TITUS
Atharva-Veda: Kausika-Sutra
Part No. 60
Previous part

Adhyaya: 8 
Kandika: 1[60] 
Sutra: 1    agnīn ādʰāsyamānaḥ savān dāsyan saṃvatsaraṃ brahmaudanikam agniṃ dīpayati

Sutra: 2    
ahorātrau

Sutra: 3    
yātʰākāmī

Sutra: 4    
saṃvatsaraṃ tu praśastam

Sutra: 5    
savāgnisenāgnī tādartʰikau nirmatʰyau bʰavataḥ

Sutra: 6    
aupāsanau ca_ubʰau hi vijñāyete

Sutra: 7    
tasmin devaheḍanenājyaṃ juhuyāt

Sutra: 8    
samidʰo_abʰyādadʰyāt

Sutra: 9    
śakalān

Sutra: 10    
tasmin yatʰākāmaṃ savān dadāti_ekaṃ dvau sarvān

Sutra: 11    
api _ekaikam ātmāśiṣo dātāraṃ vācayati

Sutra: 12    
parāśiṣo_anumantraṇam anirdiṣṭāśiṣaś ca

Sutra: 13    
dātārau karmāṇi kurutaḥ

Sutra: 14    
tau yatʰāliṅgam anumantrayate

Sutra: 15    
ubʰayaliṅgair ubʰau puṃliṅgair dātāraṃ strīliṅgaiḥ patnīm

Sutra: 16    
udahr̥tsaṃpraiṣavarjam

Sutra: 17    
atʰa devayajanam

Sutra: 18    
tad yat samaṃ samūlam avidagdʰaṃ pratiṣṭʰitaṃ prāgudakpravaṇam ākr̥tiloṣṭavalmīkenāstīrya darbʰaiś ca lomabʰiḥ paśūnām

Sutra: 19    
<agne jāyasva [ŚS 11.1.1]>_iti mantʰantau_anumantrayate

Sutra: 20    
patnī mantraṃ saṃnamayati

Sutra: 21    
yajamānaś ca [em. Caland, Kl. Schr. p. 89, Bloomfield GGA 1902 514]

Sutra: 22    
<kr̥ṇuta dʰūmaṃ [ŚS 11.1.2]>_iti dʰūmam

Sutra: 23    
<agne 'janiṣṭʰā [ŚS 11.1.3]> iti jātam

Sutra: 24    
<samiddʰo agne [ŚS 11.1.4]>_iti samidʰyamānam

Sutra: 25    
<parehi nāri [ŚS 11.1.13]>_ity udahr̥taṃ saṃpreṣyati_anuguptām alaṃkr̥tām

Sutra: 26    
<emā agur [ŚS 11.1.14a]> ity āyatīm anumantrayate

Sutra: 27    
<ut tiṣṭʰa nāri [ŚS 11.1.14b]>_iti patnīṃ saṃpreṣyati

Sutra: 28    
<prati kumbʰaṃ gr̥bʰāya [ŚS 11.1.14d]>_iti pratigr̥hṇāti

Sutra: 29    
<ūrjo bʰāgo [ŚS 11.1.15]>_iti nidadʰāti

Sutra: 30    
<iyaṃ mahī [ŚS 11.1.8]>_iti carmāstr̥ṇāti prāggrīvam uttaraloma

Sutra: 31    
<pumān puṃso [ŚS 12.3.1]>_iti carmārohayati

Sutra: 32    
patnī hvayamānam

Sutra: 33    
tr̥tīyasyām apatyam anvāhvayati

Sutra: 34    
<r̥ṣipraśiṣṭā [ŚS 11.1.15b]>_ity udapātraṃ carmaṇi nidadʰāti

Sutra: 35    
tad <āpas putrāso [ŚS 12.3.4]>_iti sāpatyau_anunipadyete



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.