TITUS
Atharva-Veda: Kausika-Sutra
Part No. 61
Kandika: 2[61]
Sutra: 1
<prācīṃprācīṃ
[ŚS
12.3.7]>
_iti
mantroktam
Sutra: 2
catasr̥bʰir
udapātram
anupariyanti
Sutra: 3
pratidiśaṃ
<dʰruveyaṃ
virāṇ
[ŚS
12.3.11]>
_ity
upatiṣṭʰante
Sutra: 4
<piteva
putrān
[ŚS
12.3.12]>
ity
avarohya
bʰūmiṃ
tena
_udakārtʰān
kurvanti
Sutra: 5
pavitraiḥ
saṃprokṣante
Sutra: 6
darbʰāgrābʰyāṃ
carmahaviḥ
saṃprokṣati
Sutra: 7
ādiṣṭānāṃ
sānajānatyai
prayacʰati
Sutra: 8
tān
_
<tredʰā
bʰāgo
[ŚS
11.1.5]>
_iti
vrīhir
āśiṣu
nidadʰāti
Sutra: 9
teṣāṃ
yaḥ
pitr̥̄ṇāṃ
taṃ
śrāddʰaṃ
karoti
Sutra: 10
yo
manuṣyāṇāṃ
taṃ
brāhmaṇān
bʰojayati
Sutra: 11
yo
devānāṃ
tam
<agne
sahasvān
[ŚS
11.1.6]>
iti
dakṣiṇaṃ
jānu
_ācyāparājitābʰimukʰaḥ
prahvo
vā
muṣṭiprasr̥tāñjalibʰiḥ
kumbʰyāṃ
nirvapati
Sutra: 12
kumbʰyā
vā
catuḥ
Sutra: 13
tān
<sapta
medʰān
[ŚS
12.3.16]>
iti
sāpatyau
_abʰimr̥śataḥ
Sutra: 14
<gr̥hṇāmi
hastam
[ŚS
12.3.17c]>
iti
mantroktam
Sutra: 15
<trayo
varā
[ŚS
11.1.10c]>
iti
trīn
varān
vr̥ṇīṣva
_iti
Sutra: 16
anena
karmaṇā
dʰruvān
iti
pratʰamaṃ
vr̥ṇīte
Sutra: 17
yau
_aparau
tau
_eva
patnī
Sutra: 18
<etau
grāvāṇau
[ŚS
11.1.9]>
_
<ayaṃ
grāvā
[ŚS
12.3.14]>
_ity
ulūkʰalamusalaṃ
śūrpaṃ
prakṣālitaṃ
carmaṇi
_ādʰāya
Sutra: 19
<gr̥hāṇa
grāvāṇau
[ŚS
11.1.10]>
_ity
ubʰayaṃ
gr̥hṇāti
Sutra: 20
<sākaṃ
sajātaiḥ
[ŚS
11.1.7]>
_iti
vrīhīn
ulūkʰala
āvapati
Sutra: 21
<vanaspatiḥ
[ŚS
12.3.15]>
_iti
musalam
uccʰrayati
Sutra: 22
<nirbindʰy
aṃśūn
[ŚS
11.1.9b]>
<grāhiṃ
pāpmānam
[ŚS
12.3.18]>
ity
avahanti
Sutra: 23
<iyaṃ
te
dʰītir
[ŚS
11.1.11]>
<varṣavr̥ddʰam
[ŚS
12.3.19c]>
iti
śūrpaṃ
gr̥hṇāti
Sutra: 24
<ūrdʰvaṃ
prajām
[ŚS
11.1.9d]>
_
<viśvavyacā
[ŚS
12.3.19]>
ity
udūhantīm
Sutra: 25
<parā
punīhi
[ŚS
11.1.11c]>
<tuṣaṃ
palāvān
[ŚS
12.3.19d]>
iti
niṣpunatīm
Sutra: 26
<pr̥tʰag
rūpāṇi
[ŚS
12.3.21]>
_ity
avakṣiṇatīm
Sutra: 27
<trayo
lokāḥ
[ŚS
12.3.20]>
_ity
avakṣīṇān
abʰimr̥śataḥ
Sutra: 28
<punar
ā
yantu
śūrpam
[ŚS
12.3.20d]>
ity
udvapati
Sutra: 29
<upaśvase
[ŚS
11.1.12]>
_ity
apavevekti
Sutra: 30
<pr̥tʰivīṃ
tvā
pr̥tʰivyām
[ŚS
12.3.22]>
iti
kumbʰīm
ālimpati
Sutra: 31
<agne
carur
[ŚS
11.1.16]>
_ity
adʰiśrayati
Sutra: 32
<agniḥ
pacan
[ŚS
12.3.24]>
_iti
paryādadʰāti
Sutra: 33
<r̥ṣipraśiṣṭā
[ŚS
11.1.15b]>
_ity
udakam
apakarṣati
Sutra: 34
<śuddʰāḥ
pūtāḥ
[ŚS
11.1.17]>
<pūtāḥ
pavitraiḥ
[ŚS
12.3.25]>
_iti
pavitre
antardʰāya
Sutra: 35
udakam
āsiñcati
Sutra: 36
<brahmaṇā
śuddʰāḥ
[ŚS
11.1.18]>
<saṃkʰyātā
stokāḥ
[ŚS
12.3.28]>
_ity
āpas
tāsu
niktvā
taṇḍulān
āvapati
Sutra: 37
<uruḥ
pratʰasva
[ŚS
11.1.19]>
_
<ud
yodʰanti
[ŚS
12.3.29]>
śrapayati
Sutra: 38
<pra
yacʰa
parśuṃ
[ŚS
12.3.31]>
_iti
darbʰāhārāya
dātraṃ
prayacʰati
Sutra: 39
<oṣadʰīr
dāntu
parvan
[ŚS
12.3.31b]>
_ity
upari
parvaṇāṃ
lunāti
Sutra: 40
<navaṃ
barhir
[ŚS
12.3.32]>
iti
barhi
str̥ṇāti
Sutra: 41
<udehi
vediṃ
[ŚS
11.1.21]>
<dʰartā
dʰriyasva
[ŚS
12.3.35]>
_ity
udvāsayati
Sutra: 42
<abʰyāvartasva
[ŚS
11.1.22]>
_iti
kumbʰīṃ
pradakṣiṇam
āvartayati
Sutra: 43
<vanaspate
stīrṇam
[ŚS
12.3.33]>
iti
barhiṣi
pātrīṃ
nidadʰāti
Sutra: 44
<aṃsadʰrīṃ
[ŚS
11.1.23c]>
_ity
upadadʰāti
Sutra: 45
<upa
str̥ṇīhi
[ŚS
12.3.27]>
_ity
ājyena
_upastr̥ṇāti
Sutra: 46
<upastarīr
[ŚS
12.3.28]>
ity
upastīrṇām
anumantrayate
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.