaṃ brahmacāriṇaṃ bodʰayati

Sutra: 19    
<dʰātā dadʰātu [ŚS 7.17.1]> <prajāpatir janayati [ŚS 7.19.1]>_<anv adya no [ŚS 7.20.1]> <yan na indro [ŚS 7.24.1]> <yayor ojasā [ŚS 7.25.1]> <viṣṇor nu kaṃ [ŚS 7.26.1]>_<agnāviṣṇū [ŚS 7.29.1]> <somārudrā [ŚS 7.42.1]> <sinīvāli [ŚS 7.46.1]> <br̥haspatir naḥ [ŚS 7.51.1]>_<yat te devā akr̥ṇvan [ŚS 7.79.1]> <pūrṇā paścād [ŚS 7.80.1]>_<prajāpate [ŚS 7.80.3]>_<abʰy arcata [ŚS 7.82.1]> <ko asyā no [ŚS 7.103.1]>_iti prajāpatim

Sutra: 20    
<agna indraś ca [ŚS 7.110.1]>_iti mantroktān sarvakāmaḥ

Sutra: 21    
<ya īśe [ŚS 2.34.1]> <ye bʰakṣayanto [ŚS 2.35.1]>_itīndrāgnī lokakāmaḥ

Sutra: 22    
annaṃ dadāti pratʰamam

Sutra: 23    
paśūpākaraṇam uttamam

Sutra: 24    
savapurastāddʰomā yujyante

Sutra: 25    
<doṣo gāya [ŚS 6.1.1]>_ity atʰarvāṇaṃ samāvr̥tyāśnāti

Sutra: 26    
<abʰayaṃ dyāvāpr̥tʰivī [ŚS 6.40.1]> <śyeno 'si [ŚS 6.48.1]>_iti pratidiśaṃ saptarṣīn abʰayakāmaḥ

Sutra: 27    
uttareṇa dīkṣitasya brahmacāriṇo daṇḍapradānaṃ

Sutra: 28    
<dyauś ca ma [ŚS 6.53.1]> iti dyāvāpr̥tʰivyai viriṣyati

Sutra: 29    
<yo agnau [ŚS 7.87.1]>_iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ



Sutra: col    
iti atʰarvavede kauśikasūtre saptamo 'dʰyāyaḥ samāptaḥ





Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.