TITUS
Atharva-Veda: Kausika-Sutra
Part No. 63
Kandika: 4[63]
Sutra: 1
<yad
akṣeṣu
[ŚS
12.3.52]>
_iti
samānavasanau
bʰavataḥ
Sutra: 2
dvitīyaṃ
tat
pāpacailaṃ
bʰavati
tan
manuṣyāndʰamāya
dadyād
ity
eke
Sutra: 3
<śr̥taṃ
tvā
havyam
[ŚS
11.1.25]>
iti
vatura
ārṣeyān
bʰr̥gvaṅgirovid
upasādayati
Sutra: 4
<śuddʰāḥ
pūtā
[ŚS
11.1.27]>
iti
mantroktam
Sutra: 5
<pakvaṃ
kṣetrāt
[ŚS
11.1.28b]>
_
<varṣaṃ
vanuṣva
[ŚS
12.3.53]>
_ity
apakarṣati
Sutra: 6
<agnau
tuṣān
[ŚS
11.1.29]>
iti
tuṣān
āvapati
Sutra: 7
<paraḥ
kambūkān
[ŚS
11.1.29b]>
iti
savyena
pādena
pʰalīkaraṇān
apohati
Sutra: 8
<tanvaṃ
svargo
[ŚS
12.3.54]>
_ity
anyān
āvapati
Sutra: 9
<agne
prehi
[ŚS
4.14.5]>
_
<samācinuṣva
[ŚS
11.1.36]>
_ity
ājyaṃ
juhuyāt
Sutra: 10
eṣa
savānāṃ
saṃskāraḥ
Sutra: 11
artʰaluptāni
nivartante
Sutra: 12
yatʰāsavaṃ
mantraṃ
saṃnamayati
Sutra: 13
liṅgaṃ
parihitasya
liṅgasyānantaraṃ
karmakarmānupūrveṇa
liṅgaṃ
parīkṣeta
Sutra: 14
liṅgena
vā
Sutra: 15
karmotpattyānupūrvaṃ
praśastam
Sutra: 16
atatʰā
_utpatter
yatʰāliṅgam
Sutra: 17
samuccayas
tulyārtʰānāṃ
vikalpo
vā
Sutra: 18
atʰa
_etayor
vibʰāgaḥ
Sutra: 19
sūktena
pūrvaṃ
saṃpātavantaṃ
karoti
Sutra: 20
<śrāmyataḥ
[ŚS
11.1.30]>
_itiprabʰr̥tibʰir
vā
sūktenābʰimantryābʰinigadya
dadyād
dātā
vācyamānaḥ
Sutra: 21
anuvākena
_uttaraṃ
saṃpātavantaṃ
karoti
Sutra: 22
<prācyai
tvā
diśe
[ŚS
12.3.55]>
_itiprabʰr̥tibʰir
vānuvākenābʰimantryābʰinigadya
dadyād
dātā
vācyamānaḥ
Sutra: 23
yatʰāsavam
anyān
pr̥tʰag
vā
_iti
prakr̥tiḥ
Sutra: 24
sarve
yatʰotpattyācāryāṇāṃ
pañcaudanavarjam
Sutra: 25
prayuktānāṃ
punar
aprayogam
Sutra: 26
eke
sahiraṇyāṃ
dʰenuṃ
dakṣiṇāṃ
Sutra: 27
godakṣiṇāṃ
vā
kaurupatʰiḥ
Sutra: 28
saṃpātavato
_abʰimantryābʰinigadya
dadyād
dātā
vācyamānaḥ
Sutra: 29
<etaṃ
bʰāgaṃ
[ŚS
6.122.1]>
_
<etaṃ
sadʰastʰāḥ
[ŚS
6.123.1]>
_
<ulūkʰale
[ŚS
10.9.26]>
_iti
saṃstʰitahomāḥ
Sutra: 30
āvapate
Sutra: 31
anumantraṇaṃ
ca
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.