TITUS
Atharva-Veda: Kausika-Sutra
Part No. 60
Adhyaya: 8
Kandika: 1[60]
Sutra: 1
agnīn
ādʰāsyamānaḥ
savān
vā
dāsyan
saṃvatsaraṃ
brahmaudanikam
agniṃ
dīpayati
Sutra: 2
ahorātrau
vā
Sutra: 3
yātʰākāmī
vā
Sutra: 4
saṃvatsaraṃ
tu
praśastam
Sutra: 5
savāgnisenāgnī
tādartʰikau
nirmatʰyau
vā
bʰavataḥ
Sutra: 6
aupāsanau
ca
_ubʰau
hi
vijñāyete
Sutra: 7
tasmin
devaheḍanenājyaṃ
juhuyāt
Sutra: 8
samidʰo
_abʰyādadʰyāt
Sutra: 9
śakalān
vā
Sutra: 10
tasmin
yatʰākāmaṃ
savān
dadāti
_ekaṃ
dvau
sarvān
vā
Sutra: 11
api
vā
_ekaikam
ātmāśiṣo
dātāraṃ
vācayati
Sutra: 12
parāśiṣo
_anumantraṇam
anirdiṣṭāśiṣaś
ca
Sutra: 13
dātārau
karmāṇi
kurutaḥ
Sutra: 14
tau
yatʰāliṅgam
anumantrayate
Sutra: 15
ubʰayaliṅgair
ubʰau
puṃliṅgair
dātāraṃ
strīliṅgaiḥ
patnīm
Sutra: 16
udahr̥tsaṃpraiṣavarjam
Sutra: 17
atʰa
devayajanam
Sutra: 18
tad
yat
samaṃ
samūlam
avidagdʰaṃ
pratiṣṭʰitaṃ
prāgudakpravaṇam
ākr̥tiloṣṭavalmīkenāstīrya
darbʰaiś
ca
lomabʰiḥ
paśūnām
Sutra: 19
<agne
jāyasva
[ŚS
11.1.1]>
_iti
mantʰantau
_anumantrayate
Sutra: 20
patnī
mantraṃ
saṃnamayati
Sutra: 21
yajamānaś
ca
[em
.
Caland
,
Kl
.
Schr
.
p
. 89,
Bloomfield
GGA
1902 514]
Sutra: 22
<kr̥ṇuta
dʰūmaṃ
[ŚS
11.1.2]>
_iti
dʰūmam
Sutra: 23
<agne
'janiṣṭʰā
[ŚS
11.1.3]>
iti
jātam
Sutra: 24
<samiddʰo
agne
[ŚS
11.1.4]>
_iti
samidʰyamānam
Sutra: 25
<parehi
nāri
[ŚS
11.1.13]>
_ity
udahr̥taṃ
saṃpreṣyati
_anuguptām
alaṃkr̥tām
Sutra: 26
<emā
agur
[ŚS
11.1.14a]>
ity
āyatīm
anumantrayate
Sutra: 27
<ut
tiṣṭʰa
nāri
[ŚS
11.1.14b]>
_iti
patnīṃ
saṃpreṣyati
Sutra: 28
<prati
kumbʰaṃ
gr̥bʰāya
[ŚS
11.1.14d]>
_iti
pratigr̥hṇāti
Sutra: 29
<ūrjo
bʰāgo
[ŚS
11.1.15]>
_iti
nidadʰāti
Sutra: 30
<iyaṃ
mahī
[ŚS
11.1.8]>
_iti
carmāstr̥ṇāti
prāggrīvam
uttaraloma
Sutra: 31
<pumān
puṃso
[ŚS
12.3.1]>
_iti
carmārohayati
Sutra: 32
patnī
hvayamānam
Sutra: 33
tr̥tīyasyām
apatyam
anvāhvayati
Sutra: 34
<r̥ṣipraśiṣṭā
[ŚS
11.1.15b]>
_ity
udapātraṃ
carmaṇi
nidadʰāti
Sutra: 35
tad
<āpas
putrāso
[ŚS
12.3.4]>
_iti
sāpatyau
_anunipadyete
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.