TITUS
Atharva-Veda: Kausika-Sutra
Part No. 63
Previous part

Kandika: 4[63] 
Sutra: 1    <yad akṣeṣu [ŚS 12.3.52]>_iti samānavasanau bʰavataḥ

Sutra: 2    
dvitīyaṃ tat pāpacailaṃ bʰavati tan manuṣyāndʰamāya dadyād ity eke

Sutra: 3    
<śr̥taṃ tvā havyam [ŚS 11.1.25]> iti vatura ārṣeyān bʰr̥gvaṅgirovid upasādayati

Sutra: 4    
<śuddʰāḥ pūtā [ŚS 11.1.27]> iti mantroktam

Sutra: 5    
<pakvaṃ kṣetrāt [ŚS 11.1.28b]>_<varṣaṃ vanuṣva [ŚS 12.3.53]>_ity apakarṣati

Sutra: 6    
<agnau tuṣān [ŚS 11.1.29]> iti tuṣān āvapati

Sutra: 7    
<paraḥ kambūkān [ŚS 11.1.29b]> iti savyena pādena pʰalīkaraṇān apohati

Sutra: 8    
<tanvaṃ svargo [ŚS 12.3.54]>_ity anyān āvapati

Sutra: 9    
<agne prehi [ŚS 4.14.5]>_<samācinuṣva [ŚS 11.1.36]>_ity ājyaṃ juhuyāt

Sutra: 10    
eṣa savānāṃ saṃskāraḥ

Sutra: 11    
artʰaluptāni nivartante

Sutra: 12    
yatʰāsavaṃ mantraṃ saṃnamayati

Sutra: 13    
liṅgaṃ parihitasya liṅgasyānantaraṃ karmakarmānupūrveṇa liṅgaṃ parīkṣeta

Sutra: 14    
liṅgena

Sutra: 15    
karmotpattyānupūrvaṃ praśastam

Sutra: 16    
atatʰā_utpatter yatʰāliṅgam

Sutra: 17    
samuccayas tulyārtʰānāṃ vikalpo

Sutra: 18    
atʰa_etayor vibʰāgaḥ

Sutra: 19    
sūktena pūrvaṃ saṃpātavantaṃ karoti

Sutra: 20    
<śrāmyataḥ [ŚS 11.1.30]>_itiprabʰr̥tibʰir sūktenābʰimantryābʰinigadya dadyād dātā vācyamānaḥ

Sutra: 21    
anuvākena_uttaraṃ saṃpātavantaṃ karoti

Sutra: 22    
<prācyai tvā diśe [ŚS 12.3.55]>_itiprabʰr̥tibʰir vānuvākenābʰimantryābʰinigadya dadyād dātā vācyamānaḥ

Sutra: 23    
yatʰāsavam anyān pr̥tʰag _iti prakr̥tiḥ

Sutra: 24    
sarve yatʰotpattyācāryāṇāṃ pañcaudanavarjam

Sutra: 25    
prayuktānāṃ punar aprayogam

Sutra: 26    
eke sahiraṇyāṃ dʰenuṃ dakṣiṇāṃ

Sutra: 27    
godakṣiṇāṃ kaurupatʰiḥ

Sutra: 28    
saṃpātavato_abʰimantryābʰinigadya dadyād dātā vācyamānaḥ

Sutra: 29    
<etaṃ bʰāgaṃ [ŚS 6.122.1]>_<etaṃ sadʰastʰāḥ [ŚS 6.123.1]>_<ulūkʰale [ŚS 10.9.26]>_iti saṃstʰitahomāḥ

Sutra: 30    
āvapate

Sutra: 31    
anumantraṇaṃ ca



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.