TITUS
Atharva-Veda: Kausika-Sutra
Part No. 62
Previous part

Kandika: 3[62] 
Sutra: 1    <aditer hastāṃ [ŚS 11.1.24]> <sarvān samāgā [ŚS 12.3.36]> iti mantroktam

Sutra: 2    
tata udakam ādāya pātryām ānayati

Sutra: 3    
darvyā kumbʰyāṃ

Sutra: 4    
darvikr̥te tatra_eva pratyānayati

Sutra: 5    
darvyā_uttamam apādāya tatsuhr̥d dakṣiṇato_agner udaṅmukʰa āsīno dʰārayati

Sutra: 6    
atʰa_uddʰarati

Sutra: 7    
uddʰr̥te yad apādāya dʰārayati tat uttarārdʰa ādadʰāti

Sutra: 8    
anuttarādʰaratāyā odanasya yad uttaraṃ tad uttaram odana eva_odanaḥ

Sutra: 9    
<ṣaṣṭʰyāṃ śaratsu [ŚS 12.3.34]>_iti paścād agner upasādayati

Sutra: 10    
<nidʰiṃ nidʰipā [ŚS 12.3.42]> iti trīṇi kāṇḍāni karoti

Sutra: 11    
<yadyaj jāyā [ŚS 12.3.39]>_iti mantroktam

Sutra: 12    
patyau_anvārabʰate

Sutra: 13    
anvārabdʰeṣu_ata ūrdʰvaṃ karoti

Sutra: 14    
<agnī rakṣas [ŚS 12.3.43]>_iti paryagni karoti

Sutra: 15    
<babʰrer adʰvaryo [ŚS 11.1.31]> <idam prāpam [ŚS 12.3.45]> ity upari_āpānaṃ karoti

Sutra: 16    
<babʰrer brahmann [cf. 11.1.31]> iti brūyād anadʰvaryum

Sutra: 17    
<gʰr̥tena gātrā [ŚS 11.1.31c]>_ siñca sarpir [ŚS 12.3.45c]> iti sarpiṣā viṣyandayati

Sutra: 18    
<vasor dʰārā [ŚS 12.3.41]> <ādityebʰyo aṅgirobʰyo [ŚS 12.3.44]>_iti rasair upasiñcati

Sutra: 19    
<priyaṃ priyāṇāṃ [ŚS 12.3.49]>_ity uttarato_agner dʰenvādīni_anumantrayate

Sutra: 20    
tām <atyāsarat pratʰamā [PS 5.31.1]>_iti yatʰoktaṃ dohayitvā_upasiñcati

Sutra: 21    
<atyāsarat pratʰamā dʰokṣyamāṇā sarvān yajñān bibʰratī vaiśvadevī \ upa vatsaṃ sr̥jata vāśyate gaur vy asr̥ṣṭa sumanā hiṃ kr̥ṇoti \\ badʰāna vatsam abʰi dʰehi bʰuñjatī nijya godʰug upa sīda dugdʰi \ irām asmā odanaṃ pinvamānā kīlālaṃ gʰr̥taṃ madam annabʰāgam \\ dʰāvatu yamarājñaḥ savatsā sudugʰāṃ patʰā pratʰameha dattā \ atūrṇadattā pratʰamedam āgan vatsena gāṃ saṃ sr̥ja viśvarūpām [PS 5.31.1-3]> iti

Sutra: 22    
<idaṃ me jyotir [ŚS 11.1.28]>_<sam agnayaḥ [ŚS 12.3.50]>_iti hiraṇyam adʰidadʰāti

Sutra: 23    
<eṣā tvacāṃ [ŚS 12.3.51]>_ity amā_ūtaṃ vāso_agrataḥ sahiraṇyaṃ nidadʰāti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.