TITUS
Atharva-Veda: Kausika-Sutra
Part No. 61
Previous part

Kandika: 2[61] 
Sutra: 1    <prācīṃprācīṃ [ŚS 12.3.7]>_iti mantroktam

Sutra: 2    
catasr̥bʰir udapātram anupariyanti

Sutra: 3    
pratidiśaṃ <dʰruveyaṃ virāṇ [ŚS 12.3.11]>_ity upatiṣṭʰante

Sutra: 4    
<piteva putrān [ŚS 12.3.12]> ity avarohya bʰūmiṃ tena_udakārtʰān kurvanti

Sutra: 5    
pavitraiḥ saṃprokṣante

Sutra: 6    
darbʰāgrābʰyāṃ carmahaviḥ saṃprokṣati

Sutra: 7    
ādiṣṭānāṃ sānajānatyai prayacʰati

Sutra: 8    
tān_<tredʰā bʰāgo [ŚS 11.1.5]>_iti vrīhir āśiṣu nidadʰāti

Sutra: 9    
teṣāṃ yaḥ pitr̥̄ṇāṃ taṃ śrāddʰaṃ karoti

Sutra: 10    
yo manuṣyāṇāṃ taṃ brāhmaṇān bʰojayati

Sutra: 11    
yo devānāṃ tam <agne sahasvān [ŚS 11.1.6]> iti dakṣiṇaṃ jānu_ācyāparājitābʰimukʰaḥ prahvo muṣṭiprasr̥tāñjalibʰiḥ kumbʰyāṃ nirvapati

Sutra: 12    
kumbʰyā catuḥ

Sutra: 13    
tān <sapta medʰān [ŚS 12.3.16]> iti sāpatyau_abʰimr̥śataḥ

Sutra: 14    
<gr̥hṇāmi hastam [ŚS 12.3.17c]> iti mantroktam

Sutra: 15    
<trayo varā [ŚS 11.1.10c]> iti trīn varān vr̥ṇīṣva_iti

Sutra: 16    
anena karmaṇā dʰruvān iti pratʰamaṃ vr̥ṇīte

Sutra: 17    
yau_aparau tau_eva patnī

Sutra: 18    
<etau grāvāṇau [ŚS 11.1.9]>_<ayaṃ grāvā [ŚS 12.3.14]>_ity ulūkʰalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇi_ādʰāya

Sutra: 19    
<gr̥hāṇa grāvāṇau [ŚS 11.1.10]>_ity ubʰayaṃ gr̥hṇāti

Sutra: 20    
<sākaṃ sajātaiḥ [ŚS 11.1.7]>_iti vrīhīn ulūkʰala āvapati

Sutra: 21    
<vanaspatiḥ [ŚS 12.3.15]>_iti musalam uccʰrayati

Sutra: 22    
<nirbindʰy aṃśūn [ŚS 11.1.9b]> <grāhiṃ pāpmānam [ŚS 12.3.18]> ity avahanti

Sutra: 23    
<iyaṃ te dʰītir [ŚS 11.1.11]> <varṣavr̥ddʰam [ŚS 12.3.19c]> iti śūrpaṃ gr̥hṇāti

Sutra: 24    
<ūrdʰvaṃ prajām [ŚS 11.1.9d]>_<viśvavyacā [ŚS 12.3.19]> ity udūhantīm

Sutra: 25    
<parā punīhi [ŚS 11.1.11c]> <tuṣaṃ palāvān [ŚS 12.3.19d]> iti niṣpunatīm

Sutra: 26    
<pr̥tʰag rūpāṇi [ŚS 12.3.21]>_ity avakṣiṇatīm

Sutra: 27    
<trayo lokāḥ [ŚS 12.3.20]>_ity avakṣīṇān abʰimr̥śataḥ

Sutra: 28    
<punar ā yantu śūrpam [ŚS 12.3.20d]> ity udvapati

Sutra: 29    
<upaśvase [ŚS 11.1.12]>_ity apavevekti

Sutra: 30    
<pr̥tʰivīṃ tvā pr̥tʰivyām [ŚS 12.3.22]> iti kumbʰīm ālimpati

Sutra: 31    
<agne carur [ŚS 11.1.16]>_ity adʰiśrayati

Sutra: 32    
<agniḥ pacan [ŚS 12.3.24]>_iti paryādadʰāti

Sutra: 33    
<r̥ṣipraśiṣṭā [ŚS 11.1.15b]>_ity udakam apakarṣati

Sutra: 34    
<śuddʰāḥ pūtāḥ [ŚS 11.1.17]> <pūtāḥ pavitraiḥ [ŚS 12.3.25]>_iti pavitre antardʰāya

Sutra: 35    
udakam āsiñcati

Sutra: 36    
<brahmaṇā śuddʰāḥ [ŚS 11.1.18]> <saṃkʰyātā stokāḥ [ŚS 12.3.28]>_ity āpas tāsu niktvā taṇḍulān āvapati

Sutra: 37    
<uruḥ pratʰasva [ŚS 11.1.19]>_<ud yodʰanti [ŚS 12.3.29]> śrapayati

Sutra: 38    
<pra yacʰa parśuṃ [ŚS 12.3.31]>_iti darbʰāhārāya dātraṃ prayacʰati

Sutra: 39    
<oṣadʰīr dāntu parvan [ŚS 12.3.31b]>_ity upari parvaṇāṃ lunāti

Sutra: 40    
<navaṃ barhir [ŚS 12.3.32]> iti barhi str̥ṇāti

Sutra: 41    
<udehi vediṃ [ŚS 11.1.21]> <dʰartā dʰriyasva [ŚS 12.3.35]>_ity udvāsayati

Sutra: 42    
<abʰyāvartasva [ŚS 11.1.22]>_iti kumbʰīṃ pradakṣiṇam āvartayati

Sutra: 43    
<vanaspate stīrṇam [ŚS 12.3.33]> iti barhiṣi pātrīṃ nidadʰāti

Sutra: 44    
<aṃsadʰrīṃ [ŚS 11.1.23c]>_ity upadadʰāti

Sutra: 45    
<upa str̥ṇīhi [ŚS 12.3.27]>_ity ājyena_upastr̥ṇāti

Sutra: 46    
<upastarīr [ŚS 12.3.28]> ity upastīrṇām anumantrayate



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.