TITUS
Atharva-Veda: Kausika-Sutra
Part No. 62
Kandika: 3[62]
Sutra: 1
<aditer
hastāṃ
[ŚS
11.1.24]>
<sarvān
samāgā
[ŚS
12.3.36]>
iti
mantroktam
Sutra: 2
tata
udakam
ādāya
pātryām
ānayati
Sutra: 3
darvyā
kumbʰyāṃ
Sutra: 4
darvikr̥te
tatra
_eva
pratyānayati
Sutra: 5
darvyā
_uttamam
apādāya
tatsuhr̥d
dakṣiṇato
_agner
udaṅmukʰa
āsīno
dʰārayati
Sutra: 6
atʰa
_uddʰarati
Sutra: 7
uddʰr̥te
yad
apādāya
dʰārayati
tat
uttarārdʰa
ādadʰāti
Sutra: 8
anuttarādʰaratāyā
odanasya
yad
uttaraṃ
tad
uttaram
odana
eva
_odanaḥ
Sutra: 9
<ṣaṣṭʰyāṃ
śaratsu
[ŚS
12.3.34]>
_iti
paścād
agner
upasādayati
Sutra: 10
<nidʰiṃ
nidʰipā
[ŚS
12.3.42]>
iti
trīṇi
kāṇḍāni
karoti
Sutra: 11
<yadyaj
jāyā
[ŚS
12.3.39]>
_iti
mantroktam
Sutra: 12
sā
patyau
_anvārabʰate
Sutra: 13
anvārabdʰeṣu
_ata
ūrdʰvaṃ
karoti
Sutra: 14
<agnī
rakṣas
[ŚS
12.3.43]>
_iti
paryagni
karoti
Sutra: 15
<babʰrer
adʰvaryo
[ŚS
11.1.31]>
<idam
prāpam
[ŚS
12.3.45]>
ity
upari
_āpānaṃ
karoti
Sutra: 16
<babʰrer
brahmann
[cf
. 11.1.31]>
iti
brūyād
anadʰvaryum
Sutra: 17
<gʰr̥tena
gātrā
[ŚS
11.1.31c]>
_
<ā
siñca
sarpir
[ŚS
12.3.45c]>
iti
sarpiṣā
viṣyandayati
Sutra: 18
<vasor
yā
dʰārā
[ŚS
12.3.41]>
<ādityebʰyo
aṅgirobʰyo
[ŚS
12.3.44]>
_iti
rasair
upasiñcati
Sutra: 19
<priyaṃ
priyāṇāṃ
[ŚS
12.3.49]>
_ity
uttarato
_agner
dʰenvādīni
_anumantrayate
Sutra: 20
tām
<atyāsarat
pratʰamā
[PS
5.31.1]>
_iti
yatʰoktaṃ
dohayitvā
_upasiñcati
Sutra: 21
<atyāsarat
pratʰamā
dʰokṣyamāṇā
sarvān
yajñān
bibʰratī
vaiśvadevī
\
upa
vatsaṃ
sr̥jata
vāśyate
gaur
vy
asr̥ṣṭa
sumanā
hiṃ
kr̥ṇoti
\\
badʰāna
vatsam
abʰi
dʰehi
bʰuñjatī
nijya
godʰug
upa
sīda
dugdʰi
\
irām
asmā
odanaṃ
pinvamānā
kīlālaṃ
gʰr̥taṃ
madam
annabʰāgam
\\
sā
dʰāvatu
yamarājñaḥ
savatsā
sudugʰāṃ
patʰā
pratʰameha
dattā
\
atūrṇadattā
pratʰamedam
āgan
vatsena
gāṃ
saṃ
sr̥ja
viśvarūpām
[PS
5.31.1-3]>
iti
Sutra: 22
<idaṃ
me
jyotir
[ŚS
11.1.28]>
_
<sam
agnayaḥ
[ŚS
12.3.50]>
_iti
hiraṇyam
adʰidadʰāti
Sutra: 23
<eṣā
tvacāṃ
[ŚS
12.3.51]>
_ity
amā
_ūtaṃ
vāso
_agrataḥ
sahiraṇyaṃ
nidadʰāti
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.